Arun River of Nepal (अरुण नदी)

उद्भवम् सम्पादयतु

एषा नदी चिनस्वशासित त्रिविष्टप (तिब्बत) प्रान्ते उद्भूभूय नेपालस्य पूर्वाेत्तरतः बहति । नेपालस्य भारतस्य च अधिकांश हिन्दुनद्यः स्त्रीलिङ्गाः सन्ति । तस्मात् अरुणस्य स्थाने संस्कृते अरुणा प्रयाेक्तुम् उचितमिति । उद्भवस्थाने अस्या नद्याः नामः फुङ्चु किंवा बुम्चु इत्यस्ति । एषा सप्तकाैशिक्याः प्रमुख सहायकनदीनाम्मध्ये एका । त्रिवेण्यामेषा काेश्यां समाहिताे भूत्वा स्वनामं त्यजति ।

पाैराणिकमहत्त्वम् सम्पादयतु

जलसम्पदायाः बृहत्स्राेतम् सम्पादयतु

सन्दर्भाः सम्पादयतु

अत्रापि दृश्याताम् सम्पादयतु


बाह्यसम्पर्कतन्तुः सम्पादयतु

http://www.sikkimonline.info/sikkim/Bumchu

http://iahs.info/redbooks/a193/iahs_193_0777.pdf

"https://sa.wikipedia.org/w/index.php?title=अरूणनदी&oldid=405639" इत्यस्माद् प्रतिप्राप्तम्