इस्लामाबाद्

पाकिस्थानस्य राजधानीनगरम्

इस्लामाबाद् (उर्दू: اسلام آباد) पाकिस्थानस्य राजधानीनगरम् अस्ति, इस्लामाबाद् राजधानीप्रदेशस्य भागत्वेन पाकिस्थानसर्वकारेण प्रशासितम् च । इदं पाकिस्थानस्य नवमं बृहत्तमं नगरम् अस्ति, तथापि प्रायः ४१ लक्षं (4.1 मिलियन्) जनानां जनसङ्ख्यायाः सह बृहत्तरं इस्लामाबाद्-रावलपिण्डी महानगरीयक्षेत्रं देशस्य तृतीयः बृहत्तमः अस्ति । १९६० तमे दशके योजनाकृतनगरत्वेन निर्मितम्, पाकिस्तानस्य राजधानीरूपेण रावलपिण्डी इत्यस्य स्थाने तया कृतम् ।

इस्लामाबाद्

اسلام آباد
सङ्घीयराजधानीनगरम्



वामतः घटीकायाः दिशि-
फैसल् मस्जिदः, पाकिस्थानस्य राष्ट्रसभा, पाकिस्थानस्मारकम्, श्रीनगर राजमार्गः, मर्गलापर्वताः राष्ट्रियउद्यानम्, नीलक्षेत्रम
Nickname(s): 
इस्लू, हरितनगरम्[१]
Coordinates: ३३°४१′३५″ उत्तरदिक् ७३°०३′५०″ पूर्वदिक् / 33.69306°उत्तरदिक् 73.06389°पूर्वदिक् / ३३.६९३०६; ७३.०६३८९निर्देशाङ्कः : ३३°४१′३५″ उत्तरदिक् ७३°०३′५०″ पूर्वदिक् / 33.69306°उत्तरदिक् 73.06389°पूर्वदिक् / ३३.६९३०६; ७३.०६३८९
देशः पाकिस्थानम्
प्रशासनिकविभागः इस्लामाबाद् राजधानीप्रदेशः
Constructed १९६०
संस्थापितम् १४ अगस्त १९६७[२]
Government
 • Type महानगर निगमः
 • महापौरः कोऽपि नास्ति (रिक्तः)
 • उपमहापौरः कोऽपि नास्ति
 • उपायुक्तः ईर्फान् नवाज् मेमोन्
Area
 • City २२० km
 • Urban
२२०.१५ km
 • Metro
१,३८५.५ km
Highest elevation
१,५८४ m
Lowest elevation
४९० m
Population
 (२०१७)[५]
 • City १०,१४,८२५
 • Rank नवमी (पाकिस्थाने)
 • Density २०८९/km
 • Metro
४१,०४,८०३[४]
 • श्रेणी, महानगरम्
तृतीया (पाकिस्थाने)
Demonym(s) इस्लामाबादी[६]
Time zone UTC+०५:०० (पाकिस्थानीमानकसमयः)
Postcode
४४०००
Area code(s) 051
Website ictadministration.gov.pk

सम्बद्धाः लेखाः सम्पादयतु

सन्दर्भाः सम्पादयतु

  1. "Capital Facts for Islamabad, Pakistan". World's Capital Cities (in आङ्ग्ल). १६ जुन २०२०. Archived from the original on ५ जनवरी २०२०. आह्रियत १५ अक्टूबर २०२०. 
  2. McGarr, Paul (२०१३). The Cold War in South Asia: Britain, the United States and the Indian subcontinent, 1945-1965. Cambridge University Press. ISBN 9781107008151. 
  3. "CDA Facts & Figures". 
  4. "DISTRICT WISE CENSUS RESULTS CENSUS 2017". www.pbscensus.gov.pk. Archived from the original on २९ अगस्त २०१७. आह्रियत ३ सितम्बर २०१७. 
  5. "PROVISIONAL SUMMARY RESULTS OF 6TH POPULATION AND HOUSING CENSUS-2017". pbs.gov.pk. आह्रियत २४ नवम्बर २०१७. 
  6. "Here Are All The Things That Are Extremely Annoying For Every Real Islamabadi". मॅङ्गोबाज़्. २ जुलाई २०२०. आह्रियत ५ जनवरी २०२२. 
"https://sa.wikipedia.org/w/index.php?title=इस्लामाबाद्&oldid=467813" इत्यस्माद् प्रतिप्राप्तम्