कळभ्राः बौद्धधर्मीयाः । दक्षिणभारतं शिष्टवान् एकः एव बौद्धराजवंशः कळभ्रवंशः । क्रि श ३ शतकतः ६ शतकपर्यन्तं समग्रं दक्षिणभारतम् एकीकृतवन्तः कळभ्राः । दक्षिणभारते विद्यमानानां पाण्ड्य-चोळ-चेरराज्यानां प्राबल्यं नाशितवन्तः एते ।

कळभ्राः
कळभ्राः राज्यम्
कळभ्राः राज्यम्
"https://sa.wikipedia.org/w/index.php?title=कळभ्राः&oldid=393529" इत्यस्माद् प्रतिप्राप्तम्