नगरस्य आर्थिकपरिभाषा “तुल्यकालिकरूपेण अधिकजनसंख्यायुक्तः क्षेत्रः घनत्वं यस्मिन् निकटसम्बद्धक्रियासमूहः भवति” इति । प्रायः फर्माः अपि प्राधान्यं ददति यत्र ते अन्येभ्यः फर्मेभ्यः समानं कार्यं कुर्वन्तः शिक्षितुं शक्नुवन्ति तत्र स्थिताः भवितुम्। शिक्षणं औपचारिकसम्बन्धयोः, यथा संयुक्तोद्यमेषु, तथा च... अनौपचारिकाः, यथा सायं सामाजिकक्लबेषु वा मध्याह्नभोजने वा ज्ञातानां युक्तीनां। एते स्पिलओवराः अपि एग्लोमेरेशन अर्थव्यवस्थाः सन्ति, येषां लाभस्य भागः...यत् आल्फ्रेड् मार्शलः “औद्योगिकजिल्हाः” इति आह्वयति स्म, तस्मिन् च तेषां महती भूमिका अस्ति माइकल पोर्टरस्य प्रतिस्पर्धात्मकलाभस्य “क्लस्टर्स्” सिद्धान्तः।

इत्यस्मिन् स्थिताः फर्माः एतादृशानां औद्योगिकजिल्हेषु अपि कार्यस्य अनुबन्धस्य अवसरस्य लाभः भवति सहजतया यदा असामान्यतया बृहत् आदेशः मूर्तरूपं प्राप्नोति। एवं मामूलीप्रमाणस्य दृढम्क्षमतायाः अभावात् महत् कार्यं अङ्गीकुर्वितुं न प्रयोजनम्, व्यवस्था यत् “लचीलविशेषीकरणं प्रदाति । ततः परं फर्माः 1990 तमे वर्षे कार्यं कर्तुम् इच्छन्ति स्यात्सुप्रसिद्धजिल्हेषु विपणनलाभानां कृते कुत्र कम्पनी क्रयकर्तारः गृहग्राहकाः च स्वस्य मालस्य शॉपिङ्गं कर्तुं जानन्ति यत् सर्वोथम् चयन। एतादृशाः औद्योगिकजिल्हाः कुत्र सन्ति इति तावत् महत्त्वं न भवेत् यथ् ते कथञ्चित् तत्र पूर्वमेव आरम्भं कृतवन्तः, सम्भवतः ऐतिहासिकस्य कारणात् दुर्घतन । यथा अमेरिकादेशे बहवः नवीनसङ्गणकाः सिलिकन वैली, कैलिफोर्निया इत्यत्र स्थिताः फर्माः, केवलं यतोहि अन्ये एतादृशाः फर्माः तत्र पूर्वमेव स्थिताः आसन् । तदनुसारं जूतासंस्थानां आपूर्तिकर्ताः दक्षिणे ब्राजीलदेशस्य साइनोस् उपत्यका मेक्सिकोदेशस्य ग्वाडालाजारानगरे च यतः एवम् तेषु प्रदेशेषु स्थिताः बहवः जूतासंस्थाः । केचन लाभाः सरलतया प्राप्यन्ते स्थानस्य तथ्येन—खालिदनाद्वी इत्यनेन एतत् “निष्क्रियसामूहिकम्” इति उक्तम् कार्यक्षमता”—किन्तु अन्ये लाभाः सामूहिकक्रियाद्वारा प्राप्तव्याः, यथा प्रशिक्षणसुविधानां विकासः अथवा आवश्यकतानुसारं सर्वकारस्य पैरवी करणीयम् आधारभूतसंरचना व्यक्तिगतसंस्थारूपेण न अपितु उद्योगरूपेण (“सक्रियसामूहिककुशलता")।

