कैम्ब्रिज विश्वविद्यालय

केम्ब्रिज विश्वविद्यालयः उत्कृष्टतायाः नवीनतायाः च विरासतः

इङ्ग्लैण्ड्देशस्य ऐतिहासिकनगरे केम्ब्रिज्-नगरे स्थितं केम्ब्रिज-विश्वविद्यालयं विश्वस्य प्राचीनतमेषु प्रतिष्ठितेषु च विश्वविद्यालयेषु अन्यतमम् अस्ति । १२०९ तमे वर्षे स्थापितस्य अस्य विश्वविद्यालयस्य समृद्धः इतिहासः अस्ति, शिक्षा, अनुसन्धानं, विद्वता च उत्कृष्टतायाः नवीनतायाः च विरासतः अस्ति ।

विश्वविद्यालयः ३१ महाविद्यालयाः, १०० तः अधिकाः शैक्षणिकविभागाः, संकायाः, विद्यालयाः च सन्ति । कला, मानविकी, सामाजिकविज्ञानं, प्राकृतिकविज्ञानं, अभियांत्रिकी च इति विषयेषु स्नातकस्य स्नातकस्य च विस्तृतश्रेणीं प्रदाति । विश्वविद्यालये विविधः अन्तर्राष्ट्रीयः छात्रसमूहः अस्ति, यत्र १५० तः अधिकेभ्यः देशेभ्यः छात्राः सन्ति ।

शैक्षणिक उत्कृष्टता

केम्ब्रिजविश्वविद्यालयः विश्वस्य शीर्षविश्वविद्यालयेषु निरन्तरं स्थानं प्राप्नोति । २०२२ तमे वर्षे टाइम्स् उच्चशिक्षाविश्वविश्वविद्यालयक्रमाङ्कने केम्ब्रिज्-नगरं वैश्विकरूपेण चतुर्थस्थानं यूरोपे च प्रथमस्थानं प्राप्तवान् । QS World University Rankings 2022 इत्यस्मिन् विश्वविद्यालये विश्वे द्वितीयस्थानं अपि अस्ति ।

अस्मिन् विश्वविद्यालये सर आइजैक् न्यूटन, चार्ल्स डार्विन्, डोरोथी हॉड्ग्किन् इत्यादयः अनेके नोबेल् पुरस्कारविजेतारः उत्पन्नाः सन्ति । अस्मिन् अन्ये बहवः उल्लेखनीयाः पूर्वविद्यार्थिनः अपि निर्मिताः, यथा अभिनेतारः एम्मा थॉम्पसनः, ह्यु लॉरी च, दार्शनिकः लुड्विग् विट्जेन्स्टीन्, अर्थशास्त्री जॉन् मेनार्ड् केन्सः च

केम्ब्रिजविश्वविद्यालयस्य शैक्षणिकउत्कृष्टता तस्य कठोरपाठ्यक्रमे, विश्वस्तरीयसंकायस्य, अत्याधुनिकसंशोधनस्य च प्रतिबिम्बं भवति । विश्वविद्यालयस्य अन्तरविषयसंशोधनं, विभिन्नेषु शैक्षणिकविषयेषु सहकार्यं च दृढं ध्यानं वर्तते ।

अनुसन्धान एवं नवीनता

केम्ब्रिजविश्वविद्यालयः अनुसन्धानस्य नवीनतायाः च प्रमुखं केन्द्रम् अस्ति । अस्य शोधं विज्ञानं, प्रौद्योगिकी, चिकित्सा, मानविकी च इत्यादिषु विस्तृतक्षेत्रेषु उत्कृष्टतायाः प्रभावस्य च कृते प्रसिद्धम् अस्ति । विश्वविद्यालयस्य अनुसन्धानस्य अनुवादं वास्तविक-जगतः अनुप्रयोगेषु समाधानेषु च कर्तुं दृढप्रतिबद्धता अस्ति ।

