कण्वजलबन्धः
स्थानम् Channapatna, Karnataka
निर्देशांङ्कः १२°४३′४५.३६″ उत्तरदिक् ७७°११′५३.४५″ पूर्वदिक् / 12.7292667°उत्तरदिक् 77.1981806°पूर्वदिक् / १२.७२९२६६७; ७७.१९८१८०६निर्देशाङ्कः : १२°४३′४५.३६″ उत्तरदिक् ७७°११′५३.४५″ पूर्वदिक् / 12.7292667°उत्तरदिक् 77.1981806°पूर्वदिक् / १२.७२९२६६७; ७७.१९८१८०६
प्राथमिकः अन्तर्वाहः Kanva
प्राथमिकः बहिर्वाहः Kanva
जलसङ्ग्रहस्थानस्य देशः भरत




कण्वजलबन्धः

प्रीठिका सम्पादयतु

कर्णाटकराज्यस्य मण्ड्यमण्डलस्य चन्नपट्टणोपमण्डसय अबूरुग्रामे राजधानीबेङ्गळूरुतः ६९कि.मी. चेन्नपट्टणरामनगरयोः मध्ये अयं कण्वजलबन्धः शोभते । रामनगर्मण्डलस्य केन्द्रतः १०कि.मी. दक्षिणदिशि गच्छति चेत् कण्वानद्यां निर्मितः कण्वजलबन्धः दृश्यते । अस्य जलबन्धस्य निर्माणं क्रि.श.१९४६तमे वर्षे ५ स्वचालितजलद्वाराणां सहितं निर्मितः ।


"https://sa.wikipedia.org/w/index.php?title=कण्वजलबन्धः&oldid=399560" इत्यस्माद् प्रतिप्राप्तम्