केवलं-उद्घाटन-प्रभावः

केवलं-उद्घाटन-प्रभावः सम्पादयतु

केवलं संसर्गप्रभावः मनोवैज्ञानिकघटना अस्ति यया जनाः केवलं परिचितत्वात् एव वस्तुषु रुचिं अरुचिं वा विकसितुं प्रवृत्ताः भवन्ति | सामाजिकमनोविज्ञाने अयं प्रभावः कदाचित् परिचिततासिद्धान्तः इति कथ्यते । शब्दैः, चीनीवर्णैः, चित्रैः, मुखचित्रैः, ज्यामितीयैः आकृतैः, शब्दैः च इत्यादिभिः अनेकैः प्रकारैः प्रभावः प्रदर्शितः अस्ति | पारस्परिककर्षणस्य अध्ययनेषु जनाः यथा यथा अधिकं व्यक्तिं पश्यन्ति तथा तथा तत् व्यक्तिं अधिकं प्रियं प्रियं च प्राप्नुवन्ति ।

अनुसंधानम् : सम्पादयतु

गुस्ताव फेच्नर् इत्यनेन १८७६ तमे वर्षे अस्य प्रभावस्य विषये प्रथमं ज्ञातं शोधं कृतम् । एडवर्ड बी.टिचेनर् इत्यनेन अपि तस्य प्रभावस्य दस्तावेजीकरणं कृत्वा परिचितस्य किमपि वस्तुनः उपस्थितौ अनुभूयमानस्य "उष्णतायाः कान्तिस्य" वर्णनं कृतम् ; तथापि तस्य परिकल्पना तदा बहिः क्षिप्ता यदा परिणामेषु ज्ञातं यत् वस्तुनां प्राधान्यवर्धनं वस्तुनां कियत् परिचितम् इति व्यक्तिस्य व्यक्तिपरकानुभूतिषु न निर्भरं भवति | टिचेनरस्य परिकल्पनायाः अस्वीकारः अग्रे संशोधनं वर्तमानसिद्धान्तस्य विकासं च प्रेरितवान् ।

केवलं-संपर्क-प्रभावस्य विकासाय प्रसिद्धः विद्वान् रोबर्ट् ज़ाजोन्क् अस्ति । स्वस्य शोधं कर्तुं पूर्वं सः अवलोकितवान् यत् नवीनप्रोत्साहनस्य संपर्कात् आरम्भे सर्वेषु जीवेषु भय/परिहारप्रतिक्रिया उत्पद्यते । तदनन्तरं प्रत्येकं नवीनप्रोत्साहनस्य संपर्कात् भयं न्यूनं भवति, प्रेक्षकजीवे अधिका रुचिः च भवति । पुनः पुनः संसर्गानन्तरं प्रेक्षकजीवः एकदा नवीनं उत्तेजकं प्रति प्रीत्या प्रतिक्रियां कर्तुं आरभेत । एतेन अवलोकनेन केवलं संसर्गप्रभावस्य संशोधनं विकासं च अभवत् ।

Zajonc (१९६०–१९९० के दशक) सम्पादयतु

१९६० तमे दशके रोबर्ट् ज़ाजोन्क् इत्यस्य प्रयोगशालाप्रयोगानाम् एकेन श्रृङ्खलायां दर्शितं यत् केवलं प्रतिभागिभ्यः परिचितस्य उत्तेजकस्य सम्मुखीकरणं कृत्वा अन्येभ्यः, तत्सदृशेभ्यः उत्तेजकेभ्यः अपेक्षया अधिकं सकारात्मकं मूल्याङ्कनं कुर्वन्ति, ये पूर्वं न प्रस्तुताः आसन् | प्रथमं ज़ाजोन्क् भाषां, प्रयुक्तानां शब्दानां आवृत्तिं च अवलोकितवान् । सः अवाप्तवान् यत् समग्ररूपेण सकारात्मकशब्दानां प्रयोगः नकारात्मकसमकक्षेभ्यः अधिकं भवति । पश्चात् बहुभुजः, रेखाचित्रं, व्यञ्जनानां छायाचित्रं, बकवासशब्दाः, मुहावरणं च इत्यादिभ्यः विविधैः उत्तेजकैः रुचिः, सुखदता, बलात् चयनमापानां च समानं परिणामं दर्शितवान् |

