कृतिखरबन्दा (29 अक्तूबरमासे 1990 वर्षे जाता) भारतीया अभिनेत्री अस्ति। सा हिन्दी कन्नड तमिल तेलुगु चलचित्रेषु अभिनीतवती। तया SIIMA-पुरुस्कारम् Filmfare-Award-South-तः नामनिर्देशिनद्वयं च लब्धानि।

कृति खरबन्दा
2018 वर्षीयचित्रम्
जन्म (१९९०-२-२) २९ १९९० (आयुः ३३)[१][२][३]
नवदिल्ली, भारतम्
देशीयता भारतीयता
शिक्षणस्य स्थितिः Baldwin Girls High School, बिशप कॉटन गर्ल्स स्कूल, जैन यूनिवर्सिटी Edit this on Wikidata
वृत्तिः अभिनेत्री
सक्रियतायाः वर्षाणि 2009-

2009 वर्षे बोनि इति तेलुगु-चित्रे प्रथमाभिनयं कृतवती।

हिन्दीभाषीचित्रेषु प्रथमचित्रं 2016 वर्षे राज़-रीबूट इति आसीत् यस्मिन् चित्रे तस्याः अप्राग्र्यभूमिका आसीत्। खरबन्दया 2017 वर्षिये "शादी में ज़रूर आना" इति चित्रे बहुप्रशंसा लब्धा ।

प्रारम्भिकजीवनम् सम्पादयतु

कृतिखरबन्दा दिल्ल्याम् जाता। रजनी अश्वनिः पितरौ स्तः।[४][५] पञ्चापीयकुटुम्बमस्ति।[६] अनुजस्वसा तु इशिता अनुजभ्राता तु जयवर्धनः यः पेपर्-प्लेन्-निर्माणानि इति उद्योगस्ंस्थायाः संस्थापकः। कुटुम्बः 1990 दशकारम्भे बङ्गलूरं प्रत्यागच्छत्। बाल्ड्विन् इति बालिकानां पाठशालायां प्राथमिकविद्या लब्धा। तदनन्तरम् सा बिशप्-कोटन् इति बालिकानां पाठशालायां श्रीभगवान्महावीरजैनकलाशालायामपि पठितवती। [५]आभरणरचनायाम् उपाधिपत्रं लब्धम्।[७]

विद्यार्थिकाले सांस्कृतिककार्यक्रमेषु बहुव्यस्ता एव इति सा कथितवति।[५] बाल्ये सा नानाविज्ञापनेषु दृष्टा तथा विद्यार्थिकाले प्रतिरूपकार्यम् कृतवन्ती आसीत्। तयोक्तं यत् दूरदर्शनविज्ञापनेषु प्रकटयितुं बहूत्सुका[८] कलाशालायाः पठनकाले भीमाभरण-स्पार्-फ़ैरेण्ड्लव्ली-इति स्थापनानाम् विज्ञापनेषु तस्याः दर्शनम् विशिष्टम्। स्पार् इति संस्थायाः विज्ञापनफलके तस्याः चित्रं प्रवासिनिर्देशकेन राजपिप्पलेन दृष्टम्। राजपिप्पलः तस्य चलचित्रस्य कृते नायिकायाः अन्वेषणम् कुर्वन् आसीत्। तथा खरबन्दयाः चित्रवृत्तिः आरब्धा।[५] तयोक्तं यत् अभिनेत्री भवितुं योजना नास्ति किन्तु मातुः प्रोत्साहनेन हि तीव्रं चिन्तितवती।[८]

