कर सम्पादयतु

करः भवतः देशस्य विकासाय विकासाय च यत् योगदानं भवति तत् अस्ति। अतः करपट्टिकायाः ​​अन्तर्गतं पतितानां निगमानाम्, व्यक्तिनां च सर्वेषां स्तरानाम्, स्थानीयतः अन्तर्राष्ट्रीयपर्यन्तं करं दातव्यम् ।

भारते करस्य भुक्तिः मुख्यतया व्यक्तिस्य आयतः कटौती भवति । ते कदाचित् उत्पादचालानेषु, व्यवहारेषु, सेवासु च योजिताः भवन्ति । प्रत्येकं करं संसदेन राज्यविधायकमण्डलेन वा पारितेन कानूनेन समर्थितम् अस्ति ।

वयं भिन्नरूपेण करं दद्मः, भारते करसूची च तेषां कार्यान्वयनस्य आधारेण, अधिकारिभ्यः कथं दीयते इति च आधारेण भिन्ना भवति । मुख्यतया प्रत्यक्षः परोक्षकरः इति द्वौ प्रकारौ करौ स्तः ।

भारते प्रत्यक्षकरस्य प्रकाराः निम्नलिखितरूपेण सन्ति : १. सम्पादयतु

आयकरः १. सम्पादयतु

भारते विभिन्नप्रकारस्य करस्य मध्ये आयकरः सर्वाधिकसामान्येषु अत्यावश्यककरेषु अन्यतमः अस्ति । अयं करः व्यक्तिस्य आयस्य उपरि वेतनं, निवेशः, सम्पत्तिः, व्यापारः इत्यादीनां भिन्नस्रोतानां माध्यमेन करं गृह्णाति आयकरस्य दरः प्रत्यक्षतया परिवारस्य आयस्य उपरि निर्भरं भवति । आयकर-अधिनियमेन भवन्तः बीमाप्रीमियम-द्वारा अथवा नियत-निक्षेप-माध्यमेन प्राप्तुं शक्नुवन्ति इति कर-लाभस्य वर्णनं करोति । निवेशानां आयकरपट्टिकानां च माध्यमेन आयतः बचतस्य निर्णये अपि ते साहाय्यं कुर्वन्ति ।

निगमकरः १. सम्पादयतु

कम्पनी तया अर्जितराजस्वात् यः आयकरं ददाति सः निगमकरः इति कथ्यते । देयराशिनिर्णयार्थं निगमकरस्य स्लैबः भवति । प्रायः फर्माणां शुद्धलाभे एव एतत् गृह्यते । घरेलुसंस्थाभिः सह विदेशीयकम्पनयः अपि आयकरकायदानानुसारं निगमकरं दातुं बाध्यन्ते ।

अप्रत्यक्षकरं अवगन्तुम्

सेवानां वा मालस्य वा विक्रयणक्रयणक्रयणयोः परोक्षकरः प्रयुक्तः भवति । विभिन्नानां उत्पादानाम् सेवानां च विक्रेतृणां विक्रेतृणां च उपरि सर्वकारः एतत् करं गृह्णाति । ततः विक्रेता करदेयस्य उत्तरदायित्वं उत्पादानाम् सेवानां च क्रेतुः हस्ते स्थापयति । अतः उपयोक्ता परोक्षरूपेण भारतसर्वकाराय करं ददाति । परोक्षकरः उपभोगकरः इति अपि ज्ञायते ।

विक्रयकरः : १. सम्पादयतु

उत्पादस्य विक्रयणार्थं यः करः गृह्यते सः विक्रयकरः इति कथ्यते । एषः करः उत्पादस्य विक्रेतुः उपरि भवति, यः ततः मूल्यं क्रेतुः कृते प्रसारयति, उत्पादस्य मूल्ये करः समाविष्टः भवति । विक्रयकरः त्रयः भिन्नाः स्तराः प्रयोज्यः भवितुम् अर्हति : १.

-अन्तर-राज्य विक्रय

-आयात/निर्यातस्य समये विक्रयः

-अन्तर्राज्यस्तर

सेवाकरः १. सम्पादयतु

विक्रयकर इव अयं करः देशे विक्रीतस्य उत्पादस्य मूल्ये अपि समाविष्टः भवति । कम्पनी यत् सेवां प्रदाति तेषु सेवासु एतत् गृह्यते । एतासां सेवानां यथा प्रदत्तं भवति तदनुसारं तेषां संग्रहणं भवति । अस्मिन् दूरभाषः, स्वास्थ्यसेवा, अनुरक्षणं, परामर्शदातृत्वं, बैंकिंग्, वित्तीयसेवाः, विज्ञापनम् इत्यादयः सर्वाणि सशुल्कसेवाः सन्ति ।

आबकारी शुल्क : १.

भारते उत्पादितवस्तूनाम् अथवा मालस्य उपरि यः करः भवति सः आबकारीशुल्कः । साक्षात् मालनिर्मातृभ्यः संगृह्यते । ते मालम् प्राप्य व्यक्तिभ्यः उत्पादं प्रेषयितुं कार्यं कुर्वन्ति इति संस्थाभ्यः अपि एकत्रिताः भवन्ति ।

सीमाशुल्क : १. सम्पादयतु

विदेशतः आयातितस्य कस्यापि उत्पादस्य उपरि सीमाशुल्कं शुल्कं भवति । देशं प्रविष्टानां मालानाम् करः, भुक्तिः च भवति इति सुनिश्चितं करोति । करस्य दरः उत्पादस्य प्रकृतेः उपरि निर्भरं भवति ।

माल एवं सेवा कर : १. सम्पादयतु

मालसेवाकरस्य प्रवर्तनात् पूर्वं भारते करस्य अनेकाः प्रकाराः आसन् ।

जीएसटी एकः अप्रत्यक्षकरः अस्ति यः भारते अनेके परोक्षकराः एकत्र क्लबं कृतवान्, यथा आबकारीशुल्कं, वैट्, सेवाकरः इत्यादयः भारते घरेलुउपभोगार्थं विक्रियमाणानां सेवानां, मालवस्तूनाञ्च आपूर्तिविषये एषः करः भवति जीएसटी मूल्यवर्धनस्य गन्तव्यस्थानानुसारं बहुचरणीयः व्यापककरः इति मन्यते । मालवस्तुं वा सेवां वा क्रीणन्तः उपभोक्तृषु करः गृह्यते । परन्तु सर्वकाराय करं प्रेषयितुं दायित्वं मालस्य सेवानां च विक्रेतुः/प्रदातुः उपरि वर्तते

अस्माकं करं किमर्थं दातव्यम् ? सम्पादयतु

तत्र पुरातनं वचनं अस्ति यत् "जीवने केवलं मृत्युः करः च निश्चिताः सन्ति" इति। करः प्राचीनकालात् आरभ्य समाजस्य विशेषता अस्ति । करस्य भूमिका सार्वजनिककार्यं, आधारभूतसंरचना, युद्धं च इत्यादीनां विविधानां उपक्रमानाम् निधिं कर्तुं सर्वकाराणां सहायता भवति । अद्यत्वे अपि करदातृ-डॉलर्-रूप्यकाणां उपयोगः विविध-सदृश-प्रयोजनेषु भवति ।

सन्दर्भाः सम्पादयतु

https://www.investopedia.com/terms/t/taxation.asp

https://www.britannica.com/topic/taxation

"https://sa.wikipedia.org/w/index.php?title=करकरणम्&oldid=482976" इत्यस्माद् प्रतिप्राप्तम्