कोटो (Koto (instrument)) इति जपानदेशस्य तारवाद्य: । त्रयोदशानि स्वरताराणि विद्यन्ते एतस्मिन् वाद्ये। चीनदेशस्य गुझेंग, कोरीयादेशस्य गायागेयुम्, व्हिएतनामदेशस्य दान-त्राह्न, एतेषां वाद्यानां सहोदर: एष: वाद्य: । कोटो जपानदेशस्य संस्कृत्या: प्रतीकम्।

साकुरा-साकुरा गीतस्य कोटोवादनम्।
सञ्चिकायाः श्रवणे समस्या भवति वा? ? पश्यतु माध्यम-साहाय्यम्

इतिहास: सम्पादयतु

 
त्रयोदशानां स्वरताराणां कोटो

कोटो जपानदेशे ७ वा ८ वा ख्रिस्तवर्षे प्रसिद्ध: अभूत्। निंजासाम्प्रदाये कोटो एकमेव रवतारस्य अभूत् तदा कालश: एतेषां रवताराणां संख्या ५-७ पर्यन्तं वृद्धिंगता। नाराकाले एषा १२ अभूत् १३ स्वरताराणां पर्यन्तं वृद्धिंगता च। किन नो कोटो एतस्य उच्चार: किन तदा सोऊ नो कोटो एतस्य उच्चार: सो इति अभवत्।

बाह्यानुबन्धाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=कोटो_(वाद्यम्)&oldid=345251" इत्यस्माद् प्रतिप्राप्तम्