औद्योगिकसमूहाः अधिकाधिकं भवन्ति इति वर्धमानः प्रमाणसमूहः दर्शयति विकासशीलदेशेषु सामान्यं, औद्योगिकविकासस्य चरणेषु कुटीर-उद्योगात् उन्नत-निर्माण-विधिपर्यन्तं, तथा च दृश्यन्ते उदयमान औद्योगिकप्रतिस्पर्धायां महत्त्वपूर्णकारकाः भवितुम्। तथापि, एतेषां समूहानां गतिशीलता बहुविधा अस्ति । केचन परिचिताः मण्डलानि शिल्पिनां पारम्परिकाः समूहाः सन्ति येषु अल्पक्षमता दर्शिता अस्ति नवीनतां, निर्यातं, विस्तारं वा कर्तुं। परन्तु एतादृशाः समूहाः प्रायः एककुटुम्बरूपेण एव तिष्ठन्ति अल्पश्रमविभागं वा आधुनिकप्रविधिनां प्रयोगं वा युक्ताः सूक्ष्मउद्यमाः। उत्पादक ग्रामे उत्पादनस्य अपेक्षया सामान्यविशेषीकरणस्य साझेदारी श्रेयस्करम् अस्ति मालस्य यादृच्छिकविविधता, अंशतः यतोहि मध्यस्थाः सह कार्यं कुर्वन्ति स्वक्षेत्रे उत्पादकानां उच्चसान्द्रतायुक्ताः ग्रामाः।

परन्तु तादृशः पारम्परिकः उत्पादकाः कदाचित् “आन्तरिक” श्रमविभाजनात् अल्पं लाभं प्राप्नुवन्ति फर्मस्य अन्तः, गृहस्य अन्तः बहुधा सम्पूर्णं उत्पादं उत्पादयति तथा अत्यल्पोत्पादकतायां आयसु च तिष्ठति। यथा - लघु केन्यादेशस्य नगरे एकदर्जनं वा अधिकाः परिवाराः चरखीनिर्माणं कुर्वन्ति, प्रत्येकं परिवारं काष्ठैः आरभ्य कतिपयैः सरलैः क्रीतधातुनिवेशैः च विक्रयणार्थं अन्तिमम् उत्पादं उत्पादयन्। तथापि क्लस्टरिंग् अधिकं जनयितुं शक्नोति ग्रामीणहस्तकरघा इव ग्रामीणे अकृषिक्षेत्रे विशेषरोजगारः इथियोपियादेशस्य बुनकरसमूहाः, यस्मिन् सूक्ष्मउद्यमाः कार्यस्थानं साझां कुर्वन्ति, सूक्ष्मतरश्रमविभागे भागं गृह्णन्ति, कार्यस्य व्यापारऋणानां लाभं च लभन्ते राजनगर। शोधकर्तारः अपि ज्ञातवन्तः यत् उत्तमविद्युत्विश्वसनीयता इत्यादयः आधारभूतसंरचना ये समूहाय उपलभ्यन्ते ते उत्तमं दृढप्रदर्शनं जनयन्ति; विशेषतः, “विद्युत्युक्तनगरेषु उत्पादकाः अधिकघण्टाः कार्यं कुर्वन्ति, यत् विद्युत्हीनानि नगराणि” इति । केषुचित् सन्दर्भेषु पारम्परिकनगरविशेषीकरणानि अधिकरूपेण विकसितानि सन्ति विकसितसमूहाः, यत्र अद्यापि मामूली-आकारस्य परन्तु किञ्चित् बृहत्तराः फर्माः क अधिकविस्तृतः श्रमविभागः, यथा चरखानिर्मातृणां समूहः सह केचन विशेषज्ञता, प्रत्येकं कतिपयान् श्रमिकान् नियोजयति। अन्ते समूहः भवेत् व्याप्तेः विस्तारं कृत्वा न्यूनप्रौद्योगिकीयुक्तं धातुउत्पादानाम् औद्योगिकमण्डलं भवति यथा यथा नगरं लघुनगरं भवति तथा तथा सम्पूर्णे देशे उत्पादानाम् विक्रयणं कुर्वन्ति।एते समूहाः विकसितदेशानां औद्योगिकमण्डलानां स्मरणं कुर्वन्ति परन्तु उपयोगेन कोर-फर्मेषु निवेशं कर्तुं पर्याप्तं वित्तपोषणं संग्रहीतुं आवश्यकम् किञ्चित् बृहत्तर-परिमाणस्य पूंजी-वस्तूनाम्। परन्तु ध्यानं कुर्वन्तु यत् केषाञ्चन परिष्कारस्य समूहाः अन्यथा तुल्यग्रामीण परन्तु सघनजनसंख्यायुक्ते क्षेत्रे उद्भवितुं शक्नोति। यथा चीनदेशे विनिर्माणस्य प्रगतिः अभवत्, तत्र नाटकीयः उद्भवः अभवत् विशेषसमूहानां, तावत्पर्यन्तं यत्र ते इदानीं व्यापकाः अभवन् ।

