अल्बर्ट बाण्डुरा

अल्बर्ट बाण्डुरा सम्पादयतु

अल्बर्ट बाण्डुरा (४ दिसम्बर् १९२५ – २६ जुलै २०२१) कनाडा-अमेरिकन-मनोवैज्ञानिकः आसीत् । सः स्टैन्फोर्डविश्वविद्यालये मनोविज्ञानस्य सामाजिकविज्ञानस्य प्राध्यापकः आसीत् । बान्दुरा शिक्षाक्षेत्रे तथा मनोविज्ञानस्य अनेकक्षेत्रेषु योगदानस्य उत्तरदायी आसीत्, यत्र सामाजिकसंज्ञानात्मकसिद्धान्तः, चिकित्सा, व्यक्तित्वमनोविज्ञानं च सन्ति, व्यवहारवादस्य संज्ञानात्मकमनोविज्ञानस्य च संक्रमणे अपि तस्य प्रभावः आसीत् सः सामाजिकशिक्षणसिद्धान्तस्य, सामाजिकसंज्ञानात्मकसिद्धान्तस्य, आत्मप्रभावशीलतायाः सैद्धान्तिकनिर्माणस्य च प्रवर्तकः इति प्रसिद्धः अस्ति, १९६१ तमे वर्षे प्रभावशालिनः बोबोपुतलीप्रयोगस्य अपि उत्तरदायी अस्ति ।अस्मिन् बोबोपुतलीप्रयोगे अवलोकनशिक्षणस्य अवधारणा प्रदर्शिता यत्र बालकाः पश्यन्ति स्म प्रौढः पुतलीं ताडयति फलतः तथैव करोति।२००२ तमे वर्षे कृते सर्वेक्षणे बाण्डुरा सर्वकालिकस्य चतुर्थः सर्वाधिकं उद्धृतः मनोवैज्ञानिकः इति स्थानं प्राप्तवान्, यत्र बी.एफ.स्किनर्, सिग्मण्ड् फ्रायड्, जीन् पियाजेट् इत्यादीनां पश्चात् । बान्दुरा इत्यस्य जीवनकाले महान् जीवितमनोवैज्ञानिकः इति, सर्वकालिकप्रभावशालिनः मनोवैज्ञानिकः इति च बहुधा वर्णितः ।

प्रारम्भिक जीवन सम्पादयतु

अल्बर्ट बाण्डुरा
जन्म

४ दिसम्बर १९२५

मुण्डरे, अल्बर्टा, कनाडा
मृत्युः

२६ जुलै २०२१ (आयुः ९५) २.

स्टैन्फोर्ड, कैलिफोर्निया, अमेरिकी.
देशीयता कनाडादेशीयः , अमेरिकनः
शिक्षणस्य स्थितिः

ब्रिटिशकोलम्बिया विश्वविद्यालयः (BA)

आयोवा विश्वविद्यालयः (MA, PhD)
कृते प्रसिद्धः

सामाजिक संज्ञानात्मक सिद्धान्त आत्म-प्रभावशीलता सामाजिक शिक्षण सिद्धान्त बोबो गुडिया प्रयोग मानवीय एजेन्सी

पारस्परिक नियतवाद
Works मनोविज्ञान, जीवन काल मनोविज्ञान, सामाजिक मनोविज्ञान , नैदानिक ​​मनोविज्ञान
पुरस्काराः ई. एल.थॉर्नडाइक पुरस्कार (1999)

