प्रसिद्धः अलङ्कारिकः उद्भटः (Udhbhata) काश्मीरदेशीयः । काश्मीरस्य राज्ञः जयापीडस्य आस्थाने एषः असीत् इति प्रवादः विद्यते । भामहस्य काव्यालङ्कारस्य उपरि व्याख्यानं लिखितवान् । अतः भामहस्य आनन्तरकालिकः इति स्पष्टं ज्ञायते । प्रायशह एषः ८ शतमाने आसीत् इति ऊहः क्रियते । एतस्य संभावना अधिका आसीत् इति राजतरङ्गिणी ग्रन्थे उल्लेखः विद्यते ।

कृतयः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=उद्भटः&oldid=438434" इत्यस्माद् प्रतिप्राप्तम्