यथा हर्मिन् वेइज्लैण्ड् इन्डोनेशियादेशस्य जावा-देशस्य अध्ययने अवाप्तवती यत्, “अस्य आवश्यकता केवलं बाह्यताभ्यः लाभं सृजितुं कतिपयानि सौभाग्यपूर्णानि वर्षाणि विपण्यविस्तारस्य संयुक्तकर्म च” इति । सा उदाहरणरूपेण उन्नयनं प्राप्तानां स्थानीयसमूहानां उल्लेखं करोति तथा अधुना स्पर्धापूर्वकं छतस्य टाइल्, रतन-फर्निचर, कास्ट् इत्यादीनि मालानि उत्पादयन्ति धातुः, वस्त्राणि च । तथैव आफ्रिकादेशस्य षट् प्रतिनिधिसमूहानां अध्ययनात् डोरोथी मेकॉर्मिक् इत्यनेन निष्कर्षः कृतः यत् “भूमिकार्यसमूहाः...वीथी; औद्योगिकीकरणसमूहाः विशेषीकरणस्य, भेदस्य, .तथा प्रौद्योगिकीविकासः; तथा जटिल औद्योगिकसमूहाः व्यापकविपण्यस्य कृते प्रतिस्पर्धात्मकरूपेण उत्पादनं कुर्वन्ति” इति । केषुचित् सन्दर्भेषु प्रमाणानि तत् सूचयन्ति समन्वयविफलताः न अतिक्रान्ताः, अतः सर्वकारस्य भूमिका भवितुम् अर्हति समूहानां उन्नयनं प्रोत्साहयितुं नीतिः। अन्येषु सति इति सर्वकारः एव यः समूहस्य स्थगिततायाः दोषं साझां करोति यदा सः तर्कहीनान् दमघोषकविनियमानाम् प्रवर्तनं करोति, ये दूरतरं हानिकारकं भवन्ति अनौपचारिकक्षेत्रे नवजातसमूहानां प्रति सौम्य उपेक्षायाः सामान्यनीतिः। विकासशीलदेशेषु समूहानां उदाहरणानि ये बहुधा सफलाः इति मन्यन्ते पाकिस्तानस्य सियालकोट्-नगरे शल्यचिकित्सायन्त्राणि, तथा चभारतस्य बेङ्गलूरु (बेङ्गलूरु) क्षेत्रम् । सर्वविधसमूहाः तु विशेषतः ये स्थानीयविपण्यस्य कृते उत्पादनं कुर्वन्ति, ते तः पर्याप्तचुनौत्यस्य सामनां कुर्वन्ति वैश्वीकरणं व्यापारोदारीकरणं च। पुनः औद्योगिकमण्डलस्य सामूहिकदक्षतालाभाः सर्वे न निष्क्रियस्थानद्वारा साक्षात्कृताः भवन्ति।

