उमानन्द देवालय ब्रह्मपुत्र नदीमध्ये उमानन्दद्वीपे (मयूरद्वीपे) स्थितं शिवमन्दिरम् अस्ति।[१][२]

उमानन्द देवालय
उमानन्द देवालय
उमानन्द देवालय
Geography
State असम
Location गुवाहाटी, कामरूपमण्डलम्
Culture
Sanctum शिव
History
Date built १६९४
Creator गदाधर सिंहके आदेशेषु गढ़गायन सान्दिकै बोरफुकन द्वारा निर्मित

अयं विश्वस्य लघुतमः निवासी नदीद्वीपः इति प्रसिद्धः अस्ति । ब्रह्मपुत्रतटे ये देशनौकाः उपलभ्यन्ते, ते आगन्तुकान् द्वीपं प्रति नयन्ति । यस्मिन् पर्वते एतत् मन्दिरं निर्मितम् अस्ति सः भस्मचला इति नाम्ना प्रसिद्धः अस्ति ।इदं १६९४ई.तमे वर्षे गदाधरसिंहराजस्य क्रमेण निर्मितम् आसीत् किन्तु १८६७ तमे वर्षे भूकम्पेन भग्नम् अभवत् ।

उमानन्दमन्दिरस्य प्रवेशद्वारम्

धार्मिकाख्यानानि सम्पादयतु

उमानन्द इति नाम उमा आनन्द इति शब्दद्वयेन युक्तम् । उमा इति पार्वतीनामान्तरम् । हिन्दुशास्त्रानुसारं भगवान् शिवः उमाप्रीत्यर्थम् अस्य द्वीपस्य निर्माणं कृतवान् । भयानन्दरूपेण शिवः अत्र निवसति इति विश्वासः ।

कालिकापुराणे एकस्याः आख्यायिकायाः ​​अनुसारं सतिमृत्युपश्चात् शिवः घोरतपस्यं कुर्वन् आसीत् । शिवस्य तपस्यां भङ्गाय देवाः कामदेवस्य साहाय्यम् आदाय। तपस्य भङ्गेन क्रुद्धः शिवः कामदेवं दग्धवान् अस्मिन् स्थाने | अतः भस्मक्षेत्रम् इति अपि ज्ञायते ।

इतिहास सम्पादयतु

अस्य द्वीपस्य उल्लेखः विभिन्नेषु ऐतिहासिकग्रन्थेषु कृतः अस्ति, यत्र चीनीययात्रिकस्य ज़ुआन्जाङ्गस्य लेखनानि सन्ति, यः ७ शताब्द्यां ई.पू. १६ शताब्द्याः पुर्तगालीयात्रिकस्य बार्बोसा इत्यस्य लेखनेषु अपि अस्य द्वीपस्य उल्लेखः अभवत् ।

१७ शतके आहोमवंशकाले उमानन्दनदीद्वीपः संस्कृतस्य हिन्दुधर्मस्य च अध्ययनस्य प्रमुखकेन्द्रत्वेन विकसितः । अहोमराजाः अस्मिन् द्वीपे अनेकानि मन्दिराणि निर्मितवन्तः, यथा शिवस्य समर्पितं उमानन्दमन्दिरम् । अयं मन्दिरः १७ शताब्द्यां निर्मितः इति मन्यते, अस्य द्वीपस्य प्रमुखेषु आकर्षणेषु अन्यतमम् अस्ति ।

१६९४ तमे वर्षे अहोमसम्राट् गदाधरसिंहेन गढ़वालसन्दिके फुकान् उमानन्दमन्दिरस्य निर्माणस्य आदेशः दत्तः । १८९७ तमे वर्षे भूकम्पेन अस्य मन्दिरस्य भृशं क्षतिः अभवत् । पश्चात् स्थानीयव्यापारिभिः अस्य पुनर्निर्माणं कृतम् । अस्य मन्दिरस्य वैष्णवशैवशैल्याः मिश्रणम् अस्ति । असमियाशैल्या शिवपार्वतीगणेशविष्णुप्रभृतिदेवदेवतानां बहूनां प्रतिमाः सन्ति । पुनर्निर्माणकाले, मरम्मतकाले च तस्य भित्तिषु केचन वैष्णवशिलालेखाः उत्कीर्णाः सन्ति । उमानन्दद्वीपे विकीर्णेषु विविधशिलासु शिल्पानि दृश्यन्ते ।

ब्रिटिश-उपनिवेशयुगे अयं द्वीपः व्यापारस्य वाणिज्यस्य च केन्द्रत्वेन कार्यं करोति स्म, यत्र द्वीपं प्रति गन्तुं गन्तुं च नौकाः मालवाहकाः आसन् । आङ्ग्लशासने अयं द्वीपः कारागाररूपेण अपि उपयुज्यते स्म, तस्मिन् काले निर्मिताः केचन संरचनाः अद्यापि अस्मिन् द्वीपे दृश्यन्ते ।

संरचना सम्पादयतु

अस्मिन् मन्दिरे केचन शिलाखण्डाः आकृतयः उत्तराधिकाररूपेण प्राप्ताः, ये असमियाशिल्पिनां निपुणकौशलस्य विषये भावपूर्णतया वदन्ति । अत्रत्याः शिल्पाः दर्शयन्ति यत् तत्रत्याः उपासकाः सर्वान् प्रमुखान् हिन्दुदेवतान् अनुसृत्य गतवन्तः । विष्णुस्य तस्य दशावतारस्य च (अवतारस्य) अतिरिक्तं सूर्यगणेशशिवदेव्ययोः (वृश्चिकप्रतीकत्वेन) प्रतिनिधित्वं अत्र प्राप्यते । मुख्यं तीर्थं तीक्ष्णसोपानस्य उड्डयनेन प्राप्यते । उमानन्दमन्दिरं कुशलैः असमियाश्रमिकैः सुन्दरं निर्मितम् आसीत् । शिवस्य अतिरिक्तं अन्ये १० हिन्दुदेवताः सन्ति येषां मूर्तिः तीर्थस्थानेषु निवसति ।

उमानन्दमन्दिरं पूजास्थलत्वस्य अतिरिक्तं विशिष्टपूजास्थानानां सुखदः अपवादः अपि अस्ति । बलात् धर्मस्य काकोफोनी-रहितस्य अस्मिन् स्थाने शान्तं वातावरणं वर्तते यत् किञ्चित्कालं यावत् उपविश्य स्थानस्य सौन्दर्यं अवशोषयितुं इच्छा भवति

उत्सवः सम्पादयतु

उमानन्दस्य उमानन्दमन्दिरस्य महाशिवरात्रिः प्रतिवर्षं महता धूमधामेन आचर्यते । उमानन्दस्य, ब्रह्मपुत्रस्य च तटे शिवरात्र्याः कृते मेलाः भवन्ति । शिवस्य समर्पितः सोमवासरः उमानन्दस्य कृते पवित्रः दिवसः अस्ति। प्रत्येकं अमावस्यायां सोमवासरे च दूरतः दूरतः उमाण्डननगरं प्रति भक्ताः समुपस्थिताः भवन्ति ।

जैवविविधता सम्पादयतु

उमानन्दद्वीपे विलुप्तप्रायः सुवर्णकपिः निवसति ।

सन्दर्भः सम्पादयतु

  1. "Umananda Temple". devdarshanapp. 
  2. "उमानंद मंदिर - Umananda Temple". bhaktibharat.com. 
"https://sa.wikipedia.org/w/index.php?title=उमानन्द_देवालय&oldid=477247" इत्यस्माद् प्रतिप्राप्तम्