इङ्ग्लैण्ड्देशस्य ऐतिहासिकनगरे केम्ब्रिज्-नगरे स्थितं केम्ब्रिज-विश्वविद्यालयं विश्वस्य प्रतिष्ठितेषु विश्वविद्यालयेषु अन्यतमम् अस्ति । १२०९ तमे वर्षे स्थापितं अयं विश्वविद्यालयः आङ्ग्लभाषिणां विश्वस्य द्वितीयः प्राचीनतमः विश्वविद्यालयः अस्ति, शैक्षणिकक्षेत्रे केचन तेजस्वी मनः अत्र सन्ति ।

केम्ब्रिजविश्वविद्यालयः ३१ स्वायत्तमहाविद्यालयैः निर्मितः अस्ति, प्रत्येकस्य स्वकीयः अद्वितीयः इतिहासः परम्परा च अस्ति । केम्ब्रिज्-नगरस्य केचन प्रसिद्धाः महाविद्यालयाः किङ्ग्स् महाविद्यालयः, ट्रिनिटी महाविद्यालयः, सेण्ट् जॉन्स् महाविद्यालयः च सन्ति । एते महाविद्यालयाः अद्भुतवास्तुकला, सुन्दरउद्यानानि, समृद्धे इतिहासः च इति प्रसिद्धाः सन्ति ।

केम्ब्रिज-विश्वविद्यालयस्य एकं लक्षणं अस्य शैक्षणिक-उत्कृष्टता अस्ति । विश्वविद्यालयः निरन्तरं विश्वस्य शीर्षविश्वविद्यालयेषु स्थानं प्राप्नोति, कठोरशैक्षणिककार्यक्रमैः च प्रसिद्धः अस्ति । केम्ब्रिज् इत्यत्र विज्ञानं, मानविकी, सामाजिकविज्ञानं च समाविष्टं विस्तृतविषयेषु १०० तः अधिकाः स्नातकपाठ्यक्रमाः ३०० तः अधिकाः स्नातकपाठ्यक्रमाः च प्रदाति

केम्ब्रिजविश्वविद्यालयः विश्वस्तरीयसंशोधनसुविधाभिः अपि प्रसिद्धः अस्ति । अस्मिन् विश्वविद्यालये अनेके नोबेल् पुरस्कारविजेतारः उत्पन्नाः सन्ति, भौतिकशास्त्रम्, चिकित्साशास्त्रम्, अभियांत्रिकीशास्त्रम् इत्यादिषु क्षेत्रेषु महत्त्वपूर्णं योगदानं च दत्तम् अस्ति । केम्ब्रिज्-नगरे प्रसिद्धा कैवेण्डिश-प्रयोगशाला अस्ति, यया आधुनिकभौतिकशास्त्रस्य विकासे प्रमुखा भूमिका अस्ति ।

शैक्षणिक-संशोधन-उत्कृष्टतायाः अतिरिक्तं केम्ब्रिज-विश्वविद्यालयः समृद्ध-सांस्कृतिक-सामाजिक-जीवनस्य कृते अपि प्रसिद्धः अस्ति । विश्वविद्यालये एकः जीवन्तः छात्रसमुदायः अस्ति, तत्र विविधाः रुचिः पूर्यन्ते, विविधाः क्लबाः, समाजाः च सन्ति । केम्ब्रिज् यूनियन इति प्रसिद्धः वादविवादसमाजः विश्वस्य केचन प्रमुखाः व्यक्तिः आतिथ्यं कृतवन्तः, यथा विन्स्टन् चर्चिलः, रोनाल्ड् रेगनः, मदर टेरेसा च

केम्ब्रिजविश्वविद्यालयस्य क्रीडाविषये अपि प्रबलपरम्परा अस्ति । अस्मिन् विश्वविद्यालये अनेके सफलाः क्रीडादलाः सन्ति, यथा केम्ब्रिज् विश्वविद्यालयस्य नौकाक्लबः, यः वार्षिकनौकादौडस्य आक्सफोर्ड-विरुद्धं स्पर्धां करोति । विश्वविद्यालयस्य आक्सफोर्ड-नगरेण सह अपि दीर्घकालीनप्रतिद्वन्द्वः अस्ति, विश्वविद्यालयद्वयं क्रीडा-शैक्षणिक-कार्यक्रमेषु स्पर्धां कुर्वतः ।

समग्रतया केम्ब्रिजविश्वविद्यालयः यथार्थतया विलक्षणः संस्था अस्ति या अद्यत्वे वयं यस्मिन् जगति जीवामः तस्य आकारं निर्मातुं प्रमुखा भूमिकां निर्वहति। अस्य शैक्षणिकउत्कृष्टता, विश्वस्तरीयाः शोधसुविधाः, जीवन्तं छात्रसमुदायः च अस्य विश्वस्य सर्वाधिकं प्रार्थितविश्वविद्यालयेषु अन्यतमं करोति । भवान् विज्ञानं, मानविकी, सामाजिकविज्ञानं वा विषये रुचिं लभते वा, केम्ब्रिजविश्वविद्यालयः स्वस्य शैक्षणिकं व्यक्तिगतं च लक्ष्यं साधयितुं सम्यक् स्थानम् अस्ति।

राहुलगान्धी Archived २०२३-०४-२४ at the Wayback Machine इत्यस्य शैक्षणिकपृष्ठभूमिः भारतस्य नवीदिल्लीनगरस्य सेण्ट् स्टीफन् महाविद्यालये अध्ययनं कृत्वा ततः अमेरिकादेशस्य हार्वर्डविश्वविद्यालये अग्रे अध्ययनं कृतवान्

"https://sa.wikipedia.org/w/index.php?title=केंब्रिड्ज्&oldid=485726" इत्यस्माद् प्रतिप्राप्तम्