वृत्तिः सम्पादयतु

प्रथमाभिनयम् (2009–12) सम्पादयतु

स्पारस्य विज्ञापनफलके दर्शनान्तरम् बोनि इति तेलुगुभाषीचित्रस्य नायिकायाः भूमिका लब्धा। चित्रस्य नायकभूमिका सुमन्तेन लब्धा।[५] बोनिचितरेण तु नकारात्मकसमीक्षा लब्धा किन्तु कृत्याः अभिनयं प्रशंसितम्। सिफ़ि-जालस्थाने लिखितं यत् कृतेः वरणं सम्यगेव प्रथमचित्रं चेदपि कष्टं नानुभूतवती। सा सुन्दरं दृश्यते अपिच यदि सा सम्यक् निर्णयति भविष्ये वृत्तेः वृद्धिम् भवेत्।[९] रेडिफ़-जालस्थलेन तु लिखितं यत् कृतिखरबन्दा सुन्दरं नूतना दृश्यते, प्रगतेः भूमिकाम् प्रत्यापकरूपेण कृतवती। किन्तु भविष्ये अभिनये किञ्चित् शोधनम् करणीयम्। "[१०]चित्रं धनार्जने विफलमभवत्[११][१२] पवनकल्याणेन सह तीनमार इति तेलुगुचित्रे मुख्यभूमिकाम् लब्धवती। विमोचितमग्रिमचित्रं तु चिरु इति कन्नडभाषीचित्रमासीत्।

 
2013 वर्षे फ़िल्म्फ़ेर्-दक्षिणभारतस्य समारोहे

तस्याः अभिनयं बहुप्रशंसितम् टैम्स्-आफ़-इण्डिया-इत्यनेन लिखितं यत् तस्याः अभिनयम् अवधीरितमेव। [१३] इण्डियाग्लित्स्-जालस्थाने लिखितं यत् सा सुन्दरी दृश्यते अभिनयं च सम्यगेव। IANS-इत्यनेन लिखितं यत् सा गानदृश्ये अतिसुन्दरी दृश्यते नृत्यम् अपि सम्यगेव।[१४] 2010 वर्षे चित्रं सफलमभवत् तथा कृत्योक्तम् यत् सा बहुप्रशंसा लब्धा कन्नडचित्रजगतः गौरवमपि लब्धं तथा नानाभिनयावकाशाणी प्राप्तानि।[१५] किन्तु द्वितीयकन्नडचित्रे अभिनयं बहुकालानन्तरमेव स्वीकृतम् [१६]2011 वर्षे अक्टूबरमासे सा चित्रचतुष्कम् स्वीकृतम्। [१७]

2011 वर्षे अला मोदलैन्दी इति सफले तेलुगुहास्यचित्रे लघुभूमिका कृता[११] तीनमार-इति चित्रस्य विमोचानस्य पूर्वे। सा तीनमार-चित्रे पुरातनदृश्येषु दृश्यते स्म। तेषु दृश्येषु 70 दशकस्य नायिका इव दृश्यते स्म। तयोक्तं यत् धारिताः वेशभूषा आभरणानि च स्वयंवृता एव।[११] किन्तु चित्रस्य धनार्जनम् माध्यमेवाभवत्।[१८] अग्रिमे वर्षे सा मनोजमञ्चुना सह मिस्टर्-नूकय्य-इति तेलुगुचित्रे, प्रेम-अड्ड इति कन्नडचित्रे अभिनयं कृतवती। प्रेम-अड्ड तु तमिलभाषायां सुब्रमनियपुरम् इति चित्रस्य कन्नडे पुनर्निर्देशनमस्ति।[१९] प्रेम-अड्ड इति चित्रे सा आभाम् विना अभिनीतवती। तत्चित्रे तस्याः ताम्रवर्णः समस्यासीत् यतः सा चित्रे 80 दशकस्य ग्रामकन्या इव अभिनीतवती।[१७] तत्भूमिका तदानीम् पर्यन्तं कष्टतमासीत् इति तयोक्तम्। यतः सा रूपसज्जतां त्यक्त्वा पल्पूलिता भूत्वा प्राञ्जरूपार्थं नग्नपादम् भ्रमति स्म। [२०] चित्रस्य कृते तया मात्रा सह वस्त्राणि रचितानि। 2013 वर्षे चित्रचतुष्कं विमोचितं द्वे कन्नडचित्रे द्वे तेलुगुचित्रे। भास्करनिर्देशकस्य ओङ्गोल्-गित्त-तेलुगुचित्रं यस्मिन् सा ग्रामकन्या इव अभिनीतवती[२१] अपिच कल्याणरामस्य ओम्-3D इति तेलुगुचित्रजगति प्रथमम् त्रिमितीयम् चित्रं विफले अभवताम्।

