व्यायामस्य महत्त्वम्

व्यायामः[१] शारीरिकक्रियाकलापं वा पुनः पुनः किमपि शारीरिकं कार्यं कृत्वा स्वशरीरं आरामं कर्तुं सर्वान् मानसिकतनावान् दूरीकर्तुं वा निर्दिशति । स्वस्थजीवनशैल्याः अत्यावश्यकः भागः अस्ति । अस्मिन् शारीरिकक्रियाः सन्ति येन अस्माकं शरीरं चलति, कार्यं च करोति । यथा अस्मान् सुस्थं, बलवन्तः, ऊर्जापूर्णं च धारयति इति मायावत् औषधम् । व्यक्तिः मानसिकरूपेण शारीरिकरूपेण च सुस्थः भवितुम् आवश्यकः यथा वयं सर्वे श्रुतवन्तः यत् “स्वस्थं मनः स्वस्थशरीरे जीवति।”

Running Man Kyle Cassidy

व्यायामः अस्मान् शारीरिकरूपेण सुस्थः भवितुं साहाय्यं करोति। यदा वयं क्रीडामः, धावामः, कूर्दामः, नृत्यं वा कुर्मः तदा अस्माकं स्नायुः, अस्थिः च बलवन्तः भवन्ति । अस्माकं हृदयं, फुफ्फुसं च स्वस्थं कर्तुं साहाय्यं करोति । यदा वयं शारीरिकरूपेण सुस्थाः भवेम तदा क्रीडासु, क्रीडासु च उत्तमं कर्तुं शक्नुमः, सोपानं आरोहणं वा विद्यालयस्य पुटं वहितुं वा इत्यादीनि नित्यकार्यं कर्तुं सुकरं भवति |

अस्माकं मित्रैः सह क्रीडनस्य अवसरः अपि ददाति, येन समयः आनन्ददायकः, हास्यपूर्णः च भवति । टैग-क्रीडा, फुटबॉल-क्रीडा, द्विचक्रिकायाः सवारी वा, मित्रैः सह मिलित्वा व्यायामेन सुन्दराणि स्मृतयः सृज्यन्ते, येषां वयं सदा पोषयिष्यामः । तदतिरिक्तं नूतनान् मित्राणि प्राप्तुं, अधिकं सामाजिकं भवितुं च अस्मान् साहाय्यं करोति ।

व्यायामेन अस्माकं सम्पूर्णं शरीरं पुनः ताजगीं प्राप्य स्वस्थं भवति। अस्माकं स्नायुः दृढाः भवन्ति । व्यायामं कृत्वा अस्माकं अतिभारः अपि निवारयति अथवा आवश्यकता चेत् वजनं न्यूनीकर्तुं साहाय्यं करोति । अस्मान् यौवनस्य भावः भवति, वृद्धावस्थायाः प्रक्रियां च मन्दं करोति ।

व्यायामेन अस्माकं हृदयस्य रक्तस्य च प्रवाहः उत्तमः भवति, येन हृदयस्य समस्याः स्थगिताः भवन्ति । अस्माकं रोगप्रतिरोधकशक्तिं अपि दृढं करोति, अतः वयं सहजतया रोगाक्रान्ता न भवेम। अवसादं, अनिद्रां च निवारयति । व्यायामः अस्मान् स्वस्थं करोति, रोगात् रक्षति च। अस्माकं रोगप्रतिरोधकशक्तिं सुदृढां करोति, येन अस्माकं रोगस्य सम्भावना न्यूना भवति । यदा वयं व्यायामं कुर्मः तदा वयं स्वेदं कुर्मः, येन अस्माकं शरीरे हानिकारकविषाणां निवृत्तिः भवति । स्वस्थं वजनं स्थापयितुं अपि साहाय्यं करोति, मोटापेन मधुमेहः इत्यादीनां समस्यानां निवारणं करोति ।

व्यायामः सर्वाधिकं प्रभावी मनोदशावर्धकः भवति । यदि भवान् कठिनसमयं गच्छति अथवा तनावनिवारणाय समाधानस्य आवश्यकता अस्ति तर्हि व्यायामः एव एकमात्रः विकल्पः । अधिकांशजनानां रूपस्य विषये न्यूनः आत्मसम्मानः भवति । एतेन सामाजिकचिन्ता, आहारविकारः च भवितुम् अर्हति । नियमितरूपेण शारीरिकक्रियायाः कारणात् एतस्याः चिन्तायाः निवारणं भवति । आत्मविश्वासं प्राप्तुं तेषां आत्मसम्मानं च वर्धयितुं शक्यते । जनाः अपि स्वस्य मनः तनावस्य निवारणाय अल्पं सायं भ्रमणं कृत्वा स्वस्य मनोदशां सुधारयितुम् अर्हन्ति ।

व्यायामेन अस्माकं मस्तिष्के "एण्डोर्फिन्स्" इति हार्मोनः मुक्तः भवति, यत् अस्मान् सुखी, आरामं च अनुभवति । अनेकेषु अध्ययनेषु ज्ञायते यत् ये जनाः नियमितरूपेण व्यायामं कुर्वन्ति ते तनावपूर्णानि परिस्थितयः स्वस्थरूपेण सम्भालितुं शक्नुवन्ति । जीवनस्य कृते सद्वृत्तिः प्रवर्धयति। यदा वयं अल्पवयसा एव व्यायामं शिक्षेम तदा अस्माकं दैनन्दिनकार्यक्रमस्य भागः भवति । एतत् स्वस्थजीवनशैल्याः आधारं स्थापयति यत् वयं जीवनपर्यन्तं वहितुं शक्नुमः।