अन्ये सन्धिद्वारा सक्रियरूपेण निर्मीयन्ते मण्डले फर्माणां निवेशाः प्रचारक्रियाकलापाः च। एकं कारकम् मण्डलस्य गतिशीलतां निर्धारयितुं तस्य फर्माणां अन्वेषणक्षमता एव एतादृशस्य सामूहिकक्रियायाः तन्त्रम् । यदा सर्वकारः प्रदातुं शक्नोति समूहविकासस्य सुविधायै वित्तीयः अन्ये च महत्त्वपूर्णाः सेवाः, सामाजिकाः पूंजी अपि महत्त्वपूर्णा अस्ति, विशेषतः समूहविश्वासः सफलतायाः साझीकृतः इतिहासः च सामूहिकं कार्यं, यस्य विकासाय समयस्य आवश्यकता भवति। सर्वकारः द्वारा सहायतां कर्तुं शक्नोति दलानाम् एकत्रीकरणं कृत्वा सहकार्यस्य अनुभवं प्राप्तुं साहाय्यं कृत्वा बृहत्तराणां निवारणात् पूर्वं अधिकमामूलीलक्ष्येषु, परन्तु सामाजिकपूञ्जी सामान्यतया आर्थिकसमुदाये जैविकरूपेण वर्धते, फिएट् द्वारा निर्मितुं न शक्यते। समुच्चयस्य निष्क्रियलाभानां पूरकत्वेन सामूहिकक्रियायाः अपि सह, पारम्परिकाः समूहाः वर्तमानरूपेण अधिक उन्नतरूपेण न जीवितुं शक्नुवन्ति औद्योगिकीकरणस्य चरणाः। तथापि ह्युबर्ट् श्मिट्ज्, खालिद् नादवी च इव ध्यानं कुर्वन्तु, संक्रमणकालीनाः अपि अनौपचारिकक्षेत्रे मण्डलानि अद्यापि महत्त्वपूर्णं क्रीडितुं शक्नुवन्ति अल्पप्रयुक्तमानववित्तीयसंसाधनानाम् संयोजने भूमिका। इति आह क्लस्टरिंग् इत्यनेन उद्यमिनः उत्पादनस्य चयनितपदार्थेषु ध्यानं दातुं समर्थाः भवन्ति प्रक्रिया, अन्ये उत्पादकाः तु स्वस्य विशेषपदेषु ध्यानं ददति । इत्थम्‌, यद्यपि समूहस्य समग्रपूञ्जीआवश्यकता व्यक्तिगतस्य कृते अतिबृहत् भवेत् निवेशकाः, प्रत्येकं लघु उत्पादकं व्यक्तिगतरूपेण केवलं उत्थापनस्य आवश्यकता अस्ति अपितु मामूली निवेशस्य कार्यपुञ्जस्य च परिमाणानि।


औद्योगिकजिल्हाः, औद्योगिकसमूहाः इति अपि ज्ञायन्ते, ते कस्मिन्चित् क्षेत्रे परस्परसम्बद्धव्यापाराणां, आपूर्तिकर्तानां, सम्बद्धानां संस्थानां च भौगोलिकसान्द्रताः सन्ति एतेषां मण्डलानां प्रायः साझीकृतसंसाधनानाम्, विशेषश्रमकुण्डानां, ज्ञानप्रसारणस्य च लाभः भवति, येन उत्पादकता, नवीनता च वर्धते । औद्योगिकमण्डलस्य एकं प्रमुखं उदाहरणं अमेरिकादेशस्य कैलिफोर्निया-नगरस्य सिलिकन-उपत्यका अस्ति, यत् प्रौद्योगिकी-कम्पनीनां, स्टार्टअप-संस्थानां च एकाग्रतायाः कृते प्रसिद्धम् अस्ति ।

भारते एकः उल्लेखनीयः औद्योगिकमण्डलः हरियाणाराज्यस्य मनेसर-बवाल औद्योगिकसङ्कुलः अस्ति । इदं औद्योगिकमण्डलं नवीदिल्लीतः दक्षिणपश्चिमदिशि स्थितम् अस्ति, बृहत्तरस्य राष्ट्रियराजधानीक्षेत्रस्य (NCR) भागः अस्ति । मानेसर-बवाल औद्योगिकसंकुलं भारते महत्त्वपूर्णं वाहननिर्माणकेन्द्ररूपेण उद्भूतम् अस्ति, यत्र अनेकाः वाहनकम्पनयः, आपूर्तिकर्ताः, सहायकउद्योगाः च सन्ति

