Indian theatre director Arvind Gaur अरविन्द गौडः भारतीयरङ्गनिर्देशः विद्यते । सामाजिक-राजनैतिकादीन् सामयिकविषयान् अधिकृत्य सर्जनात्मकनिर्देशने अयं प्रसिद्धः । अस्य नाटकस्य वस्तु भवति - साम्प्रदायिकता, जातिवादः, सामन्तवादः, अपराधाः, अन्याय्यम्, हिंसा, सामाजिकभेदभावः, नक्सल्वादः.... इत्यादयः । अरविन्दगौडः कश्चन अभिनयप्रशिक्षकः, सामाजिककार्यकर्ता, उत्तमः कथाकथयिता च वर्तते ।

अरविन्द गौड
जन्म (१९६३-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २-०२)२ १९६३
देहली, भारतम्
वृत्तिः रङ्गनिर्देशकः
पुरस्काराः कर्मवीरपुरस्कारः Artistes 4 Change;
Colour of Nation Award, 2005

अरविन्दगौडः प्रमुखेषु राष्ट्रियान्तराष्ट्रियेषु नाट्योत्सवेषु भागम् अगृह्णात् । तेन विविधेषु संस्थानेषु, विद्यालय-महाविद्यालय-विश्वविद्यालयेषु च रङ्गप्रशिक्षणम् आयोजितम् आस्सीत् । बालानां कृते अपि तेन रङ्गप्रशिक्षणम् आयोज्यते । गते दशकद्वये तेन षष्ट्यधिकानां निर्देशनं कृतमस्ति ।

अरविन्दगौडः अमेरिका, रूस्, फ्रान्स्, लण्डन्, आस्ट्रेलिया, एडिनबर्ग फेस्टिवल् (ब्रिटेन्), आर्मेनिया, संयुक्त-अरब-इमारात (यू ए ई), नेशनल स्कूल् आफ् ड्रामा (NSD) (भारतरङ्गमहोत्सवः), सङ्गीतनाटक-अकाडमी, साहित्यकलापरिषद्, दर्पणा-अकादमी ऑफ आर्ट्स् (अहमदाबाद्), नान्दिकार् (कोलकाता), विवेचेना थिएटर महोत्सवः (जबलपुर), ओल्ड वर्ल्ड् थिएटर महोत्सवः, टाइम्स्-महोत्सवः, गजानन माधव 'मुक्तिबोध' नाट्यमहोत्सवः, वर्ल्ड् सोशियल् फोरम्, नेहरू सेण्टर् महोत्सवः (मुम्बई) - इत्यादिषु कार्यक्रमेषु अपि तेन भागः गृहीतः।


बाह्यसम्पर्काः सम्पादयतु

  1. The good man of Delhi stage by Archana (2008-09-26) Mail-Today. Archived २००९-०३-१५ at the Wayback Machine
  2. Founder of Asmita Group, by Rohit Malik, Delhi Events (2008.12.30)
  3. Gandhari, solo-act by Aishveryaa Nidhi Archived २०१३-०१-१० at archive.today
  4. "All The World’s A Platform" by Shailaja Tripathi. Expressindia ,( 2003.09.17)
  5. "Heal the wounds" by Rohini Ramakrishan,(2004/12/11), The Hindu
  6. Dramatics Society of Lady Shri Ram College
  7. "A plethora of problems afflicts Hindi theatre" Rana A Siddiqui, The Tribune.(2001.12.28)
  8. "Mahesh Dattani's Final Solutions"Oneness Peace Festival,Hindu College,University of Delhi(2005.09.16) Archived २००७-१२-२७ at the Wayback Machine
  9. "Play of rules-Arvind Gaur's street theatre-Hatke Bachke"Nandini Nair,The Hindu (2009.01.12) Archived २००८-०८-२० at the Wayback Machine
  10. "Nobody’s Child-Bitter Chocolate" Express Features Service,The Indian Express (2004.01.08)
  11. "The Park’s The Other Festival"Onassis Awardee Manjula Padmanabhan's "Hidden fires"-The Museum Theatre,Chennai(2005.12.07)
  12. http://asmitatheatregroup.com/ Archived २०१३-०७-३१ at the Wayback Machine
"https://sa.wikipedia.org/w/index.php?title=अरविन्द_गौड&oldid=482416" इत्यस्माद् प्रतिप्राप्तम्