प्रसिद्धता सफलता च (2013–15) सम्पादयतु

यशेन सह गूग्लि इति हास्यप्रेमचित्रस्य विमोचनतः तस्याः कन्नडचित्रजगति यात्रा वर्धते स्म। चित्रे तस्याः भूमिका वैद्यविद्यार्थिन्याः बहुप्रशंसितासीत्। [२२][२३] सिफ़ी-जालस्थले तु कृतिः प्रशंसिता यत् सा चित्रस्य हृदयः आत्मा च तस्याः उत्तमाभिनयेन हि सा विजयं लब्धवती। [२४] चित्रस्य धनार्जनं तु 15 कोटिरुप्यकाणि एव 2013 वर्षे अधिकतम एव आसीत्। [२५][२६] कृत्याः प्रसिद्धत्वस्य वर्धनेन तु सा बेङ्गलुरु-टाइम्स्-इति पत्रिकया 2013 वर्षस्य मनोरमतम स्त्री इति घोषिता। [२७]

गूग्लि-चित्रस्य सफलतानन्तरम् कन्नडचित्रजगति तस्याः प्रतिज्ञातत्वं वर्धितम्।[२८] तयोक्तं यत् गूग्लि-पश्चात् बहूनि अभिनयावकाशानि प्राप्तानि येषु हिन्दीचित्रजगतः अपि द्वे आस्ताम् किन्तु सर्वाणि अस्विकृताणि यतः पूर्वम् अङ्गीकृतेषु चित्रेषु सा कार्यरता।[२९]2014 वर्षे विमोचितानि कन्नडचित्राणि सन्ति उपेन्द्रेण सह सूपर्रङ्गा, शिवराजकुमारेण सह ब्यल्ली, अपिच तिरुपति-एक्सप्रेस् यत् तेलुगोः व्यङ्कटाद्रि-एक्सप्रेस्-इत्यस्य पुनर्निर्देशनमस्ति।[३०] सर्वेषु चित्रेषु अभिनयानि प्रशंसितानि। सूपर्-रङ्गा इत्यस्मिन् तस्याः अभिनयेन SIIMA-इति संस्थायाः चतुर्थसमारोहे विवेचकेन वृता उत्तमाभिनेत्री इत्यनेन सा पुरुस्कृता।[३१] फ़िल्म्फ़ेर्-इति संस्थया उत्तमाभिनेत्री-इति पुरुस्कारार्थमपि नामनिर्देशिता।[३२] 2015 वर्षे दिसम्बरमासे कृतेः विमोचितम् अभिनीतं "मिञ्चागि नी बरलु" इति कन्नडचित्रमपि बहुप्रशंसितम्। तस्याः अभिनयम् तु विसेषप्रशंसम् लब्धम्। टाइम्स्-आफ्-इण्डिया-पत्रिकया तु लिखितम् यत् सा छित्रस्य बृहत्तमः लाभः एव। [३३]

संजु-वेड्स्-गीता-2 इति कन्नडचित्रे नेत्रेहीनायाः कन्याः मुख्या भूमिका कृता।[३४] नेनपिरलीप्रेम्ना सह दलपतिचित्रं कृतं[३५] पापुचित्रे मुखभूमिका कृता[३६] ब्रूस्ली इति स्रीनुवैट्लेन निर्देशिते तेलुगुचित्रे मुख्या भूमिका रामचरणेन कृता।[३७]


सद्यस्कालीनता (2016–अधुना) सम्पादयतु

 
Kharbanda at 'Femina Style Diva 2014'

राज़रीबूट-इति विक्रमभट्टेन निर्देशिते चित्रे इमरानहाश्मिना मुख्याभिनयं कृतवती।[३८] रोमेनिये अधिकतम चित्रीकरणमभवत्।[३९] सा मास्तिगुडि-इति नागशेखरेण निर्देशिते कन्नडचित्रे दुनियाविजयेन सह मुख्याभिनयं कृतवती।[४०] ब्रूस्ली इति तस्याः प्रथमे तमिल-चित्रे जीवीप्रकाशकुमारेण सह मुख्याभिनयं कृतवती।[४१]

