ऊरुः अपि शरीरस्य किञ्चन अङ्गम् अस्ति । ऊरुः पादस्य एव कश्चन भागः इति वदति शरीररचनाशास्त्रम् । पादस्य उपरितनभागः ऊरुः इति उच्यते । ऊरुः आङ्ग्लभाषायां Thigh इति उच्यते ।

Thigh
Front and medial aspect of a male right thigh
Cross-section of the thigh showing muscles and bone (latin terminology).
ल्याटिन् femur
ऊरुः

बाह्यसमपर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=ऊरुः&oldid=480020" इत्यस्माद् प्रतिप्राप्तम्