अयं कण्ठः अपि शरीरस्य किञ्चन अङ्गम् अस्ति । एषः कण्ठः आङ्ग्लभाषायां throat इति उच्यते । कण्ठः अयं केषाञ्चन अक्षराणाम् (| अ | आ! | क् | ख् | ग् | घ् | ङ् | ह् ) उच्चारणस्थानम् अपि ।

Neck
Structure of Adam's apple.png
Human neck
ल्याटिन् collum
Dorlands/Elsevier Neck
मानवकण्ठः

बाह्यसम्पर्कतन्तुःसंपादित करें

सम्बद्धाः लेखाःसंपादित करें

"https://sa.wikipedia.org/w/index.php?title=कण्ठः&oldid=448783" इत्यस्माद् प्रतिप्राप्तम्