कोझिकोडेमण्डलम्
कोझिकोडेमण्डलम् (Kozhikode district) केरळराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं कोझिकोडेनगरम् ।
कोझिकोडेमण्डलम् | |
---|---|
मण्डलम् | |
![]() केरळराज्ये कोझिकोडेमण्डलम् | |
Country | भारतम् |
States and territories of India | केरळराज्यम् |
Area | |
• Total | ४१० km२ |
• Density | ३०८/km२ |
Website | http://www.kozhikode.nic.in |
भौगोलिकम्सम्पाद्यताम्
कोझिकोडेमण्डलस्य विस्तारः ४१० चतुरस्रकिलोमीटर्मितः अस्ति । अत्र मुख्याः नद्यः सन्ति चालियार्, कळ्ळयि, कोरापुळ, पूनूर् पुळ, इरवन्झि पुळ च ।
जनसङ्ख्यासम्पाद्यताम्
२००१ जनगणनानुगुणं कोझिकोडेमण्डलस्य जनसङ्ख्या ४३२,०९७ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३४०० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३४०० जनाः । अत्र साक्षरता ९६.८ % अस्ति ।
वीक्षणीयस्थलानिसम्पाद्यताम्
अस्मिन्नेव मण्डले बहवः प्रसिद्धं वीक्षणीयस्थलानि सन्ति । तानि -