कंसः यदुवंशस्य उग्रसेनस्य पत्न्यां कालनेमिः इति राक्षस्य अंशेन जातः । मगधदेशस्य राज्ञः जरासन्धस्य पुत्र्यौ अस्तिः प्रास्तिः च अस्य भार्ये । उग्रसेनस्य राज्ञी कदाचित् सखिभिः सह स्नातुं यमुनानदीं गता कामपरवशा पत्युः स्मरणं कृतवती । सहसा द्रुमिलः इति राक्षसः उग्रसेनस्य रूपेण आगत्य रतिसुखमनुभूतवान् । रतिलक्षणेन एषः उग्रसेनः न इति शङ्किता तेन वास्तववृत्तान्तं प्राप्तवती । तदा रोषात् भवतः दुर्वीर्येण जातेन यदुवंशजेन एव मृत्युं प्राप्नोतु इति शप्तवती । अनेन कारणेन कंसे आसुरी स्वभावः संवृद्धः । प्रप्ते तारुण्ये कंसः उग्रसेनं कारागारे अस्थापयत् । स्वयं राज्यं दौष्ट्येन प्रशासितुम् आरब्धवान् ।

Kansa
Maharaja Kansa
Vasudeva and Devaki traveling in a carriage
कंस Sanskrit
जन्मस्थलम् Mathura
मरणस्थलम् Mathura
पूर्वराजः Ugrasena
उत्तराधिकारी Ugrasena
राज्ञी two daughters of Jarasandha
राजप्रासादः Bhoja
राजवंशः Surasena or Yadu
पिता Ugrasena
माता Pawan Rekha
धार्मिकविश्वासः Hindu

कृष्णजनम् सम्पादयतु

पितृव्यस्य पुत्र्याः देवक्याः विवाहं वसुदेवेन सह वैभवेन अकरोत् । नवदम्पत्योः सम्प्रेषणावसरे कंसः 'अस्याः गर्भजः शिशुः ते मृत्युः भविष्यति' इति अशरीरवाणीं श्रुतवान् । भीतः कंसः देवकीवसुदेवौ कारागारे स्थापितवान् । तयोः जाते सन्ताने कंसः तान् मारयति स्म:। एवं तयोः सप्तापत्यानि मारितवान् । वसुदेवदेवक्योः अष्टमे गर्भे श्रीकृष्णः अजायत । देववाणीम् अनुसरन् वसुदेवः तं शिशुं नन्दगोकुलस्य नन्दगोपस्य पत्न्याः यशोदायाः निकटं निक्षिप्य तया प्रसूतां कन्याम् आनीय देवक्याः समीपम् अस्थापयत् । देवक्याः स्त्रीजननम् अभवत् इति ज्ञात्वा कंसः खड्गपाणिः तत्रागतः । शिशुम् उपरि क्षिप्त्वा खड्गं प्रसारितवान् । किन्तु शिशुः तव मृत्युः नन्दगोकुले वर्धते इति उक्त्वा अदृश्यः अभवत् । अनेन कंसस्य भयं तापः कोपः च शतगुणिताः अभवन् ।

कंसवधः सम्पादयतु

कथञ्चिदपि कृष्णस्य हननं भवेदेव इति विचिन्तयन् कंसः बालकृष्णं मारयितुं पूतना, शकटः, धेनुकः, यमलार्जुनः केशी, इत्यादीन् चित्रविचित्रान् मायाविराक्षसान् सम्प्रेषितवान् । ते सर्वेऽपि क्षुद्राः बालकृष्णेन हताः । कृष्णे तारुण्ये आगते मन्त्रिणा अक्रूरेण बलरामं श्रीकृष्णंमथुराम् आनायितवान् । कंसस्य राजभवनस्य प्रवेशद्वारे एव कुवलयपीडः इति मत्तगजं कृष्णबलरामयोः वधार्थम् अत्यजत् । कृष्णः गजं हत्वा बलरामेण सह कंससभां प्राविशत् । तत्र आत्मनः वधार्थं सिद्धौ चाणूरमुष्टिकौ मल्लयुद्धेन संहार्य कंसवधं कृतवन्तौ । पश्चात् श्रीकृष्णः उग्रसेनं पुनः सिंहासने उपावेशितवान् ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=कंसः&oldid=483534" इत्यस्माद् प्रतिप्राप्तम्