अस्मिन् विश्वविद्यालये केम्ब्रिज् चिकित्सासंशोधनसंस्था, केम्ब्रिज् मस्तिष्कमरम्मतकेन्द्रं, केम्ब्रिज् वैकल्पिकवित्तकेन्द्रं च सन्ति विश्वस्य अन्यैः संस्थाभिः, संस्थाभिः च सह अस्य अनेकाः शोधसाझेदारी अपि सन्ति ।

केम्ब्रिजविश्वविद्यालये नवीनता उद्यमशीलता च महत्त्वपूर्णा अस्ति । विश्वविद्यालये एकः जीवन्तः स्टार्टअप-पारिस्थितिकीतन्त्रः अस्ति, यत्र अस्य संकायस्य छात्राणां च निर्मिताः असंख्याः स्पिनऑफ-कम्पनयः स्टार्टअप-कम्पनयः च सन्ति । केम्ब्रिज् नवीनताकेन्द्रं क्षेत्रे स्टार्टअप-उद्यमस्य प्रमुखं केन्द्रम् अस्ति ।

छात्र जीवन एवं संस्कृति

केम्ब्रिज् विश्वविद्यालये छात्रजीवनं समृद्धं विविधं च अस्ति । विश्वविद्यालये एकः सजीवः सामाजिकः सांस्कृतिकः च दृश्यः अस्ति, यत्र छात्रैः आयोजिताः अनेकाः क्लबाः, समाजाः, कार्यक्रमाः च सन्ति । १८१५ तमे वर्षे स्थापिता केम्ब्रिज् यूनियन सोसाइटी विश्वस्य प्राचीनतमेषु प्रतिष्ठिततमेषु च वादविवादसङ्घेषु अन्यतमम् अस्ति ।

अस्मिन् विश्वविद्यालये केम्ब्रिजविश्वविद्यालयस्य वनस्पति उद्यानं, फिट्जविलियमसङ्ग्रहालयः, किङ्ग्स् महाविद्यालयस्य चैपल् च इत्यादीनि अनेकानि ऐतिहासिकसांस्कृतिकानि आकर्षणस्थानानि अपि सन्ति केम्ब्रिज्-नगरं स्वयं इतिहासेन संस्कृतिना च मग्नम् अस्ति, अनेके ऐतिहासिकभवनानि, संग्रहालयाः, अन्ये च आकर्षणस्थानानि सन्ति ।

विश्वविद्यालयः स्वछात्राणां कृते समर्थकं समावेशी च वातावरणं पोषयितुं प्रतिबद्धः अस्ति। अत्र शैक्षणिकव्यक्तिगतपरामर्शः, विकलाङ्गसेवाः, आर्थिकसहायता च इत्यादीनां समर्थनसेवानां श्रेणी प्रदत्ता अस्ति । विश्वविद्यालयस्य स्थायित्वस्य पर्यावरणप्रबन्धनस्य च प्रति दृढप्रतिबद्धता अपि अस्ति ।

निगमन

केम्ब्रिजविश्वविद्यालयः उत्कृष्टतायाः नवीनतायाः च समृद्धः इतिहासः, विरासतां च विद्यमानः विश्वप्रसिद्धः संस्था अस्ति । अस्य शैक्षणिककार्यक्रमाः, शोधकार्यं, सांस्कृतिकप्रस्तावाः च विश्वस्य सर्वोत्तमेषु अन्यतमाः सन्ति, येन विश्वस्य सर्वेभ्यः छात्रान् आकर्षयन्ति । अन्तरविषयसंशोधनं, नवीनतां, सामाजिकदायित्वं च प्रति प्रतिबद्धतां कृत्वा केम्ब्रिजविश्वविद्यालयः उच्चशिक्षायाः २१ शताब्द्याः जगति अग्रणी अस्ति . राहुल गान्धी Archived २०२३-०४-२४ at the Wayback Machine कैम्ब्रिज विश्वविद्यालयस्य छात्रः आसीत् ।