2017 वर्षे खरबन्दया चित्रद्वयं कृतम् गेस्टिन्लन्दन-इति हास्यचित्रं शादी-में-जरूर-आना-इति हास्यप्रेमचित्रं च।

2018 वर्षे कार्वान् इति चित्रे लघुभूमिकाम् तत् पश्चात् दलपति-इति कन्नडचित्रे मुख्यभूमिकाम् कृतवती। तत्वर्षे एव वीरे-की-वेडिङ्ग् यमलापगलादीवाना-फिर-से इति चित्रद्वयम्।

सितम्बरमासपर्यन्तम् लब्धसमाचारानुसारे, आगामिचित्राणि सन्ति साजिदनादियादवालेन हाउस्-फुल-4-इति पुनर्जन्मविषयं संबन्द्य हास्यचित्रम् यस्मिन् तस्याः भूमिका अस्ति राजकुमारी मीनायाः नेहयाः च,[४२] पागलपन्ती-इति अनीस्-बस्मीना,[४३] चेहरे-इति रूमीजाफ्रीना,[४४] तैश्-इति बिजोय्-नाम्बियारेण[४५] अपिच वान्-इति प्रवासविषयं संबन्द्य तमिलचित्रं यस्मिन् दुल्करसल्मानः अपि अभिनयति।[४६]

चित्रावलिः सम्पादयतु

चिह्नम्
  अविमोचितस्य चित्रस्य
वर्षः चलचित्रम् भूमिका भाषा टिप्पणी
2009 बोनी प्रगतिः तेलुगुः
2010 चिरु मधुः कन्नडम्
2011 अलामोदलैन्दी सिम्रन् तेलुगुः
तीन्मार् वसुमतिः
2012 मिस्टर्-नूकय्य अनुराधा
प्रेम-अड्ड गिरिजा कन्नडम्
2013 गलाटे अङ्किता
ओङ्गोल्-गित्त संध्या तेलुगुः
ओम्-3डी अञ्जली
गूग्ली स्वातिः कन्नडम्
SIIMA-संस्थया कन्नडचित्रेषु उत्तमाभिनेत्रयाः पुरुस्कारार्थम् नामनिर्देशिता
2014 तिरुपति-एक्स्प्रेस् प्रार्थना
सूपर्-रङ्गा स्वातिः SIIMA-संस्थया कन्नडचित्रेषु विवेचकैः उत्तमाभिनेत्रयाः पुरुस्कारार्थम् नामनिर्देशिता

फ़िल्म्फ़ेर्-संस्थया कन्नड-चित्रेषु उत्तमाभिनेत्री इति पुरुस्कृता

ब्यल्ली स्नेहा
2015 मिञ्चागी नी बरलु प्रियङ्का
ब्रूस्ली द फ़ैटर् काव्या तेलुगुः फ़िल्म्फ़ेर्-संस्थया तेलुगुचित्रेषु सहायकभूमिकायाम् उत्तमाभिनेत्रयाः पुरुस्कारार्थम् नामनिर्देशिता

SIIMA-संस्थया तेलुगुचित्रेषु सहायकभूमिकायाम् उत्तमाभिनेत्रयाः पुरुस्कारार्थम् नामनिर्देशिता

2016 राज़रीबूट शैना हिन्दी बालिवुडे प्रथमचित्रम्
2017 ब्रूस्ली सरोजादेवी तमिलम् प्रथमतमिलचित्रम्
मास्तिगुडि रानी कन्नडम्
गेस्टिन्लन्दन अनाया हिन्दी
शादी-में-जरूर-आना आरती
2018 कार्वान् रुमाना लघुभूमिका
दलपति वैदेही कन्नडम्
वीरे-की-वेडिङ्ग् गीत् हिन्दी
यमलापगलादीवाना-फिर-से चीकू
2019 हाउस्-फुल-4  राजकुमारी मीना/नेहा
वान्  घोषितव्या तमिलम्
पागलपन्ती  झान्वी हिन्दी [४७]
2020 चेहरे  घोषितव्या चित्रीकरणं न समाप्तम्
तैश  घोषितव्या चित्रीकरणं न समाप्तम् [४८]

