एलिजबेत् ब्ल्याक्वेल्

(काल: - १८२१ तः १९१०)

अमेरिकादेशस्य मूल्याङ्के एलिजबेत् ब्ल्याक्वेल् चित्रम्
Elizabeth Blackwell, M.D.
Elizabeth Blackwell.jpg
जन्म (१८२१-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २-०३)३ १८२१
Bristol, Gloucestershire, England, UK
मृत्युः ३१ १९१०(१९१०-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ५-३१) (आयुः ८९)
Hastings, Sussex, England, UK
शान्तिस्थानम् Kilmun Edit this on Wikidata
देशीयता British
नागरिकता British and American
शिक्षणस्य स्थितिः Geneva Medical College
वृत्तिः
Signature of Elizabeth Blackwell.png

इयं एलिजबेत् ब्ल्याक्-वेल् (Elizabeth Blackwell) अमेरिकादेशस्य प्रथमा महिला वैद्या । एषा १८२१ तमे वर्षे अमेरिकादेशे जन्म प्राप्नोत् । वैद्यकीयक्षेत्रे महिलानाम् अपि स्थानं भवेत् इति धिया एव एषा एलिजबेत् ब्ल्याक्-वेल् वैद्यकीयक्षेत्रम् अचिनोत् । परन्तु २९ विश्वविद्यालयेषु महिला इति एकेन एव कारणेन सा तिरस्कृता । अन्ते न्यूयार्क्-नगरस्य जिनीवा–विश्वविद्यालये सा प्रवेशं प्राप्नोत् । तत्र अपि तस्य विश्वविद्यालयस्य निर्वहणसमितिः तत्रत्यान् सर्वान् अपि पुरुषविद्यार्थीन् पृष्ट्वा एव तस्यै प्रवेशम् अयच्छत् । यदा सा पिलिडेल्फिया–विश्वविद्यालये अध्ययनं कुर्वती आसीत् तदा अपि तस्याः एलिजबेत् ब्ल्याक्-वेल्याः कष्टं न्यूनं न आसीत् । तत्र यदा सा रोगिणां प्रकोष्ठं प्रविशति स्म तदा अन्ये सर्वे वैद्यविद्यार्थिनः बहिः गच्छन्ति स्म । तया एलिजबेत् ब्ल्याक्-वेल् एकया एव रोगिणां परीक्षाः कृत्वा विवरणपत्रे विवरणं लेखनीतम् आसीत् । तथापि सा एलिजबेत् ब्ल्याक्-वेल् छलेन अध्ययनं समाप्य १८४९ तमे वर्षे वैद्यपदवीं प्राप्नोत् । ततः सा यूरोप्-देशम् अगच्छत् । तत्र तया उत्तमं स्वागतं प्राप्तम् । तत्रैव विभिन्नेषु वैद्यालयेषु सा एलिजबेत् ब्ल्याक्-वेल् कार्यं कुर्वती अनुभवं सम्पादितवती ।

एषा एलिजबेत् ब्ल्याक्-वेल् १८५१ तमे वर्षे पुनः न्यूयार्क्-नगरं प्रत्यागता । तत्र लघु वैद्यालयस्य उद्घाटनं तस्याः लक्ष्यम् आसीत् । किन्तु तत् सुलभसाध्यं न आसीत् । “शरीरस्य, वातावरणस्य,परितः विद्यमानस्य परिसरस्य च मालिन्यस्य निवारणात् एव रोगाणां निवारणं साध्यम्” इति तया कृतानि भाषणानि कासाञ्चन महिलानां मनः आकर्षत् । तदनन्तरं १८५३ तमे वर्षे भगिन्या एमिल्या सह मिलित्वा सा एलिजबेत् ब्ल्याक्-वेल् वैद्यालयम् उदघाटयत् । अस्याः एलिजबेत् ब्ल्याक्-वेल्याः भगिनी एमिली अपि वैद्यपदवीं प्राप्तवती आसीत् । १८५७ तमवर्षाभ्यन्तरे तया आरब्धः वैद्यालयः सम्पूर्णतया महिलानां तथा बालानां च वैद्यालयः जातः । तादृशी एलिजबेत् ब्ल्याक्-वेल् १९१० वर्षे इहलोकम् अत्यजत् ।

बाह्यसम्पर्कतन्तुःसंपादित करें