उपाधिखण्डनस्य ग्रन्थस्य रचयिता मध्वाचार्यः भवति। अयं ग्रन्थः अद्वैतमतस्य उपाधिविषयं विमर्शयति। जीवजीवयोः भेदः, जीवेश्वरादि भेदाः प्रत्यक्ष,अनुमानागमप्रमप्रमाणैः सिद्धाः सन्ति अतः तत्त्ववादः एव ग्राह्यः भवति इति अस्मिन् ग्रन्थे निरूपितम् अस्ति।

"https://sa.wikipedia.org/w/index.php?title=उपाधिखण्डनम्&oldid=372981" इत्यस्माद् प्रतिप्राप्तम्