extracellstylesഒലിവർ കാൻ ओलिवर रोल्फ कान् (जर्मनभाषा:(ˈɔlɪvɐ ˈkaːn ); जन्म १५ जून १९६९) जर्मन-पदकक्रीडाकार्यकारी पूर्वव्यावसायिकक्रीडकः च अस्ति। सः गोलकीपररूपेण क्रीडति स्म । [१] जर्मनराष्ट्रियदलस्य कृते ८६ वारं क्रीडितः । सः १९७५ तमे वर्षे कार्ल्स्रुहेर् एससी इत्यस्य कनिष्ठदले स्वस्य करियरस्य आरम्भं कृतवान् । द्वादशवर्षेभ्यः अनन्तरं काह्नः व्यावसायिकरूपेण पदार्पणं कृतवान् । १९९४ तमे वर्षे सः डीएम ४.६ शुल्कं स्वीकृत्य बायर्न म्यूनिख-नगरं प्रति स्थानान्तरितः । सः २००८ तमे वर्षे स्वस्य करियरस्य अन्त्यपर्यन्तं क्रीडितवान् । सः जर्मनीदेशस्य राष्ट्रियपदकक्रीडादले प्रथमपरिचयस्य गोलकीपरः आसीत्, यत् २००२ तमे वर्षे फीफाविश्वकपस्य उपविजेता आसीत् ।

ഒലിവർ കാൻ

Kahn in 2006
व्यक्तिगतविवरणानि
पूर्णनामOliver Rolf Kahn
जन्म (१९६९-२-२) १५ १९६९ (आयुः ५४)
जन्मस्थानम्പശ്ചിമ ജർമ്മനി
औन्नत्यम्1.88 m
क्रीडास्थानम्Goalkeeper
1987–1994Karlsruher SC128(0)
1994–2008Bayern Munich429(0)
आहत्य630(0)
राष्ट्रियदलम्
वर्षम्दलम्उपस्थितिः
1995–2006Germany86(0)
† उपस्थितिः(गोल् संख्या)।

काह्न् बायर्न म्यूनिख - क्रीडासङ्घस्य कृते अनेकानि ट्राफी - जित्वा अस्ति | तेषु यूईएफए चॅम्पियन्स् लीग्, यूईएफए कप, इन्टरकॉन्टिनेन्टल् कप, अष्ट राष्ट्रियचैम्पियनशिप्स्, षट् राष्ट्रियकप्स् च सन्ति । सः सर्वकालिकस्य श्रेष्ठेषु सफलतमेषु गोलकीपरेषु अन्यतमः इति गण्यते । खानस्य उपनामेषु "किङ्ग् खान" "द टाइटन्" च अन्तर्भवति । २०२१ तमस्य वर्षस्य जुलै-मासस्य १ दिनाङ्के सः बायर्न-म्यूनिख-संस्थायाः मुख्यकार्यकारी अभवत् । २००२ तमे वर्षे फीफा-विश्वकप-क्रीडायां जर्मनी-देशः प्रतियोगितायाः प्रियतमानां मध्ये नासीत्, परन्तु अन्तिम-पर्यन्तं गन्तुं कैन्-इत्यस्य गोल-करणस्य प्रदर्शनं महत्त्वपूर्णम् आसीत् । तत्र जर्मनीदेशः ब्राजील्-देशेन सह ०-२ इति स्कोरेन पराजितः । परन्तु सः स्पर्धायाः स्वर्णकन्दुकेन पुरस्कृतः अभवत् ।


१९९४ तः २००६ पर्यन्तं काह्न् जर्मनीराष्ट्रियदले आसीत्, यस्मिन् सः आन्द्रियास् कोप्के इत्यस्य निवृत्तेः अनन्तरं आरम्भकरूपेण क्रीडति स्म, सः १९९६ तमे वर्षे यूईएफए यूरोपीयचैम्पियनशिपं जित्वा गणस्य अप्रयुक्तः सदस्यः आसीत् २००२ तमे वर्षे फीफा-विश्वकप-क्रीडायां यद्यपि जर्मनी-देशः टूर्नामेण्ट-प्रियेषु नासीत् तथापि कान्-महोदयस्य पराक्रमः, चोटितः अपि, गोल-क्रीडायां अन्तिम-पर्यन्तं गन्तुं कुञ्जी आसीत्, यत्र जर्मनी-देशः ब्राजील्-देशेन सह ०-२ इति स्कोरेन पराजितः ब्राजीलस्य प्रथमे गोले काह्नः त्रुटिं कृतवान्; तथापि सः स्पर्धायाः क्रीडकः इति स्वर्णकन्दुकं प्राप्तवान्

