इस्लां सुल्ताना (साम्राज्यम्)

भारतस्य प्रतिवेशिदेशं पर्षियादेशं वशीकृतवन्तः अरब्-तुर्काः सम्पद्भरितं भारतम् अपि वशीकर्तुं योजनाम् अकुर्वन् । तदानीन्तनकाले वज्राणां खनिः केवलं भारते एव आसीत् । उत्तरभारतस्य राजानां विरोधे सति अपि भारते राज्यस्थापने यशस्विनः अभवन् तुर्काः । तुर्काणाम् आगमनात् पूर्वम् एव यवनवणिजः दक्षिणभारतस्य समुद्रतीरप्रदेशेषु तत्रापि केरले आसन् । एवं पश्चिमदिक्तः इस्लांसंस्कृतिः भारतं प्राविशत् । एते एव कालान्तरे इस्लां सुल्तानाः इति नाम्ना भारतस्य शासनम् अकुर्वन् ।

केरले
केरलम्
केरलम्