ऍमज़ॉन नदी
ब्राजीलस्य नद्यः
अमेज़ॉन् एका विशाला नदी अस्ति। अस्याः तिरे वृष्टिवनौघाः सन्ति। अस्याम् मकरझषसर्पादयः पशवः वसन्ति। सा पर्वतात् अट्लाण्टिक्-सागरपर्यन्तम् ६८००कि मी वहति।

Satellite image of the mouth of the Amazon river
अमेज़ॉन् एका विशाला नदी अस्ति। अस्याः तिरे वृष्टिवनौघाः सन्ति। अस्याम् मकरझषसर्पादयः पशवः वसन्ति। सा पर्वतात् अट्लाण्टिक्-सागरपर्यन्तम् ६८००कि मी वहति।