उत्पादनसंभावना सीमा(अर्थशास्त्रम्)


उत्पादनसंभावनासीमा(PPF) इति नाम्ना प्रसिद्धः आलेखः द्वयोः द्रव्ययोः सर्वाणि सम्भाव्यनिर्गमसंयोजनानि दर्शयति यत् वर्तमानकाले प्रयुक्तैः संसाधनैः प्रौद्योगिकीभिः च निर्मातुं शक्यते|अर्थशास्त्रे अपि पीपीएफ महत्त्वपूर्णा अस्ति। यथा - देशस्य अर्थव्यवस्थायां अधिकतमं प्रभावशीलतां प्राप्तवती इति दर्शयितुं शक्नोति । पीपीएफ एकस्य आलेखस्य क्षेत्रं भवति यत् उत्पादनस्तरं चित्रयति यत् उपलब्धसम्पदां दृष्ट्वा प्राप्तुं न शक्यते; वक्रः आदर्शस्तरं सूचयति । अत्र प्रवृत्ताः कल्पनाः सन्ति:

  • एकः कम्पनी/अर्थव्यवस्था द्वौ उत्पादौ उत्पादयितुम् इच्छति।
  • तत्र सीमिताः संसाधनाः सन्ति।
  • प्रौद्योगिकी, तकनीकाः च नित्यं तिष्ठन्ति।
  • सर्वेषां संसाधनानाम् उपयोगः पूर्णतया कुशलतया च भवति।

निगमः प्रत्येकस्य उत्पादस्य कियत् परिमाणं निर्मातव्यं इति निर्धारयन् आलेखे बिन्दुनाम् उपयोगेन उत्पादितानां वस्तूनाम् संख्यां सूचयितुं उपलब्धसम्पदां परिमाणाधारितचरानाम् उपयोगं कर्तुं शक्नोति|यदि संसाधनाः सीमिताः इति मनसि कृत्वा एकस्य उत्पादस्य अधिकं निर्माणस्य इच्छा भवति तर्हि,संसाधनं परस्मात् अपहर्त|

एकस्य व्यवसायस्य कृते सम्पादयतु

                  एकस्मात् उत्पादात् संसाधनानाम् स्थानान्तरणं कृत्वा अन्यतमं प्रति स्थापितं यथा भवति तथा वक्रस्य उपरि अन्यः बिन्दुः आकर्षितुं शक्यते ।एकः वक्रः यः प्रत्येकस्य उत्पादस्य अधिकतमं परिमाणं प्रतिनिधियति यत् संसाधनानाम् पुनर्विनियोगेन उत्पादयितुं शक्यते, तदा निर्मीयते यदा Y तः संसाधनं गृहीत्वा अथवा तद्विपरीतम् X इत्यस्य अधिकं उत्पादनं भविष्यति इति स्थानानि प्लॉट् भवन्ति|यथा, यदि कश्चन अलाभकारी संस्था सङ्गणकं पाठ्यपुस्तकं च प्रदाति तर्हि वक्रं सूचयितुं शक्नोति यत् सा ४८ सङ्गणकानि षट् पाठ्यपुस्तकानि वा ७२ सङ्गणकानि पाठ्यपुस्तकद्वयं च प्रदातुं शक्नोति |एजन्सी-प्रबन्धनेन अवश्यमेव निर्णयः करणीयः यत् कः घटकः अधिकतत्कालः आवश्यकः इति । अस्मिन् सति केवलं ७८ पाठ्यपुस्तकैः सह एकं सङ्गणकं वितरितुं शक्यते यतोहि अतिरिक्तं ३० पाठ्यपुस्तकानि प्रदातुं अवसरव्ययः पञ्च अधिकसङ्गणकानां बराबरः भवति|अधिकं इच्छति चेत् प्रत्येकं अतिरिक्तसङ्गणकस्य कृते पाठ्यपुस्तकानां परिमाणं षड्भिः कटयितुं प्रवृत्तः स्यात् । यदा एतत् प्लॉट् भवति तदा वक्रस्य अधः प्रदेशः अप्रयुक्तसङ्गणकान् पाठ्यपुस्तकान् च सूचयति, वक्रस्य उपरि स्थितः प्रदेशः च उपलब्धवित्तपोषणं दृष्ट्वा सम्भवं न इति दानं सूचयति|वक्रं (रेखा एव) बहुधा अवसरव्ययवक्रम् इति उच्यते, यदा तु वक्रस्य उपरि स्थितः प्रदेशः उत्पादनविभवसीमा इति ज्ञायते|उत्पादनसंभावनावक्रं सम्पूर्णं आलेखं सन्दर्भयितुं शक्नोति । दश पाठ्यपुस्तकानि दश लैपटॉप् च अलाभकारीसंस्थायाः प्रदत्ताः भवेयुः, परन्तु एतेन तस्य संसाधनानाम् पूर्णः उपयोगः न भवति । वक्रस्य अधः एकः कथानकः अस्य प्रतिनिधित्वरूपेण कार्यं करिष्यति स्म । यदि निगमः स्वस्य संसाधनानाम् अनुमतात् अधिकं दानं कर्तुं इच्छति स्म, यथा ८५ पाठ्यपुस्तकानि तथा च सङ्गणकाः नास्ति वा ४२ पाठ्यपुस्तकानि १० सङ्गणकानि च-उपलब्धसम्पदां आधारेण तत् कर्तुं न शक्नोति-तर्हि सीमाक्षेत्रे वक्रस्य उपरि भूखण्डः स्थापितः स्यात्।