बाण्डुरा अल्बर्टा-राज्यस्य मुण्डरे-नगरे, प्रायः चतुःशतनिवासिनां मुक्तनगरे, कनिष्ठबालत्वेन, षड्जनानाम् परिवारे जन्म प्राप्नोत् । एतादृशे दूरस्थनगरे शिक्षायाः सीमानां कारणात् बान्दुरा शिक्षणस्य दृष्ट्या स्वतन्त्रः स्वप्रेरितः च अभवत्, एते मुख्यतया विकसिताः लक्षणाः तस्य दीर्घकालीनजीवने अतीव सहायकाः सिद्धाः अभवन् बाण्डुरा पोलिश-युक्रेन-वंशीयः आसीत्; तस्य पिता पोलैण्ड्देशस्य क्राको-नगरस्य, माता तु युक्रेनदेशस्य आसीत् ।बाण्डुरायाः मातापितरौ तस्य निवसतां लघुग्रामात् उद्यमं अन्वेष्टुं प्रोत्साहयितुं प्रमुखः प्रभावः आसीत् ।उच्चविद्यालयं समाप्तं कृत्वा ग्रीष्मर्तौ बाण्डुरा अलास्काराजमार्गस्य डुबनेन रक्षणार्थं युकोन्-देशे कार्यं कृतवान् पश्चात् बन्दुरा उत्तर-टुण्ड्रा-देशे स्वस्य कार्यस्य श्रेयः मानव-मनोविकृति-विज्ञानस्य विषये स्वस्य रुचिस्य उत्पत्तिः इति दत्तवान् । युकोन्-देशे अस्मिन् एव अनुभवे सः मद्यपानस्य, द्यूतस्य च उपसंस्कृतेः सम्पर्कं प्राप्तवान्, येन जीवनविषये तस्य दृष्टिकोणं, दृष्टिकोणं च विस्तृतं कर्तुं साहाय्यं कृतम् | बाण्डुरा १९४९ तमे वर्षे अमेरिकादेशम् आगत्य १९५६ तमे वर्षे प्राकृतिकीकरणं प्राप्तवान् ।१९५२ तमे वर्षे वर्जिनिया वर्न्स् (१९२१–२०११) इत्यनेन सह विवाहः अभवत्, तयोः कैरोल्, मैरी इति द्वौ पुत्रौ पालितौ ।

शिक्षा एवं शैक्षणिकवृत्ति सम्पादयतु

बन्दुरा महाविद्यालये मनोविज्ञानस्य पाठ्यक्रमं स्वीकृत्य विषये अनुरागं प्राप्तवान् । बन्दुरा वर्षत्रयेण १९४९ तमे वर्षे बी.ए. ब्रिटिशकोलम्बियाविश्वविद्यालयात् मनोविज्ञानस्य बोलोकनपुरस्कारं प्राप्तवान्, ततः मनोविज्ञानस्य तत्कालीनकेन्द्रं आयोवाविश्वविद्यालयं प्रति गतः, यतः १९५१ तमे वर्षे एम.ए., १९५२ तमे वर्षे नैदानिकमनोविज्ञाने पीएच.डी आयोवा-नगरे तस्य शैक्षणिकसल्लाहकारः आसीत्, येन बाण्डुरा-नगरं विलियम-जेम्स्-इत्यस्मात् प्रत्यक्षं शैक्षणिक-वंशं दत्तवान्, यदा तु क्लार्क-हल्-केनेथ्-स्पेन्स्-इत्येतौ प्रभावशालिनौ सहकारिणौ आस्ताम् । आयोवा-वर्षेषु बाण्डुरा मनोविज्ञानस्य एकस्याः शैल्याः समर्थनं कर्तुं आगतः यत् पुनरावृत्ति-प्रयोगात्मक-परीक्षणेन मनोवैज्ञानिक-घटनानां अन्वेषणं कर्तुं प्रयतते स्म । बिम्बप्रतिपादन इत्यादीनां मानसिकघटनानां समावेशः, तस्य पारस्परिकनियतवादस्य अवधारणा च, या कस्यचित् कारकस्य तस्य परिवेशस्य च मध्ये परस्परप्रभावस्य सम्बन्धं प्रतिपादयति स्म, तत्कालीनप्रबलव्यवहारवादात् आमूलकं विचलनं चिह्नितवान् बान्दुरायाः विस्तारितायाः अवधारणात्मकसाधनानाम् सरणीयाः कारणात् अवलोकनात्मकशिक्षणं आत्मनियमनं च इत्यादीनां घटनानां अधिकशक्तिशालिनः प्रतिरूपणं भवति स्म, मनोवैज्ञानिकानां कृते मनोविश्लेषणस्य व्यक्तित्वमनोविज्ञानस्य च मानसिकनिर्माणानां विरोधे मानसिकप्रक्रियाणां विषये सिद्धान्तीकरणं कर्तुं व्यावहारिकमार्गः प्रदत्तः | स्नातकपदवीं प्राप्त्वा सः विचिटा-मार्गदर्शनकेन्द्रे पोस्ट्-डॉक्टरेट्-इण्टर्न्शिप्-कार्यं सम्पन्नवान् । तदनन्तरं १९५३ तमे वर्षे सः स्टैन्फोर्डविश्वविद्यालये अध्यापनपदं स्वीकृतवान्, यत् सः २०१० तमे वर्षे प्राध्यापकः एमेरिटस् न भवितुं यावत् धारितवान् ।१९७४ तमे वर्षे सः मनोवैज्ञानिकानां विश्वस्य बृहत्तमस्य संघस्य अमेरिकन-मनोवैज्ञानिक-सङ्घस्य (APA) अध्यक्षः निर्वाचितः ।बन्दुरा करिष्यति पश्चात् कथयतु यत् एकमात्रं कारणं यत् सः एपीए-निर्वाचनस्य दौडं कर्तुं सहमतः अभवत् यत् सः निर्वाचितस्य किमपि अभिप्रायं विना स्वस्य १५ निमेषस्य प्रसिद्धिं इच्छति स्म सः क्रीडाप्रशिक्षकत्वेन अपि कार्यं कृतवान् ।

