उत्तरपश्चिमदेहलीमण्डलम्

भारतस्य राजधानी अस्ति नवदेहली । एषः भागः केन्द्रशासिते देहलीप्रदेशे अन्तर्भवति स्म । किन्तु इदानीं देहल्याः भूभागः राज्यत्वेन परिग्ण्यते । एतत् राज्यं नवमण्डलैः विभक्तम् अस्ति । एतेषु नवसु मण्डलेषु अन्यतमम् अस्ति उत्तरपश्चिमदेहलीमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति काञ्झावाला ।

कुल्लु district
Location of कुल्लु district in हिमाचलप्रदेशः
Location of कुल्लु district in हिमाचलप्रदेशः
Country India
State हिमाचलप्रदेशः
Headquarters कुल्लु
Tehsils कुल्लु, निर्मन्द्, बन्ज्जार्, मनालि
Area
 • Total ५,५०३ km
Population
 (2001)
 • Total ३७९,८६५
 • Density ६९/km
 • Urban
७.९२%
Demographics
 • Literacy 63.45%
 • Sex ratio 105%
Website Official website
उत्तरपूर्वदेहलीमण्डलम्
—  मण्डलम्  —
निर्देशाङ्काः
देशः भारतम्
राज्यम् देहली
सांसदक्षेत्रम् उत्तरपूर्वदेहली
पौरायोगः मुनसिपल् कार्पोरेशन् आफ् इण्डिया
समयवलयः IST (UTC+05:30)