कर्नाटकसर्वकारः
राज्यलाञ्छनम्
प्रशासनकेन्द्रम् बेङ्गळूरु
कार्याङ्गम्
राज्यपालः हंसराजभारद्वाजः
मुख्यमन्त्रिः सिद्धरामय्यः
शासकाङ्गम्
सभापतिः के.जि.बोपय्य
विधानसभायाःसदस्याः २२५
विधानपरिषद् कर्णाटकविधानपरिषत्
सभापतिः डि एच् शङ्करमूर्तिः
विधानपरिषदःसदस्याः 75
न्यायाङ्गम्
उच्चन्यायालयः कर्णाटाकोच्चन्यायालयः
उच्चन्यायाधीशः जे.एस्.वाघेला
http://www.karnataka.gov.in
प्रशासनभावनम् - विधानसौधः

इतिहासः सम्पादयतु

एशियाखण्डे उपशोभितस्य भारतदेशस्य २८राज्येषु कर्णाटकम् अन्यतमम् अस्ति । अस्य आधुनिककर्णाटकस्य स्थापना १९५६ तम वर्षस्य नवम्बरमासस्य प्रथमे दिनाङ्के अभवत् । अस्य पूर्वतनं नाम मैसूरुराज्यम् इति । क्रि.श. १५३७ तमे वर्षे केम्पेगौडमहाराजेन बेङ्गळूरुनगरं निर्मितमस्ति । तदेव इदानीमपि अस्य राज्यस्य राजधानीति तिष्ठति ।

वैशिष्ट्यम् सम्पादयतु

कर्णाटकं भारतस्य दक्षिणभागे स्थितं किञ्चन राज्यम् अस्ति । अस्य राज्यस्य एतत् वैषिष्ट्यम् अस्ति यत् अत्र तीरप्रदेशाः विशालप्रदेशाः पर्वतप्रदेशाः च सन्ति । एतत् प्रथमं राज्यं यत्र ८ ग्रन्थकर्तारः ज्ञानपीठप्रशस्तिभूषिताः सन्ति । कर्णाटकस्य राजधानी बेङ्गलुरु अस्ति। एतत् कर्णाटकस्य आग्नेयभागे विराजते ।

प्रशासनम् सम्पादयतु

कर्णाटकराज्यस्य प्रशासनं तु सांविधानिकरीत्या राज्यपालस्य नायकत्वे सञ्चाल्यमानं लोकतन्त्रात्मकरीत्या निर्वाचितम् अस्ति । राज्यस्य राज्यपालः बहुमतेन जयं प्राप्तवतः पक्षस्य मुख्यमन्त्रिणं मन्त्रिमण्डलं च रचयति । प्रजातन्त्रात्मकदेशे राज्यस्य राज्यपालः तत्तद्राज्यस्य साम्प्रदायिकः नायकः भवति । तथापि राज्यस्य दैनन्दिननिर्वहणस्य दायित्वं तु मुख्यमन्त्रिणा नियन्त्रिते मन्त्रिमण्डले एव न्यस्तं भवति । प्रशासनस्य आनुकूल्यार्थं विविधयोजनानां जनसौलभ्यार्थं च राज्यसर्वकारस्य छत्रच्छायायां विविधाः विभागाः प्रकल्पिताः । यथा.....

विभागाः सम्पादयतु

बाह्यानुबन्धाः सम्पादयतु

Police
Judiciary
"https://sa.wikipedia.org/w/index.php?title=कर्णाटकसर्वकारः&oldid=480097" इत्यस्माद् प्रतिप्राप्तम्