अनुसंधानम् सम्पादयतु

बन्दुरा प्रारम्भे सामाजिकव्यवहारस्य, परिचयात्मकशिक्षणस्य च पारिवारिकपूर्ववृत्तेषु रोबर्ट् सियर्सस्य कार्येण प्रभावितः अभवत्, मनोविश्लेषणात्मकसिद्धान्तस्य शोधं च त्यक्तवान् सः स्वस्य प्रारम्भिकसंशोधनं मानवप्रेरणायां, विचारे, क्रियायां च सामाजिकप्रतिरूपणस्य भूमिकां प्रति निर्देशितवान् । तस्य प्रथमस्य डॉक्टरेट्-छात्रस्य रिचर्ड वाल्टर्स् इत्यस्य सहकारेण सः सामाजिकशिक्षणस्य आक्रामकतायाः च अध्ययनं कृतवान् । तेषां संयुक्तप्रयत्नाः मानवव्यवहारे प्रतिरूपणस्य महत्त्वपूर्णां भूमिकां दर्शयन्ति स्म तथा च अवलोकनात्मकशिक्षणस्य निर्धारकाणां तन्त्राणां च विषये शोधस्य कार्यक्रमस्य निर्माणं कृतवन्तः |

सामाजिक शिक्षण सिद्धान्त सम्पादयतु

  • बन्दुरायाः शोधस्य आरम्भिकचरणस्य विश्लेषणं मानवशिक्षणस्य आधाराणां विश्लेषणं कृतम् आसीत् तथा च अन्येषु अवलोकितानां व्यवहारस्य विशेषतः आक्रामकतायाः अनुकरणं कर्तुं बालकानां प्रौढानां च इच्छायाः विश्लेषणं कृतम् बन्दुरा स्वस्य शोधकार्य्ये ज्ञातवान् यत् नूतनव्यवहारं ज्ञातुं संस्थागतपरिवेशेषु व्यवहारपरिवर्तनं प्राप्तुं च आदर्शाः महत्त्वपूर्णः स्रोतः सन्ति |
  • सामाजिकशिक्षणसिद्धान्तः प्रतिपादयति यत् व्यवहारं नियन्त्रयन्ति त्रीणि नियामकव्यवस्थाः सन्ति । प्रथमं, पूर्वप्रोत्साहनाः व्यवहारस्य समयं प्रतिक्रियां च बहु प्रभावितयन्ति । व्यवहारप्रतिक्रियायाः पूर्वं यः उत्तेजकः भवति सः सामाजिकसन्दर्भस्य, कलाकारानां च सम्बन्धे समुचितः भवितुमर्हति । द्वितीयं, प्रतिक्रियाप्रतिक्रियाप्रभावाः अपि महत्त्वपूर्णं कार्यं कुर्वन्ति । प्रतिक्रियायाः अनन्तरं, अनुभवेन वा अवलोकनेन वा, सुदृढीकरणानि भविष्ये व्यवहारस्य घटने महतीं प्रभावं करिष्यन्ति । तृतीयम्, सामाजिकशिक्षणे संज्ञानात्मककार्यस्य महत्त्वम्। यथा - आक्रामकव्यवहारस्य कृते केचन जनाः येषां व्यक्तिभिः सह वैरिणः सम्मुखीकरणं कृतवन्तः तेषां दर्शनेन विचारेण वा सहजतया क्रुद्धाः भवन्ति, एषा स्मृतिः शिक्षणप्रक्रियायाः माध्यमेन प्राप्ता भवति |
  • सामाजिकशिक्षणसिद्धान्तः मनोरञ्जन-शिक्षायाः सैद्धान्तिकरूपरेखासु अन्यतमः अभवत्, यत् सामाजिकरूपेण लाभप्रदमनोरञ्जनस्य निर्माणस्य पद्धतिः मिगेल साबिडो इत्यनेन अग्रणीः बान्दुरा साबिदो च निकटसम्बन्धं निर्माय सिद्धान्तस्य व्यवहारस्य च अधिकं परिष्कारं कृतवन्तौ ।
