ज्योतिश्शास्त्रे पञ्जाङ्गेषु एकं अङ्गं भवति करणम्। तिथ्यर्धं करणमित्युच्यते। तानि सिंहः, व्याघ्रः, वराहः, गर्दभः, गजः, सुरभिः, विष्टिः, शकुनिः, चतुष्पात्, नागः, किंस्तुघ्नं च।

ज्योतिषम्
ज्योतिश्य शास्त्रम् ।
ज्योतिश्य शास्त्रम् ।

व्याकरणे षट् कारकेषु एकं कारकं भवति करणम्। साधकतमं करणमित्युच्यते।

चरकरणानि - शुक्लप्रतिपदान्त्यार्धात् करणानि पुनः पुनः।

सिंहव्याघ्रवराहाश्च खरेभपशुविष्टयः।।

स्थिरकरणानि - स्थिरकरणान्यसितचतुर्दश्यपरार्धादीनि चत्वारि।

प्राहुः शकुनिचतुष्पदात् द्विरसकिंस्तुघ्ननामानि।। (मुहूर्त्तमाधवीयम्)

ज्योतिश्शास्त्रम्

"https://sa.wikipedia.org/w/index.php?title=करणम्_(ज्योतिषम्)&oldid=395231" इत्यस्माद् प्रतिप्राप्तम्