२४ घण्टे कुक्कुटविकासः सम्पादयतु

  • २४ घण्टेषु भ्रूणः व्लस्टोडर्म-पदस्य आरम्भे भवति, यत्

दुतकोशिकाविभाजनस्य आरम्भं चिह्वयति ।व्लास्टोडर्मः चक्राकारः संरचना अस्ति या पिष्टिकायाः पृष्ठभागे निर्मीयते, तत्र एपिन्लास्ट्‌ इति कोशिकानां स्तरः भवति एपिब्लार्ट् शरूणं सम्यक् जनयिष्यति, यदा तु हाइपोव्लास्ट् , यः एपिनव्लास्टस्य अधः स्थितः अस्ति, सः पिष्टिकापुटं निर्मास्यति । @ २४ घण्टापर्यन्तं व्लास्टोडर्मः अनेकविशिष्टप्रदेशेषु विभक्तः अस्ति, यथा पेलुसिडा इति क्षेत्र, यस्मिन्‌ विकासशीलः भ्रूणः भवति, तथा च क्षत्रं ओपका, यः पेलुसिडा क्षेत्रं परितः भवति, तत्र च भवति श्रूणवाह्य तका शिर.पुटं पुच्छपुटं च निर्मितं आरब्धम्‌, यत्‌ अन्ते दास्यति भ्रूणस्य शिरः पुच्छं च उत्तष्ठन्ति। तंत्रिका प्लेट्‌ इत्यस्य निर्माणं आरब्धम्‌ अस्ति, यत्‌ अन्ततः... तंत्रिका तंत्रम् शरूणवाह्यप्रशे रक्तवाहिनीनां निर्माणं आरब्धम्‌ अस्ति, यत्‌ भविष्यति अन्ते भ्रूणस्य रक्तवाहिनीं निर्मान्ति । हृदयस्य निर्माणं आरब्धम्‌ अस्ति, भ्रूणस्य माध्यमेन रक्तस्य परिसच्चरणं आरब्धम्‌ अस्ति । ४ सोमाइट्‌ इत्यस्य निर्माणं आरब्धम्‌ अस्ति, येन जन्ते मांसपेशी-अस्थि- तन्त्रस्य जन्म भविष्यति । समग्रतया २४ घण्टेषु कुक्कुटस्य भ्रूणः अद्यापि प्रारम्भिकपदे एव अस्ति विकासः, परन्तु बहवः महत्त्वपूर्णाः संरचनाः व्यवस्थाः च आरब्धाः सन्ति अवेदनपत्र।

33 घण्टे कुक्कुटविकासः सम्पादयतु

33 घण्टेषु कुक्कुटस्य भरणं प्रारम्भिकं सोमाइट्‌ अवस्थां प्राप्तवान्‌ अस्ति, सह... भ्रूणस्य दीर्धतायाः सह निर्मिताः सोमिट्‌ तेत्रिकानलिका, या अन्ते मस्तिष्कं मेरुदण्डं च जनयिष्यति रज्जुः, तंत्रिकाफलकात्‌ निर्माणं प्रारभते । हदयं इदानीं प्रलतया धड़कति, पूर्णतया पैरिकार्दियल-मध्ये निरुद्धम्‌ अस्ति

  • शिरःपुच्छप्रदेशः अधिकविशिष्टः भवति, मस्तिष्कस्य मेरुदण्डस्य च विकासः शिरःप्रदेशे आरब्धः अस्ति । “ नत्रपुटिकाः,

कर्णपट्टिकाः, नासिकापटटिकाः च निर्मीयन्ते, यै भविष्यन्ति अन्ते इद्धियाद्भानाम्‌ उत्पत्तिः भवति । " मांसपेशी-अस्थि-तन्तरस्य जन्मदाता मेसोडर्मः िशिष्टेषु प्रदेशेषु विकसितः अस्ति, यत्र पैराक्सियल-मेसोढर्मः, यः सोमाइट्‌-रूप्यकाणां निर्माणं करिष्यति, तथा च मध्यवर्ती-पार्श्- मेसोडर्मः, यः वृक्कं प्रजनन-अङ्गं च जनयिष्यति

"https://sa.wikipedia.org/w/index.php?title=कुक्कुटविकासः&oldid=485254" इत्यस्माद् प्रतिप्राप्तम्