एरणाकुळम्मण्डलम्

(ऎरणाकुळम् मण्डलम् इत्यस्मात् पुनर्निर्दिष्टम्)

एर्नाकुलजनपदम् (Alappuzha district) केरळराज्ये स्थितं किञ्चन जनपदम् । अस्य मण्डलस्य केन्द्रं कोचीनगरम्

एर्नाकुलजनपदम्
जनपदम्
केरळराज्ये एर्नाकुलजनपदम्
केरळराज्ये एर्नाकुलजनपदम्
Country भारतम्
States and territories of India केरळराज्यम्
Area
 • Total ३,०६८ km
Population
 (२००१)
 • Total ३२,७९,८६०
 • Density ३०८/km
Website http://lsgkerala.in/ernakulam/about

भौगोलिकम् सम्पादयतु

अलप्पुळामण्डलस्य विस्तारः ३०६८ चतुरस्रकिलोमीटर्मितः अस्ति । अत्र प्रवहन्त्यः मुख्याः नद्यः सन्ति पेरियार् ,मूवाट्टुपुषा,चालक्कुडि च ।

जनसङ्ख्या सम्पादयतु

२००१ जनगणनानुगुणं रत्नागिरिमण्डलस्य जनसङ्ख्या ३,२७९,८६० अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १०६९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १०६९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ५.६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०२८ अस्ति । अत्र साक्षरता ९५.६८ % अस्ति ।

वीक्षणीयस्थलानि सम्पादयतु

अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

 

बाह्यानुबन्धाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=एरणाकुळम्मण्डलम्&oldid=389559" इत्यस्माद् प्रतिप्राप्तम्