आलुवादेशस्थः सि. के. नायर् नामकः अस्य प्रणेता । नाम्नि यथा निर्दिष्टं तथा संस्कृतं पठित्वा अलब्धकर्मीयस्य(निरुद्योगिनः) कस्यचन पुरुषस्य दीनजीवनमेव अत्र प्रतिपादितः अंशः। १९४२ तमे संवत्सरे तिरुवनन्तपुरात् प्राप्तः।

"https://sa.wikipedia.org/w/index.php?title=अलब्धकर्मीयः&oldid=388519" इत्यस्माद् प्रतिप्राप्तम्