आधाराः सम्पादयतु

  1. "Kriti Kharbanda spends a working birthday". 29 October 2018. आह्रियत 15 June 2019. 
  2. "Kriti Kharbanda on turning 27: I honestly think age is just a number". Mid Day. 1 November 2017. 
  3. "Kriti Kharbanda hosts a Halloween themed birthday bash - Times of India". The Times of India.  Unknown parameter |access-date= ignored (help)
  4. "Actress Kriti Kharbanda Profile, Movies and Photos". movieraja.in.  Unknown parameter |access-date= ignored (help)
  5. ५.० ५.१ ५.२ ५.३ ५.४ Reddy, Maheswara. "Kriti Kharbanda on flops, fairness & future". The New Indian Express. Archived from the original on 5 September 2014. आह्रियत 8 October 2019.  Unknown parameter |access-date= ignored (help)
  6. "'I am okay with kissing'". Rediff.  Unknown parameter |access-date= ignored (help)
  7. M. L. Narasimham (1 October 2010). "Angling for the entertainer tag". The Hindu.  Unknown parameter |access-date= ignored (help)
  8. ८.० ८.१ "'People who tried to pull me down, are now claiming credit for my success' -Kriti Kharbanda". Southscope.in. 2 May 2013. Archived from the original on 17 October 2014. आह्रियत 8 October 2019.  Unknown parameter |access-date= ignored (help)
  9. "Movie Review : Boni". Sify.com.  Unknown parameter |access-date= ignored (help)
  10. "Boni: Quite a mish-mash – Rediff.com Movies". Rediff.com. 12 June 2009.  Unknown parameter |access-date= ignored (help)
  11. ११.० ११.१ ११.२ y. sunita chowdhary (3 April 2011). "Pretty woman". The Hindu.  Unknown parameter |access-date= ignored (help)
  12. "Set for a long inning". The Hindu. 9 July 2009.  Unknown parameter |access-date= ignored (help)
  13. "Chirru movie review: Wallpaper, Story, Trailer at Times of India". The Times of India.  Unknown parameter |access-date= ignored (help)
  14. "`Chirru` – well made entertainer (Kannada Movie Review)". Sify.com. 20 November 2010.  Unknown parameter |access-date= ignored (help)
  15. "I demand what I deserve: Kriti Kharbanda – IBNLive". Ibnlive.in.com. Archived from the original on 20 August 2012. आह्रियत 8 October 2019.  Unknown parameter |access-date= ignored (help)
  16. "Kriti signs two Kannada films". Sify.com. 2 November 2011.  Unknown parameter |access-date= ignored (help)
  17. १७.० १७.१ Sunayana Suresh (16 October 2011). "Kriti Kharbanda to romance Prem in her new film 'Adda' & Updates at Daily News & Analysis". Daily News and Analysis.  Unknown parameter |access-date= ignored (help)
  18. "Kriti causing major chaos!!! – Telugu Movie News". Indiaglitz.com. 27 April 2009. Archived from the original on 29 April 2009. आह्रियत 8 October 2019.  Unknown parameter |access-date= ignored (help)
  19. "Prem Adda review: Lacks native elements". Sify.com. 11 December 2012.  Unknown parameter |access-date= ignored (help)
  20. Shruti I L (21 October 2012). "I’m taking off where Swati left: Kriti Kharbanda & Updates at Daily News & Analysis". Daily News and Analysis.  Unknown parameter |access-date= ignored (help)
  21. m. l. narasimham (30 December 2012). "Colourful and hot". The Hindu.  Unknown parameter |access-date= ignored (help)
  22. "Googly Kannada Movie Review". Indiaglitz.com. 20 July 2013.  Unknown parameter |access-date= ignored (help)
  23. "Googly movie review". The Times of India.  Unknown parameter |access-date= ignored (help)
  24. "Movie Review : Googly". Sify.com.  Unknown parameter |access-date= ignored (help)