  • वाल्टर्स् इत्यनेन सह तस्य शोधकार्यं कृत्वा १९५९ तमे वर्षे तस्य प्रथमं पुस्तकं एडोलेसेण्ट् एग्रेशन इति, तदनन्तरं १९६३ तमे वर्षे सोशल लर्निङ्ग् एण्ड् पर्सनालिटी डेवलपमेण्ट् इति पुस्तकं, १९७३ तमे वर्षे एग्रेशन: ए सोशल लर्निङ्ग् एनालिसिस् इति पुस्तकं च प्रकाशितम् बी.एफ.स्किनरस्य साचे व्यवहारवादस्य प्रधानकाले बन्दुरा इत्यस्य मतं यत् शास्त्रीय-ऑपरेण्ट्-कण्डिशनिङ्ग-मध्ये पुरस्कारस्य दण्डस्य च एकमात्रं व्यवहारसंशोधकाः रूपरेखारूपेण अपर्याप्ताः सन्ति, अन्येभ्यः मानवेभ्यः बहवः मानवव्यवहाराः शिक्षिताः इति च बान्दुरा अनुचितरूपेण आक्रामकाः बालकाः तेषां जीवने हिंसायाः स्रोतः चिन्वन् तेषां चिकित्सायाः साधनानां विश्लेषणं कर्तुं आरब्धवान् । अस्मिन् क्षेत्रे प्रारम्भिकसंशोधनं १९४० तमे दशके नील मिलर-जोन्-डॉलार्ड्-योः नेतृत्वे आरब्धम् आसीत्; अस्मिन् पङ्क्तौ तस्य निरन्तरकार्यं अन्ततः बोबो-पुतली-प्रयोगे पराकाष्ठां प्राप्तवान्, येन १९७७ तमे वर्षे सामाजिकशिक्षणसिद्धान्तः इति ग्रन्थः प्राप्तः ।तस्य बहवः नवीनताः सिग्मण्ड् फ्रायड् इत्यस्य मनोविश्लेषणस्य लोकप्रियसिद्धान्तानां विपरीतम् अनुभवजन्य-अनुसन्धानं पुनः प्रजननीय-अनुसन्धानं च प्रति तस्य केन्द्रीकरणात् आगताः । १९७४ तमे वर्षे स्टैन्फोर्ड-विश्वविद्यालयेन तस्मै संपन्नकुर्सी-पुरस्कारः कृतः, ततः सः मनोविज्ञानस्य सामाजिकविज्ञानस्य डेविड् स्टार-जोर्डन्-प्रोफेसरः अभवत् ।
  • १९६१ तमे वर्षे बन्दुरा बोबो-पुतली-प्रयोगः इति नाम्ना प्रसिद्धः विवादास्पदः प्रयोगः अकरोत्, यस्य डिजाइनं दर्शितं यत् आदर्शानां क्रियाणां अनन्तरं स्वस्य व्यवहारस्य आकारं दत्तवन्तः व्यक्तिभिः अपि एतादृशाः व्यवहाराः ज्ञाताः बोबो-पुतली-प्रयोगे युवानः व्यक्तिः प्रौढानां क्रियाभिः कथं प्रभाविताः भवन्ति इति बोधितम् । यदा प्रौढानां आक्रामकव्यवहारस्य प्रशंसा भवति स्म तदा बालकाः पुतलीं प्रहारं कुर्वन्ति स्म । परन्तु यदा प्रौढाः दण्डिताः अभवन् तदा ते फलतः पुतलीम् अपि प्रहारं त्यक्तवन्तः । अस्य प्रयोगस्य बान्दुरायाः परिणामानां व्यापकं श्रेयः दत्तः यत् ते शैक्षणिकमनोविज्ञाने शुद्धव्यवहारवादात् संज्ञानात्मकमनोविज्ञानं प्रति ध्यानं स्थानान्तरयितुं साहाय्यं कृतवन्तः |