लाइव केस स्टडी : मानेसर-बावाल औद्योगिक परिसर

1. स्थानम्: भारतस्य उत्तरभागे, हरियाणाराज्ये स्थितम्। भारतम् अनेकेषु स्थानेषु औद्योगिक जिलाः उपलब्धाः अस्ति। उदाहरणार्थं, सिलिकॉन व्हैली, मुंबई (आइटी), तिरुपूर (वस्त्र), फरीदाबाद (हस्तशिल्प), आदि।

2. मुख्यउद्योगाः : मुख्यतया वाहनक्षेत्रे केन्द्रीकृताः, यत्र वाहननिर्माणं, वाहनभागसप्लायराः, तत्सम्बद्धाः उद्योगाः च सन्ति। अस्मिन् क्षेत्रे मारुतिसुजुकी, होण्डा, हीरो मोटोकार्प इत्यादीनां प्रमुखकम्पनीनां निर्माणसुविधाः सन्ति । तदतिरिक्तं, अत्र वाहनक्षेत्राय सेवाः घटकाः च प्रदातुं सहायक-उद्योगानाम् एकः श्रेणी अस्ति ।

3. वृद्धिः विकासश्च : मानेसर-बावल औद्योगिक परिसरे विगतकेषु दशकेषु तीव्रवृद्धिः विकासश्च अभवत्। प्रारम्भे अयं प्रदेशः मुख्यतया कृषिभूमिः आसीत् । परन्तु अनुकूलसरकारीनीतिभिः, आधारभूतसंरचनाविकासेन, निवेशप्रोत्साहनेन च एतत् समृद्धं औद्योगिककेन्द्रं परिणतम् अस्ति ।

4. रोजगारस्य अवसराः  : औद्योगिकसङ्कुलेन स्थानीयनिवासिनः अपि च समीपस्थराज्येभ्यः प्रवासीश्रमिकाणां कृते महत्त्वपूर्णाः रोजगारस्य अवसराः सृज्यन्ते। क्षेत्रे उद्योगानां विकासाय कुशलानाम् अकुशलानां च श्रमिकाणां उपलब्धता महत्त्वपूर्णा अभवत् ।

5. चुनौत्यः : सफलतायाः अभावेऽपि मानेसर-बवाल औद्योगिकसंकुलस्य आधारभूतसंरचनानां अटङ्काः, पर्यावरणचिन्ताः, श्रमविषयाणि च इत्यादीनां चुनौतीनां सामना भवति। यातायातस्य भीडः अपर्याप्तः आधारभूतसंरचना च निरन्तरं समस्याः अभवन्, येन क्षेत्रे परिचालनस्य कार्यक्षमतायाः प्रभावः अभवत् ।

6. सरकारी उपक्रमाः : हरियाणासर्वकारेण भारतस्य केन्द्रसर्वकारेण च अस्मिन् क्षेत्रे उद्योगानां विकासाय समर्थनार्थं विविधाः नीतयः उपक्रमाः च प्रवर्तन्ते। एतेषु आधारभूतसंरचनाविकासपरियोजनानि, निवेशप्रोत्साहनं, व्यापारस्य सुगमतायाः उन्नयनार्थं प्रयत्नाः च सन्ति ।

मनेसर-बवाल औद्योगिकसङ्कुलं औद्योगिकजिल्हाः आर्थिकवृद्धिं कथं चालयितुं शक्नुवन्ति, रोजगारस्य अवसरान् सृज्यन्ते, भारतसदृशेषु उदयमान अर्थव्यवस्थासु नवीनतां पोषयितुं च शक्नुवन्ति इति सम्मोहकं उदाहरणरूपेण कार्यं करोति। परन्तु एतादृशानां औद्योगिकसमूहानां निरन्तरसफलतायै आधारभूतसंरचनानां चुनौतीनां निवारणं, स्थायिविकासस्य सुनिश्चितीकरणं च महत्त्वपूर्णं भविष्यति।

https://en.wikipedia.org/wiki/Industrial_district

"https://sa.wikipedia.org/w/index.php?title=औद्योगिक_जिला&oldid=485481" इत्यस्माद् प्रतिप्राप्तम्