भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति आग्रामण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति आग्रानगरम्

आग्रा district

आगरा ज़िला
آگرہ ضلع
Location of आग्रा district in उत्तरप्रदेशराज्यम्
Location of आग्रा district in उत्तरप्रदेशराज्यम्
Country India
State [[उत्तरप्रदेशराज्यम्]]
Administrative division आग्रा
Headquarters आग्रा
Tehsils 6
Government
 • Lok Sabha constituencies Agra, Fatehpur Sikri
 • Assembly seats 9
Area
 • Total ४,०२७ km
Population
 (2011)
 • Total ४,३८०,७९३
 • Density १,१००/km
Demographics
 • Literacy 69.44%.
Major highways NH 2
Website Official website

भौगोलिकता सम्पादयतु

उत्तरप्रदेशस्य ७५मण्डलेषु अन्यतमम् अस्ति एतत् मण्डलम् । अस्य मण्डलस्य उत्तरभागे मथुरामण्डलं, दक्षिणे राजास्थानस्य धौलपुरमण्डलं, पूर्वभागे फिरोझाबादमण्डलं, पश्चिमे राजास्थानस्य भरतपुरमण्डलं च सन्ति।

विभागाः सम्पादयतु

उपमण्डलानि सम्पादयतु

आग्रामण्डले ६ उपमण्डलानि सन्ति । तानि-

  • एतमादपुरम्
  • आग्रा
  • किरौली
  • खेरगढ
  • फतेहाबाद्
  • बाह

अत्र १५ उपविभागाः अपि सन्ति ।

लोकसभाक्षेत्राणि सम्पादयतु

अस्मिन् मण्डले त्रीणि लोकसभाक्षेत्राणि सन्ति । तानि-

  • जलेसर
  • फिरोझाबाद्
  • आग्रा

विधानसभाक्षेत्राणि सम्पादयतु

अत्र नव विधानसभाक्षेत्राणि सन्ति। तानि-

  • १) बाह
  • २) फतेहाबाद्
  • ३) एतमादपुरम्
  • ४) दयालबाग्
  • ५) आग्राकण्टोन्मेण्ट्
  • ६) आग्रापूर्वम्
  • ७) आग्रापश्चिमम्
  • ८) खेरगढ
  • ९) फतेहपुरसीकरी

नद्यः सम्पादयतु

यमुना

प्राकृतिकविशेषाः सम्पादयतु

भाषाः सम्पादयतु

आहारपद्धतिः सम्पादयतु

वेशभूषणानि सम्पादयतु

प्रेक्षणीयस्थानानि सम्पादयतु

ऐतिहासिकस्थानानि सम्पादयतु

तीर्थक्षेत्राणि सम्पादयतु

कृषि सम्पादयतु

उद्यमाः सम्पादयतु

शैक्षणिकसंस्थाः सम्पादयतु

प्रसिद्धाः व्यक्तयः सम्पादयतु

सांस्कृतिकम् सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=आग्रामण्डलम्&oldid=464697" इत्यस्माद् प्रतिप्राप्तम्