सामाजिक संज्ञानात्मक सिद्धान्त सम्पादयतु

१९८० तमे दशके मध्यभागे बन्दुरायाः शोधकार्यं अधिकं समग्रं झुकावं गृहीतवान्, तस्य विश्लेषणं सामाजिकशिक्षणस्य सन्दर्भे मानवसंज्ञानस्य अधिकव्यापकं अवलोकनं दातुं प्रवृत्तम् आसीत् सामाजिकशिक्षणसिद्धान्तात् सः यः सिद्धान्तः विस्तारितवान् सः शीघ्रमेव सामाजिकसंज्ञानात्मकसिद्धान्तः इति नाम्ना प्रसिद्धः अभवत् । अल्बर्ट बाण्डुरा इत्यस्य सामाजिकशिक्षणसिद्धान्तस्य आधारः अस्ति यत् जनाः अन्येषां अवलोकनीयव्यवहारं दृष्ट्वा प्रतिलिपिं कृत्वा च शिक्षितुं शक्नुवन्ति इति । व्यवहारवादीसिद्धान्तस्य वकालतया सुप्रसिद्धस्य सहकर्मीमनोवैज्ञानिकस्य बी.एफ |

आत्म-प्रभावशीलता सम्पादयतु

सर्प-भयेषु प्रतिरूपणं भय-विकारं शमनं करोति इति प्रक्रियाणां अन्वेषणं कुर्वन् सः अवाप्तवान् यत् आत्म-प्रभावशीलता-प्रत्ययाः (यत् भय-व्यक्तिषु स्व-भय-उपशमनस्य स्वकीय-क्षमतासु आसीत्) व्यवहारे भय-उत्तेजने च परिवर्तनस्य मध्यस्थतां करोति मनोवैज्ञानिककार्यक्षमतायां आत्मसन्दर्भचिन्तनस्य प्रभावशालिनीं भूमिकां परीक्ष्य शोधस्य प्रमुखं कार्यक्रमं प्रारब्धवान् । यद्यपि सः असंख्यविषयेषु सम्बद्धानां सैद्धान्तिकसमस्यानां अन्वेषणं लेखनं च निरन्तरं कुर्वन् आसीत् तथापि १९७० तमे दशके अन्ते यावत् सः मानवकार्यक्षमतायां आत्म-प्रभावशीलता-प्रत्ययानां भूमिकायाः ​​अन्वेषणाय बहु ध्यानं समर्पितवान्

१९८६ तमे वर्षे सः विचारस्य कार्यस्य च सामाजिकाः आधाराः : एकः सामाजिकः संज्ञानात्मकः सिद्धान्तः इति पुस्तकं प्रकाशितवान् यस्मिन् सः मानवस्य कार्यक्षमतायाः सामाजिकसंज्ञानात्मकं सिद्धान्तं प्रस्तावितवान् यत् मानवीय अनुकूलने संज्ञानात्मक, प्रतिनिधीय, आत्म-नियामक-आत्म-चिन्तन-प्रक्रियाणां केन्द्रीयभूमिकां प्रदाति परिवर्तनं च । अस्य सिद्धान्तस्य मूलं एजेण्ट्-दृष्टिकोणे अस्ति यत् जनान् स्वयमेव संगठित-सक्रिय-स्व-चिन्तन-स्व-नियंत्रक-रूपेण पश्यति, न तु केवलं पर्यावरण-शक्तैः आकारितैः अथवा आन्तरिक-आवेगैः चालितैः प्रतिक्रियाशीलजीवैः इव तस्य पुस्तकं आत्म-प्रभावशीलता : नियन्त्रणस्य प्रयोगः इति १९९७ तमे वर्षे प्रकाशितम् ।

