आर के नारायणन्

एकः भारतीयः लेखकः
(आर के नारायण इत्यस्मात् पुनर्निर्दिष्टम्)

आर के नारायणन् अस्य पूर्णनाम रासिपुरम् कृष्णस्वामी अय्यर् नारायणस्वामी एषः एकः भारतीयः आङ्ग्लभाषालेखकः आसीत्। एतस्य बहवः रचनाः तदीयस्य काल्पनिकपुरस्य 'माल्गुडि' इत्येतस्य स्थलस्य पृष्ठभूमिकायुक्ताः सन्ति। तेषु 'स्वामि अन्ड् फ़्रेन्ड्स्', 'द इङ्ग्लिष् टीचर्', 'द ब्याचलर् आफ़् आर्ट्स्' इत्यादयः कृतयः प्रमुखाः सन्ति ।

R. K. Narayan
जननम् Rasipuram Krishnaswami Iyer Narayanaswami
(१९०६-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-१०)१० १९०६
Madras, British India (now Chennai, Tamil Nadu)
मरणम् १३ २००१(२००१-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-१३) (आयुः ९४)
Chennai
वृत्तिः Writer
राष्ट्रीयता Indian
प्रकारः Fiction, mythology and non-fiction
प्रमुखप्रशस्तयः Padma Vibhushan, Sahitya Akademi Award, AC Benson Medal

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=आर_के_नारायणन्&oldid=445576" इत्यस्माद् प्रतिप्राप्तम्