एतत् उदुम्बरफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् उदुम्बरफलम् अपि सस्यजन्यः आहारपदार्थः । इदम् उदुम्बरफलम् आङ्ग्लभाषायां ॥॥॥ इति उच्यते । एतत् उदुम्बरफलम् अकृष्टपच्यम् अपि ।

Ficus racemosa

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Rosales
कुलम् Moraceae
वंशः Ficus
जातिः F. racemosa
द्विपदनाम
Ficus racemosa
L.
पर्यायपदानि

Ficus glomerata Roxb.

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=उदुम्बरफलम्&oldid=395367" इत्यस्माद् प्रतिप्राप्तम्