अर्थव्यवस्थायाः कृते सम्पादयतु

               एतस्याः पद्धत्याः उपयोगेन अर्थशास्त्रज्ञाः अधिकाधिकं वस्तूनि जनयितुं राष्ट्रस्य अर्थव्यवस्था स्वसम्पदां आवंटनं कर्तुं सर्वोत्तमरूपेण समर्था इति मूल्यपरिधिं चिन्तयितुं शक्नुवन्ति|देशः एकस्य वस्तुनः अधिकं सृजितुं शक्नोति यदि अन्यस्य वस्तुनः अपि न्यूनं उत्पादनं करोति यदि उत्पादनस्तरः वक्रस्य उपरि भवति।कल्पनाः सत्याः इति दृष्ट्वा उत्पादनसंभावनासीमा दर्शयति यत् उत्पादनस्य सीमाः सन्ति । संसाधनदक्षतां अधिकतमं कर्तुं प्रत्येका अर्थव्यवस्थायाः चयनं करणीयम् यत् किं वस्तुनां सेवानां च मिश्रणं उत्पादितव्यम् इति ।

राष्ट्रीयपरिमाणे उत्पादनसंभावनासीमा सम्पादयतु

                          कल्पयतु यत्र केवलं द्वौ पदार्थौ कपासः, मद्यं च उत्पाद्यते । अर्थव्यवस्थायाः कृते सर्वाधिकं प्रभावी संसाधनविनियोगः क, ख, ग बिन्दुभ्यः आकृष्टेन वक्रेण प्रतिनिधितः भवति ।
 

पञ्च मद्यस्य पञ्च एकककर्पासस्य च उत्पादनं यथा सम्भवं यथा त्रीणि मद्यस्य सप्तकर्पासस्य च उत्पादनं (बिन्दु B) | X बिन्दुः संसाधनानाम् अपव्ययपूर्णं उपयोगं सूचयति, यदा तु Y बिन्दुः एकं लक्ष्यं सूचयति यत् अर्थव्यवस्था वर्तमानसंसाधनस्तरं दृष्ट्वा सम्भवतः प्राप्तुं न शक्नोति । यथा वयं पश्यामः, अस्याः अर्थव्यवस्थायाः अधिकं मद्यस्य निर्माणार्थं सम्प्रति कपासस्य उत्पादनार्थं ये केचन संसाधनाः उपयुज्यन्ते, तेषां बलिदानं करणीयम् । अर्थव्यवस्थायाः मद्यस्य निर्माणात् संसाधनं विचलितव्यं स्यात् यदि सा अधिकं कपासस्य उत्पादनं आरभते (बिन्दवः ख, ग च), येन तस्याः मद्यस्य उत्पादनं न्यूनं भविष्यति यत् क बिन्दौ यत् करोति | स्मर्यतां यत् क, ख, ग च सर्वे अर्थव्यवस्थायाः प्रभावीतमं संसाधनविनियोगं प्रतिनिधियन्ति। पीपीएफ-पर्यन्तं गन्तुं देशेन कः मिश्रणं स्वीकुर्यात् इति अवश्यमेव चयनं कर्तव्यम् । पीपीएफ-निर्माणस्य विषये अर्थव्यवस्थां सूचयितुं विपणयः महत्त्वपूर्णाः सन्ति ।

एकं पीपीएफं शिफ्ट् करणं सम्पादयतु

                    व्यापारः राष्ट्राणि, जनान्, व्यवसायान् वा स्वस्य पीपीएफ-तः बहिः स्थानेषु गन्तुं समर्थयति । व्यापारस्य अतिरिक्तं अन्येषां कारणानां कारणेन देशस्य पीपीएफ परिवर्तनं भवितुम् अर्हति, येन उत्पादनस्य परिमाणं परिवर्तयितुं शक्यते । एतेषु तत्त्वेषु अस्ति : 
* प्रौद्योगिक्याः परिवर्तनम् – यदि भवान् द्वीपे केकडानां अनानासानां च स्थानं दर्शयति इति सङ्गणकप्रणालीं आविष्करोति तर्हि भवान् पीपीएफ-इत्येतत् बहिः स्थानान्तरणं कृत्वा उभयोः मालयोः अधिकं उत्पादनं कर्तुं शक्नोति|
  • अधिका शिक्षा वा प्रशिक्षणम् - भवान् स्वस्य फलानां कटनीक्षमतासु सुधारं कृत्वा पीपीएफं बहिः स्थानान्तरयितुं शक्नोति, यथा केकडानां वा अनानासस्य वा संग्रहणं कथं करणीयम् इति ज्ञात्वा।
  • प्राकृतिक आपदा - आपदायां भवतः कटनीयं उत्पादनं न्यूनीभवति स्म तथा च केकडाः अनानासाः च दुर्लभाः भवन्ति स्म इति कारणेन पीपीएफ अन्तः गच्छति स्म ।

यद्यपि केवलं न, तथापि एते एव सर्वाधिकं प्रचलिताः सन्ति ये पीपीएफ-परिवर्तनं कर्तुं शक्नुवन्ति । एतत् अवगन्तुं महत्त्वपूर्णं यत् पीपीएफ केवलं तस्य प्रतिनिधित्वं करोति यत् इदानीं सम्भवं भवति अतः परिवर्तनस्य दुर्बलः अस्ति।


https://www.investopedia.com/terms/p/productionpossibilityfrontier.asp

"https://sa.wikipedia.org/w/index.php?title=उत्पादनसंभावना_सीमा&oldid=475678" इत्यस्माद् प्रतिप्राप्तम्