शैक्षिक अनुप्रयोग सम्पादयतु

बान्दुरायाः सामाजिकसंज्ञानात्मकसिद्धान्ताः शिक्षायां अपि प्रयुक्ताः सन्ति, ये मुख्यतया आत्म-प्रभावशीलता, आत्म-नियमनम्, अवलोकनात्मकशिक्षणं, पारस्परिकनियतवादं च केन्द्रीकृताः सन्ति बन्दुरायाः शोधकार्यं दर्शितवान् यत् उच्चप्रतीता आत्म-प्रभावशीलतायाः कारणात् शिक्षकाः छात्राः च उच्चतरलक्ष्याणि निर्धारयन्ति, तया च तेषां तेषु लक्ष्येषु समर्पणस्य सम्भावना वर्धिता । शैक्षिकपरिवेशे आत्मप्रभावशीलता छात्रस्य अथवा शिक्षकस्य कतिपयेषु कार्येषु भागं ग्रहीतुं आत्मविश्वासं निर्दिशति यत् तेषां विशिष्टलक्ष्यं प्राप्तुं साहाय्यं करिष्यति।

पुरस्कार: सम्पादयतु

बाण्डुरा इत्यनेन षोडशाधिकाः मानदपदवीः प्राप्ताः, येषु ब्रिटिशकोलम्बियाविश्वविद्यालयः, ओटावाविश्वविद्यालयः, आल्फ्रेड्विश्वविद्यालयः, रोमविश्वविद्यालयः, लेथब्रिड्ज्विश्वविद्यालयः, स्पेनदेशस्य सलामन्काविश्वविद्यालयः, इण्डियानाविश्वविद्यालयः, न्यूब्रन्सविक्विश्वविद्यालयः च सन्ति , पेन् राज्यविश्वविद्यालयः, लाइडेन् विश्वविद्यालयः, न्यूयॉर्कनगरस्य नगरविश्वविद्यालयस्य स्नातककेन्द्रं, एथेन्सविश्वविद्यालयः, अल्बर्टाविश्वविद्यालयः, कैटानियाविश्वविद्यालयः च । १९८० तमे वर्षे अमेरिकन-कला-विज्ञान-अकादमीयाः फेलो इति निर्वाचितः ।[१७] स्वनियमितशिक्षणक्षेत्रे संशोधनस्य अग्रणीत्वेन सः १९८० तमे वर्षे अमेरिकनमनोवैज्ञानिकसङ्घस्य विशिष्टवैज्ञानिकयोगदानस्य पुरस्कारं प्राप्तवान् ।१९९९ तमे वर्षे अमेरिकनमनोवैज्ञानिकसङ्घतः शिक्षायां मनोविज्ञानस्य विशिष्टयोगदानस्य थॉर्नडाइकपुरस्कारं प्राप्तवान्, २००१ तमे वर्षे व्यवहारचिकित्सायाः उन्नतिसङ्घस्य आजीवनं उपलब्धिपुरस्कारं च प्राप्तवान् सः अमेरिकन-मनोवैज्ञानिक-सङ्घस्य उत्कृष्ट-आजीवन-योगदान-पुरस्कारस्य, पाश्चात्य-मनोवैज्ञानिक-सङ्घस्य आजीवन-उपार्जनस्य, अमेरिकन-मनोवैज्ञानिक-सङ्घस्य जेम्स्-मैक्की-कैटेल्-पुरस्कारस्य, मनोवैज्ञानिक-विषये विशिष्ट-जीवन-योगदानस्य च स्वर्णपदक-पुरस्कारस्य च प्राप्तकर्ता आसीत् अमेरिकनमनोवैज्ञानिकप्रतिष्ठानात् विज्ञानम्। २००८ तमे वर्षे मनोविज्ञानस्य योगदानार्थं लुईविल् विश्वविद्यालयस्य ग्रावेमेयर पुरस्कारं प्राप्तवान् । २०१४ तमे वर्षे "सामाजिकमनोविज्ञानस्य आधारभूतयोगदानस्य कृते, विशेषतः मानवशिक्षणस्य आक्रामकतायाः च उपरि अवलोकनस्य प्रभावस्य उद्घाटनार्थं" सः कनाडा-देशस्य आदेशस्य अधिकारी कृतः २०१६ तमे वर्षे राष्ट्रपतिना बराक ओबामा इत्यनेन विज्ञानस्य राष्ट्रियपदकेन पुरस्कृतम् ।