  25. A Sharadhaa (30 December 2013). "Sandalwood Report Card". The New Indian Express. Bangalore. Archived from the original on 3 July 2014. आह्रियत 8 October 2019.  Unknown parameter |access-date= ignored (help)
  26. "2013– A sneak peek into Sandalwood’s box office". Sify.com. 24 December 2013.  Unknown parameter |access-date= ignored (help)
  27. "I'm married to movies, but I'm having an affair: Kriti Kharbanda". The Times of India. 
  28. "Kriti Kharbandha turns busy bee!". Sify. 
  29. "People started taking me seriously with Belli: Kriti Kharbanda". The Times of India.  Unknown parameter |access-date= ignored (help)
  30. A Sharadhaa (2 April 2014). "Sanju Has a Blind Date". The New Indian Express. Bangalore. Archived from the original on 5 June 2014. आह्रियत 8 October 2019.  Unknown parameter |access-date= ignored (help)
  31. "Kannada award winners at SIIMA". The Times of India.  Unknown parameter |access-date= ignored (help)
  32. "Filmfare South Kannada nominations 2014". The Times of India.  Unknown parameter |access-date= ignored (help)
  33. "Minchagi Nee Baralu Movie Review". The Times of India. 
  34. "Kriti finally signs Sanju Weds Geetha 2". The Times of India. 
  35. "Prem and Kriti Kharbanda in Prashant Raj’s next – The Times of India". The Times of India. 1 May 2014.  Unknown parameter |access-date= ignored (help)
  36. "Kriti Kharbanda returns after a break". The Times of India.  Unknown parameter |access-date= ignored (help)
  37. "Kriti Kharbanda is excited about her film with Ram Charan". The Times of India.  Unknown parameter |access-date= ignored (help)
  38. "South actress Kriti Kharbanda in 'Raaz 4'". The Times of India. 
  39. "Emraan "Hashmi and Kriti Kharbanda shoot 'Raaz 4'".  Unknown parameter |access-date= ignored (help)
  40. "Kriti Kharbanda enters the Maasti Gudi! »". 
  41. "Kriti Kharbanda opposite GV in Bruce Lee". The Times of India.  Unknown parameter |access-date= ignored (help)
  42. "Kaise Rajkumari Meena aur Neha ki kismat unke saath ek anokha khel khelti hai! Jaanne ke liye dekhiye #Housefull4 Trailer on 27th September.". आह्रियत 25 September 2019. 
  43. "JOHN ABRAHAM, ANIL KAPOOR, ILEANA D'CRUZ, KRITI KHARBANDA TO START SHOOTING FOR PAGALPANTI IN LONDON". Mumbai Mirror India Times. 13 February 2019.  Unknown parameter |access-date= ignored (help)
  44. फलकम्:Citenews
  45. "#Announcement: Pulkit Samrat, Jim Sarbh, Harshvardhan Rane, Kriti Kharbanda and Sanjeeda Sheikh... #Taish shooting commences... Directed by Bejoy Nambiar... Produced by Bejoy Nambiar, Shivanshu Pandey and Deepak Mukut... Ease My Trip and Getaway Pictures presentation.". आह्रियत 30 July 2019. 
  46. Subramanian, Anupama (5 December 2018). "Kriti Kharbanda and Kalyani Priyadarshan to romance Dulquer". Deccan Chronicle (in English).  Unknown parameter |access-date= ignored (help)
  47. "Anees Bazmee on Twitter". आह्रियत 18 February 2019. 
  48. "#Announcement: Pulkit Samrat, Jim Sarbh, Harshvardhan Rane, Kriti Kharbanda and Sanjeeda Sheikh... #Taish shooting commences... Directed by Bejoy Nambiar... Produced by Bejoy Nambiar, Shivanshu Pandey and Deepak Mukut... Ease My Trip and Getaway Pictures presentation.". आह्रियत 30 July 2019. 

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=कृतिखरबन्दा&oldid=484473" इत्यस्माद् प्रतिप्राप्तम्