इन्द्रप्रस्थ सूचना प्रौद्यौगिकी संस्थानम् - दिल्ली

इंद्रप्रस्थ सूचना प्रौद्यौगिकी संस्थानम् - दिल्ली (आङ्ग्ल: Indraprastha Institute of Information Technology, Delhi) नव दिल्ली नगरे

इन्द्रप्रस्थ सूचना प्रौद्यौगिकी संस्थानम् - दिल्ली (आङ्ग्ल: Indraprastha Institute of Information Technology, Delhi,IIIT-D; हिन्दी: इंद्रप्रस्थ सूचना प्रौद्योगिकी संस्थान दिल्ली) इत्येषः नवदिल्लीनगरे स्थितः तान्त्रिकमहाविद्यालयः अस्ति।[१] महाविद्यालयः दिल्लीनगरस्य ओखला-III,नव दिल्ली, प्रदेशे स्थितः अस्ति। भारतसर्वकारस्य अखिल-भारतीय-तन्त्रशिक्षण-परिषदा (All India Council for Technical Education) इन्द्रप्रस्थ सूचना प्रौद्यौगिकी संस्थानं राष्ट्रियगुरुत्वयुक्तं संस्थानरूपेण (institute of national importance) घोषितम् ।[२]

इन्द्रप्रस्थ-सूचना-प्रौद्योगिकी-संस्थानम्, दिल्ली
image: http://imgur.com/a/JAMK3/embed#0
स्थापनम् 2008
प्रकारः राज्यतान्त्रिकविश्वविद्यालयः, स्वपोषितः ,राष्ट्रियगुरुत्वयुक्तं संस्थान
निदेशकः पङ्कज जलोटे
शैक्षणिकवर्गः 40
स्नातकस्तरः 600+
स्नातकोत्तरस्तरः 200+
शोधछात्राः 80+
अवस्थानम् नवदेहली, भारतम् भारतम्
२८°३२′४०″ उत्तरदिक् ७७°१६′२१″ पूर्वदिक् / 28.54444°उत्तरदिक् 77.27250°पूर्वदिक् / २८.५४४४४; ७७.२७२५०
क्षेत्रम् नगरीय(25 acres)
जालस्थानम् www.iiitd.ac.in


टीप्पणी सम्पादयतु

  1. "Dikshit launches IT institute in Delhi". The Economic Times. 13 Aug 2008. आह्रियत 2008-08-14. 
  2. AICTE, IIIT

बाह्यसम्पर्काः सम्पादयतु

Dikshit launches IT institute in Delhi

http://www.aicte-india.org/iiit.php

http://www.iiitd.ac.in/sites/default/files/docs/about/IIIT-Delhi%20Act.pdf

http://www.iiitd.ac.in/education/btech

http://www.iiitd.ac.in/education/mtech

http://www.iiitd.ac.in/education/phd

http://iiitd.blogspot.in/2012/07/iiit-delhi-moves-into-its-own-campus-in.html

http://jacdelhi.nic.in/Candidate/Default.aspx

http://www.iiitd.ac.in/facilities/hostel

http://library.iiitd.edu.in/cgi-bin/koha/opac-about.pl

http://www.iiitd.ac.in/people/faculty

http://muc.iiitd.edu.in/whodunit/success

http://icb12.iiitd.ac.in/

http://www.iapr.org/conferences/

http://precog.iiitd.edu.in/ws2011/

http://www.iiitd.ac.in/spotlight/esya2011

http://sites.iiitd.ac.in/indo-us/index.html Archived २०१३-०४-२७ at the Wayback Machine

http://www.iiitd.ac.in/life/clubs

http://library.iiitd.edu.in/cgi-bin/koha/opac-about.pl

http://admission.aglasem.com/top-engineering-colleges-India-2014 Archived २०१५-०२-०४ at the Wayback Machine