भारतीयकालगणनानुगुणं मासस्य एकादशं दिनं भवति । प्रत्येकस्मिन् मासे इयं तिथिः द्विवारम् आगच्छति । शुक्लपक्षस्य कृष्णपक्षस्य च एकादशं दिनं एकादशी तिथिः भवति । एकादश्यां साधकाः उपवासव्रतम् आचरन्ति । पुष्यमासस्य शुक्लपक्षस्य एकादश्यां तिथौ प्रथमैकादशी अथवा वैकुण्ठैकादशी इति पर्व भारतीयाः आचरन्ति ।

एकादशी
भारतीयकालगणनानुगुणं मासस्य एकादशं दिनं भवति
भारतीयकालगणनानुगुणं मासस्य एकादशं दिनं भवति

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=एकादशी&oldid=428061" इत्यस्माद् प्रतिप्राप्तम्