१९८० तमे वर्षे ज़ाजोन्क् इत्यनेन भावात्मकप्रधानतापरिकल्पना प्रस्ताविता यत् भावात्मकप्रतिक्रियाः (यथा पसन्दः) "न्यूनतमप्रोत्साहननिवेशेन उत्पन्नाः" भवितुम् अर्हन्ति । केवलं-उद्घाटन-प्रयोगानाम् माध्यमेन ज़ाजोन्क् भावात्मक-प्रधानता-परिकल्पनायाः प्रमाणं दातुं प्रयत्नं कृतवान्, अर्थात् पूर्वसंज्ञानात्मक-प्रक्रियाभिः विना भावात्मक-निर्णयाः क्रियन्ते इति | सः एतस्याः परिकल्पनायाः परीक्षणं कृतवान् यत् प्रतिभागिभ्यः उप-अनुकूल-दहलीजेषु पुनरावृत्ति-उत्तेजनानि प्रस्तुत्य यथा ते पुनरावृत्ति-उत्तेजनानां चेतन-जागरूकतां वा परिचयं वा न दर्शयन्ति (यदा पृष्टं यत् तेषां प्रतिबिम्बं दृष्टम् वा, प्रतिक्रियाः संयोग-स्तरस्य आसन्), परन्तु भावात्मक-पक्षपातं निरन्तरं दर्शयन्ति स्म | ज़ाजोन्क् इत्यनेन दीर्घकालं यावत् उजागरितानां अभाज्यमानानाम् परिणामानां तुलना कृता, येन चेतनजागरूकतायाः अनुमतिः आसीत्, एतावता संक्षेपेण दर्शितानां उत्तेजनानां सह यत् प्रतिभागिनः चेतनजागरूकतां न दर्शयन्ति स्म | सः अवाप्तवान् यत् संक्षेपेण दर्शिताः अपरिचयिताः अभाज्यमानाः चेतनस्तरयोः दर्शितानां अभाज्यमानानाम् अपेक्षया पसन्दस्य शीघ्रतरप्रतिक्रियाः प्रेरयन्ति ।

केवलं संसर्गप्रभावस्य परीक्षणार्थं एकस्मिन् प्रयोगे उर्वरकुक्कुटस्य अण्डानि उपयुज्यन्ते स्म । अविच्छिन्नपिण्डुसमूहानां कृते द्वयोः भिन्नयोः आवृत्तयोः स्वराः वाद्यन्ते स्म । एकदा उत्कृष्टं जातं चेत् प्रत्येकं स्वरं कुक्कुटसमूहद्वयं प्रति वाद्यते स्म ।

अन्येन प्रयोगेण जनानां समूहद्वयं अल्पकालं यावत् चीनीवर्णानां सम्मुखं कृतम् । ततः प्रतिभागिभ्यः कथितं यत् एते चिह्नानि विशेषणानां प्रतिनिधित्वं कुर्वन्ति तथा च चिह्नानां सकारात्मकं नकारात्मकं वा अर्थं धारयन्ति वा इति मूल्याङ्कनं कर्तुं पृष्टम्। पूर्वं प्रतिभागिभिः दृष्टानि चिह्नानि निरन्तरं अधिकं सकारात्मकं मूल्याङ्कितानि आसन्, येषां मूल्यं तेषां न दृष्टम् आसीत् । तथैव प्रयोगे जनाः प्रतीकानाम् अभिप्रायं मूल्याङ्कनं कर्तुं न पृष्टाः, अपितु प्रयोगानन्तरं स्वस्य मनोदशायाः वर्णनं कर्तुं प्रार्थिताः आसन् । कतिपयेषु पात्रेषु पुनः पुनः संपर्कं प्राप्तवन्तः समूहस्य सदस्याः अविहीनानां अपेक्षया उत्तमभावे इति अवदन् ।

