ओषधयः
ओषधिः स्थावरस्य कश्चन भेदः। स्थावराः चतुर्विधाः - वनस्पतिः, वृक्षः, लता, ओषधिः च । ओषधयः फलपाकान्ताः बहुपुष्पफलयोगाः। तरवः तृणानि लताः गुच्छाः शैवलानि वहुपत्रकाः च ओषधयः वर्तन्ते। अद्यत्वे ३,४७,००० विधाः ओषधयः जीवन्ति।[२] ओषधयः स्वमूलैः जलं पिबन्ति। अतः एव ते पादपाः इति कथ्यन्ते। पादपानां मूलं मृत्तिकायां निमग्नम् अस्ति। केचन पादपाः जले अपि जीवन्ति। ते स्वपत्रेषु स्थितेन पर्णहरिद्वर्णकेन वस्तुना सूर्यकान्तेः च उपयोगेन शर्करायाः निर्माणं कुर्वन्ति। अतः एव पर्णानि पादपस्य पाकस्थानि इति कथ्यन्ते। अस्याः शर्करायाः रचना ज्योतिनिर्माणम् इति कथ्यते। एतेन आहारेण (शर्करया) पादपस्य सर्वाणि अङ्गानि शक्तिं प्राप्नुवन्ति।
वनस्पतिः/Plantae | ||||||
---|---|---|---|---|---|---|
जैविकवर्गीकरणम् | ||||||
| ||||||
उपविभागीयस्तरः | ||||||
Land plants (embryophytes)
| ||||||
पर्यायपदानि | ||||||
| ||||||
महाकविः कालिदासः रघुवंशे कथयति यत्, आयौ शेषे सत्येव ओषध्युपायः फलं यच्छति इति।
नृपतेर्व्यजनादिभिस्तमो नुनुदे सा तु तथैव संस्थिता।
प्रतिक्रारविधानमायुषः सति शेषे हि फलाय कल्पते।।[३]
अर्थात्, आयोः अवशिष्टे सत्येव ओषधिः फलप्रदा भवति।
विभागाः
सम्पादयतु- अल्गे - सरलाः लघुपादपाः
- ब्रयोफैटा - शैवलादयः
- प्टेरिडोफैटा - वहुपत्रकादयः
- जिम्नोस्पर्मा - देवदारवादयः
- अञ्जियोस्पर्मा - सपुष्पकाः
चित्राणि
सम्पादयतु-
Cymbopogon citratus-अतिगन्धः
-
Pachyrhizus erosus bulb-root. Situgede, Bogor, West Java, Indonesia.
-
Sprouting shoots of Sauropus androgynus
-
Cocos nucifera
सन्दर्भाः
सम्पादयतु- ↑ Haeckel G (1866). Generale Morphologie der Organismen. Berlin: Verlag von Georg Reimer. pp. vol.1: i–xxxii, 1–574, pls I–II; vol. 2: i–clx, 1–462, pls I–VIII.
- ↑ रॉयलबोटैनिकगार्डेन्स्, क्यू, २०२०, पृ॰ ८२ "विश्वस्य ओषधि-शैवालादिप्रजातेः वर्तमानस्थितिः (PDF)".
- ↑ रघुवंशमहाकाव्यम्, सर्गः - ८, श्लो. ४०