व्यक्तिजीवनम् सम्पादयतु

काह्नः कार्ल्सरुहे-नगरे जातः । सः अंशतः लाट्वियन् वंशस्य अस्ति; तस्य पिता रोल्फस्य जन्म लीपाजा-नगरे १९४३ तमे वर्षे अभवत्, यत्र सः सुप्रसिद्धः अस्ति, लाट्वियादेशस्य मातुः Ērika Alksne इत्यस्याः, पितुः बाल्टिकजर्मन पितुः, यस्य नाम अपि रोल्फ् इति ।[२] रोल्फ् संक्षेपेण कार्ल्स्रुहेर् एससी कृते व्यावसायिकरूपेण क्रीडितः, तथैव तस्य पुत्रः एक्सेलः, ओलिवर कान् इत्यस्य अग्रजः।[३]

२००९ तमे वर्षे FC Schalke 04 इत्यस्य प्रबन्धकपदं प्रस्तावितं, यत् सः अङ्गीकृतवान् ।[४] दो वर्षाणाम् अनन्तरं २०११ तमस्य वर्षस्य एप्रिल-मासे जर्मनी-न्यायालयेन [[दुबाई]-नगरस्य यात्रायां क्रीतस्य विलासिनीवस्त्रस्य €६,००० तः अधिकं द्रव्यं घोषितं न कृत्वा कर-चोरी-कारणात् कान्-इत्यस्य €१२५,००० ($१८२,२२३) दण्डः दत्तः । ].[५]

सन्दर्भः सम्पादयतु

  1. Jack Rollin. "Kahn's article on Encyclopædia Britannica Online". Encyclopædia Britannica, Inc. आह्रियत 15 June 2011. 
  2. { {Cite web |last=वेल्सचर |first=अलेक्जेंडर |date=16 February 2022 |url=https://eng.lsm.lv/article/culture/history/latvia-में-जर्मन-निशान-पौराणिक-गोलकीपर-ओलिवर- kahn-is-quarter-latvian.a443817/ |title=लाट्वियादेशे जर्मन-लेशः: पौराणिकः गोलकीपरः ओलिवर काह्नः 'चतुर्थांश-लाट्विया' अस्ति |publisher=लातवियादेशस्य सार्वजनिकप्रसारणम् |access-date=16 फरवरी 2022 |archive-date =16 फरवरी 2022 |archive-url=https://web.archive.org/web/20220216101933/https://eng.lsm.lv/article/culture/history/लाट्विया-में-जर्मन-लेजेण्डरी-गोलकीपर -oliver-kahn-is-quarter-latvian.a443817/ |url-status=live }}
  3. फलकम्:Citecite news
  4. 20121002092907/http://www.derwesten.de/sport/fussball/s04/ओलिवर-काहन-सिएहट-सेन-जुकुन्फ्ट-निचट-औफ-शाल्के-इड864643.html "Oliver Kahn sieht seine Zukunft nicht auf Schalke" [ओलिवर कान् शाल्के इत्यत्र स्वस्य भविष्यं न पश्यति]. DerWesten (in German) (WAZ NewMedia GmbH & Co). Archived from /Oliver-Kahn-sieht-seine-Zukunft-nicht-auf-Schalke-id864643.html the original on 2 अक्टूबर 2012.  Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help); Unknown parameter |तिथि= ignored (help)
  5. "ओलिवर कान् कर चोरीकृते €125,000 दण्डितः". The Local. 21 अप्रैल 2011. Archived from the original on २९ सितम्बर २०१२.  Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help)
"https://sa.wikipedia.org/w/index.php?title=ओलिवर_कान्&oldid=477509" इत्यस्माद् प्रतिप्राप्तम्