अनुप्रयोगः सम्पादयतु

प्ररोचन सम्पादयतु

केवलं-प्रकाश-प्रभावस्य सर्वाधिकं स्पष्टं प्रयोगं विज्ञापन-क्षेत्रे भवति, परन्तु कम्पनी-विशेषेषु उत्पादेषु च उपभोक्तृ-दृष्टिकोणं वर्धयितुं तस्य प्रभावशीलतायाः विषये शोधं मिश्रितम् अस्ति | एकस्मिन् अध्ययने सङ्गणकपट्टिकायां बैनरविज्ञापनेन केवलं एक्सपोजर-प्रभावस्य परीक्षणं कृतम् । महाविद्यालयवयोवृद्धाः छात्राः सङ्गणके लेखं पठितुं कथिताः आसन्, यदा स्क्रीनस्य उपरि बैनरविज्ञापनं ज्वलति स्म । परिणामेषु ज्ञातं यत् "परीक्षा" बैनरस्य सम्मुखीभूताः छात्राः अन्येषां विज्ञापनानाम् अपेक्षया अधिकं अनुकूलतया मूल्याङ्कनं कृतवन्तः यत् न्यूनतया वा सर्वथा न वा दर्शितवन्तः। एतत् संशोधनं केवलं संसर्गप्रभावस्य समर्थनं करोति ।

एकेन भिन्नेन अध्ययनेन ज्ञातं यत् उच्चस्तरस्य मीडिया-प्रकाशनं कम्पनीनां कृते न्यून-प्रतिष्ठायाः सह सम्बद्धम् अस्ति, यदा अपि प्रकाशनं अधिकतया सकारात्मकं भवति | तदनन्तरं संशोधनस्य समीक्षायां निष्कर्षः अभवत् यत् प्रकाशनेन द्विविधता भवति यतोहि एतेन बहूनां सङ्गतिः भवति, ये अनुकूलाः प्रतिकूलाः च भवन्ति | यदा कम्पनी वा उत्पादः उपभोक्तृणां कृते नूतनः अपरिचितः च भवति तदा एक्सपोजरः अधिकतया सहायकः भवति । विज्ञापनस्य "अनुकूलतमः" स्तरः संपर्कस्य अस्तित्वं न भवेत् । तृतीये अध्ययने प्रयोगकाः उपभोक्तृभ्यः भावात्मकप्रयोजनैः प्राइम् कृतवन्तः । तृषितग्राहकानाम् एकः समूहः पेयस्य अर्पणात् पूर्वं प्रसन्नमुखेन प्राइम् कृतः, द्वितीयः समूहः अप्रियमुखेन प्राइम् कृतः | प्रसन्नमुखेन प्राइम कृताः अधिकानि पेयानि क्रीतवन्तः, अपि च दुःखितानां समकक्षेभ्यः अधिकं पेयस्य मूल्यं दातुं इच्छन्ति स्म । अयं अध्ययनः ज़ाजोन्क् इत्यस्य दावान् पुष्टयति यत् विकल्पानां संज्ञानस्य आवश्यकता नास्ति। क्रेतारः प्रायः यत् तेषां सारभूतरूपेण चिन्तितम् तस्य स्थाने यत् "रोचते" तत् एव चिन्वन्ति ।

विज्ञापनजगति केवलं प्रकाशनप्रभावः सूचयति यत् उपभोक्तृभ्यः विज्ञापनविषये चिन्तनस्य आवश्यकता नास्ति: उपभोक्तुः मनसि "स्मृतिलेशं" कर्तुं सरलपुनरावृत्तिः पर्याप्तः अस्ति तथा च तेषां उपभोक्तृव्यवहारं अचेतनतया प्रभावितं करोति। एकः विद्वान् अस्य सम्बन्धस्य व्याख्यां कृतवान् यत् "मात्रं प्रकाशनेन निर्मिताः उपायप्रवृत्तयः पूर्ववृत्तिप्रवृत्तयः भवेयुः यत् तेषां कृते ब्राण्ड्-वृत्ति-निर्माणार्थं आवश्यकस्य प्रकारस्य जानी-बुझकर-प्रक्रियाकरणस्य आवश्यकता नास्ति" इति |

केवलं प्रकाशनप्रभावः मानवनिर्णयस्य अधिकांशक्षेत्रेषु विद्यते । यथा, अनेके शेयरव्यापारिणः केवलं आन्तरिककम्पनीनां प्रतिभूतिषु निवेशं कुर्वन्ति यतोहि ते तेषां अधिकं परिचिताः सन्ति, यद्यपि अन्तर्राष्ट्रीयविपणयः समानान् वा उत्तमविकल्पान् प्रददति |