प्रथम कुमारगुप्तः
(कुमारगुप्तःI इत्यस्मात् पुनर्निर्दिष्टम्)
कुमारगुप्तः पितुः विक्रमादित्यस्य विशालराज्यम् अनाहतं पालितवान्। सः दक्षः महाराजः आसीत्। सः ४१५ तमवर्षादारभ्य ४५५ वर्षपर्यन्तं प्रशासनं करोति स्म। तस्य अन्तिमदिनेषु बहुकष्टाणि अभवन्। परन्तु सः आक्रमकं पुष्यामित्रं विजित्य अश्वमेधयज्ञम् अकरोत्। तस्य विजयस्य अनन्तरं कार्तिकेयचित्रसहितानि नाणकानि मुद्रापितवान्।
कुमारगुप्तः (महेन्द्रादित्यः) | ||||||||||
राज्यम् | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
| ||||||||||
वंशः | ||||||||||
| ||||||||||
परिवारः | ||||||||||
|
प्रशासनम्संपादित करें
तस्य राज्यकाले चिरतदत्तः पुण्ड्रवर्धनभुक्तेः शासकः आसीत्। राजपुत्रः घटोत्कचः ऐरिकीणस्य शासकः बन्धुवर्मा च दशपुरस्य शासकः आस्ताम्। पृथ्विसेन: तस्य कालारम्भे मन्त्री,कुमार: अमात्यः चासीत्। ततः सः महाबलाधिकृतः अभवत्।
अभिलेखनानिसंपादित करें
तस्य अनेकानि अभिलेखनानि सन्ति। तेषु बिल्सद्नगर्याम् ४१५ तमे वर्षे लेखित: शिलालेख: पुरातनः:
मरणम्संपादित करें
सः ४६७ तमे वर्षे मृत:। तस्य मरणात् अनन्तरम् गुप्तसाम्राज्यस्य अवनति: आरब्धा।