शरीरस्य वजनं निर्वाहयितुम् व्यायामस्य शक्तिः[२]

अस्माकं समग्रकल्याणाय स्वस्थशरीरभारस्य निर्वाहः अत्यावश्यकः अस्ति। अस्य लक्ष्यस्य प्राप्तौ एकं प्रभावी सुलभं च साधनं व्यायामः अस्ति । व्यायामः अस्माकं शरीरस्य कृते सुपरहीरो इव अस्ति, यः अस्माकं उपभोग्य ऊर्जायाः, वयं दहनीया ऊर्जायाः च सन्तुलनं स्थापयितुं साहाय्यं करोति ।

कैलोरी दहनम्:

व्यायामः अस्माकं मांसपेशीनां चयापचयस्य च व्यायामः इव अस्ति । यदा वयं धावनं तरणं नृत्यं वा अन्यं वा शरीरं चालयामः तदा अस्माकं स्नायुषु ऊर्जायाः आवश्यकता भवति । एषा ऊर्जा वयं यत् भोजनं खादामः तस्मात् एव प्राप्यते । क्रियाकलापः यथा यथा तीव्रः भवति तथा तथा अस्माकं शरीरे अधिकानि कैलोरीजानि दहन्ति । कैलोरीदहनं अस्माकं शरीरे संगृहीतां अतिरिक्तशक्तिं मेदःरूपेण उपयुज्यमानं इव अस्ति। एषा प्रक्रिया प्रत्यक्षतया वजनप्रबन्धने योगदानं ददाति ।

चयापचयस्य वर्धनम्:

चयापचयः शरीरस्य इञ्जिनं भवति यत् वयं खादामः भोजनं ऊर्जारूपेण परिणमयति । नियमितव्यायामेन अस्य इञ्जिनस्य परिवर्तनं भवति, येन इदं द्रुततरं, अधिककुशलतया च कार्यं करोति । यदा अस्माकं चयापचयः अधिकं सक्रियः भवति तदा अस्माकं शरीरं व्यायामं न कुर्वन्तः अपि कैलोरी दहति । अस्य अर्थः अस्ति यत् व्यायामस्य अनन्तरम् अपि अस्माकं शरीरं ऊर्जायाः उपयोगं निरन्तरं करोति, येन कालान्तरे वजनं नियन्त्रयितुं साहाय्यं भवति ।

दुबला मांसपेशी निर्माणम्:

व्यायामस्य विभिन्नाः प्रकाराः, यथा शक्तिप्रशिक्षणं वा भारउत्थापनं वा, अस्मान् कृशस्नायुद्रव्यस्य निर्माणे सहायकाः भवन्ति । मांसपेशी ऊतकं मेदः ऊतकात् अधिकं कैलोरी दहति, यदा वयं न चलामः अपि। अतः, व्यायामद्वारा मांसपेशीनिर्माणं कृत्वा वयं अस्माकं शरीरस्य प्राकृतिकं कैलोरी-दहनक्षमतां वर्धयामः।

क्षुधस्य​नियमनम्:

व्यायामः अस्माकं क्षुधस्य​ उपरि सकारात्मकं प्रभावं कर्तुं शक्नोति। शारीरिकक्रियाकलापं कृत्वा क्षुधां पूर्णतां च नियन्त्रयन्तः हार्मोनाः सन्तुलनं कर्तुं साहाय्यं कर्तुं शक्नुवन्ति । अस्य अर्थः अस्ति यत् व्यायामानन्तरं वयं भोजनस्य लघुभागैः सन्तुष्टाः भवेम, अतिभोजनं निवारयितुं, वजननियन्त्रणे च साहाय्यं कर्तुं शक्नुमः ।

तनावस्य न्यूनीकरणम्:

तनावः प्रायः अतिभोजनं वा अस्वस्थभोजनव्यवहारं वा जनयितुं शक्नोति । व्यायामः विलक्षणः तनावनिवारकः अस्ति। यदा वयं शारीरिकक्रियाकलापं कुर्मः तदा अस्माकं शरीरे एण्डोर्फिन्स् इति रसायनानि मुक्ताः भवन्ति ये अस्मान् सुखी, आरामं च अनुभवन्ति । तनावस्य न्यूनीकरणेन व्यायामः परोक्षरूपेण भावनात्मकभोजनं निवारयित्वा स्वस्थशरीरभारं निर्वाहयितुं साहाय्यं करोति ।

एवं व्यायामं नियमितरूपेण अस्माकं दिनचर्यायाः भागं करणीयम्, तस्य असंख्यलाभाः लभ्यन्ते, स्वस्थतरस्य सुखदस्य च भविष्यस्य मार्गं प्रशस्तं कर्तव्यम्।

Pullover (exercise) 2 in 1

References:

  1. https://www.health.harvard.edu/topics/exercise-and-fitness
  2. https://www.webmd.com/fitness-exercise/default.htm
"https://sa.wikipedia.org/w/index.php?title=कर्म&oldid=482585" इत्यस्माद् प्रतिप्राप्तम्