काव्यानुशासनं (Kavyanushasana) हेमचन्द्रेण लिखितः कश्चन अलङ्कारग्रन्थः । अत्र

  • सूत्रम्
  • वृत्तिः
  • उदाहरणम् , इति विभागत्रयं विद्यते ।

सूत्रभागस्य काव्यानुशासनमिति, वृत्तिभागस्य अलङ्कारचूडामणिरिति स्वयं ग्रन्थकारः एव एकं लघुव्याख्यानं लिखितवान् । काव्यानुशासने अष्टौ अध्यायाः सन्ति । अत्र काव्यलक्षणं, अर्थविधाः, रसाः, भावाः, दोषाः, गुणाः, अलङ्काराश्च वर्णिताः ।

काव्यलक्षणम् सम्पादयतु

अर्थविधाः सम्पादयतु

रसाः सम्पादयतु

भावाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=काव्यानुशासनम्&oldid=408276" इत्यस्माद् प्रतिप्राप्तम्