सः यादवकुलस्य राजा आसीत् । उशीनरश्च विक्रान्तो वृष्णयस्ते प्रकीर्तितः - भारतम् । अनुराजकुले जातः भोजदेशं शसास च । ययातिराजपुत्रीं माधवीं पर्यणैषीत् । अनयोः शिबिः नाम पुत्रो जज्ञे । अतः शिबिचक्रवर्ती उशीनरस्य पुत्रः औशीनरः इति कथ्यते ।

उशीनरः
उशीनरः चित्रः
उशीनरः चित्रः
"https://sa.wikipedia.org/w/index.php?title=उशीनरः&oldid=392181" इत्यस्माद् प्रतिप्राप्तम्