कवकं तु एकः सस्यविशेषः । कवकानि जीविनः येषां कोशभित्तौ कैटिन्शर्करा अस्ति। छायासञ्छन्नेषु आर्द्रप्रदेशेषु कवकानि वर्तन्ते। शकानि इव पकक्रियासु उपयुज्यन्ते । एतषु शतशः भेदाः सन्ति ।

विविधानि कवकानि

गणकम् सम्पादयतु

 
सामान्यकवकम्

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=कवकम्&oldid=340997" इत्यस्माद् प्रतिप्राप्तम्