निगमन सम्पादयतु

मनोविज्ञानस्य विषये अल्बर्ट् बाण्डुरा इत्यस्य योगदानेन मानवव्यवहारस्य विकासस्य च विषये अस्माकं अवगमने अमिटं चिह्नं त्यक्तम् अस्ति । सामाजिकशिक्षणसिद्धान्तः, आत्मप्रभावशीलता, सामाजिकसंज्ञानात्मकसिद्धान्तः च इति विषये स्वस्य अभूतपूर्वकार्यस्य माध्यमेन बन्दुरा व्यक्तिगतसंज्ञानस्य, पर्यावरणीयकारकाणां, व्यवहारस्य च जटिलपरस्परक्रियायाः प्रकाशनं कृतवान् अस्ति | बन्दुरायाः एकं महत्त्वपूर्णं योगदानं तस्य सामाजिकशिक्षणसिद्धान्तः अस्ति, यः व्यवहारस्य आकारं दातुं अवलोकनात्मकशिक्षणस्य, प्रतिरूपणस्य च भूमिकायां बलं दत्त्वा पारम्परिकव्यवहारवादीदृष्टिकोणान् चुनौतीं दत्तवान् अयं सिद्धान्तः अस्माकं अवगमने क्रान्तिं कृतवान् यत् व्यक्तिः अन्येषां अवलोकनेन कथं नूतनान् व्यवहारान् कौशलं च प्राप्नोति, शिक्षणप्रक्रियायां सामाजिकप्रभावानाम् महत्त्वं प्रकाशितवान् |

बान्दुरायाः आत्मप्रभावशीलतायाः अवधारणायाः मनोविज्ञानं तत्सम्बद्धक्षेत्रेषु च गहनः प्रभावः अभवत् । व्यक्तिनां स्वक्षमताविषये विश्वासाः तेषां व्यवहारं प्रभावितयन्ति इति प्रस्तावयित्वा बान्दुरा प्रेरणा, लचीलापनं, उपलब्धिः च अवगन्तुं एकं रूपरेखां प्रदत्तवान् तस्य शोधकार्यं शैक्षणिकप्रदर्शनात् स्वास्थ्यपरिणामपर्यन्तं विस्तृतव्यवहारानाम् उपरि आत्मप्रभावशीलताप्रत्ययानां शक्तिशालिनः प्रभावः प्रदर्शितः, येन व्यक्तिषु प्रभावशीलतायाः भावः पोषयितुं महत्त्वं रेखांकितम् | अपि च, बान्दुरायाः सामाजिकसंज्ञानात्मकसिद्धान्तेन संज्ञानात्मकं, व्यवहारिकं, पर्यावरणीयकारकं च मानवव्यवहारस्य व्यापकप्रतिरूपे एकीकृतम् । पारस्परिकनियतवादस्य उपरि बलं दत्त्वा बन्दुरा व्यक्तिनां, तेषां व्यवहारस्य, पर्यावरणस्य च गतिशीलपरस्परक्रियायाः प्रकाशनं कृतवान्, मानवीय एजेन्सी-अनुकूलनस्य च सूक्ष्म-अवगमनं प्रदत्तवान् | निष्कर्षतः अल्बर्ट बाण्डुरा इत्यस्य कार्येण मानवव्यवहारस्य, शिक्षणस्य, विकासस्य च विषये अस्माकं अवगमनं महत्त्वपूर्णतया उन्नतम् अस्ति । तस्य सिद्धान्ताः मनोविज्ञानं, शिक्षां, ततः परं च संशोधनं अभ्यासं च निरन्तरं प्रभावितं कुर्वन्ति, मानवसंज्ञानस्य व्यवहारस्य च अन्तर्निहितजटिलतन्त्रेषु बहुमूल्यं अन्वेषणं प्रददति बान्दुरायाः विरासतः मनोवैज्ञानिकजिज्ञासायाः परिवर्तनकारीशक्तेः अभिनवविद्वत्तायाः स्थायिप्रभावस्य च प्रमाणरूपेण कार्यं करोति ।

सन्दर्भाः सम्पादयतु

https://en.wikipedia.org/w/index.php?title=Albert_Bandura&oldid=1215650709

https://www.britannica.com/biography/Albert-Bandura

https://www.simplypsychology.org/bandura.html

"https://sa.wikipedia.org/w/index.php?title=अल्बर्ट_बाण्डुरा&oldid=485470" इत्यस्माद् प्रतिप्राप्तम्