अनुबन्धः सम्पादयतु

अनुबन्धः कार्यं कर्तुं न कर्तुं वा सम्झौता । सः विधिवत् बाध्यकारी सम्झौता अस्ति, यः, विधिना प्रवर्तनीयः अस्ति ।

अनुबन्धस्य द्वौ आवश्यकौ तत्त्वौ स्तः : १ )सम्झौता २) तस्य विधिना प्रवर्तनीयता।

एतौ घटकौ मिलित्वा अनुबन्धस्य आधारं भवति, यथा व्याख्यातं च :

१) सम्झौता -- सम्झौता खण्डे २(ङ) मध्ये "प्रत्येकप्रतिज्ञा वा प्रत्येकं प्रतिज्ञासमूहः परस्परविचारं निर्माय" इति परिभाषितः । प्रतिज्ञा धारा 2(ख) इत्यत्र परिभाषिता अस्ति यत् , ." प्रस्तावः स्वीकृते सति प्रतिज्ञा भवति।"। सम्झौते एकेन पक्षेण प्रस्तावः अथवा प्रस्तावः, अन्यपक्षेण तस्यैव स्वीकारः च भवति ।तत्र द्वयोः वा अधिकयोः व्यक्तियोः अस्तित्वम् अपेक्षते यत् बहुलता यतः व्यक्तिः स्वयमेव सम्झौतां कर्तुं न शक्नोति ।सम्झौतेः विषये पक्षयोः साधारणः अभिप्रायः अस्ति इति अपि तात्पर्यम् ।पक्षद्वयं एकस्मिन् समये एकस्मिन् अर्थे एकमेव वस्तु चिन्तनीयं भवेत्।एवं सम्झौता द्वयोः सहमतचित्तयोः परिणामः भवति यत् 'consensus ad idem' भवति।

एवं सम्झौता = अर्पण + स्वीकार

२) कानूने प्रवर्तनीयता अनुबन्धः भवितुं सम्झौतेन कानूनी दायित्वस्य जन्म अवश्यं भवति। पक्षद्वयस्य मध्ये निर्मितं संप्रेषितं च साधारणस्वीकारं कानूनीसम्बन्धं निर्मातव्यं न तु केवलं ते सम्बन्धाः ये विशुद्धरूपेण सामाजिकाः अथवा घरेलुप्रकृतयः सन्ति।अन्यप्रकारस्य दायित्वं यत् अनुबन्धं न भवति , ते पतिपत्न्याः मध्ये कृताः सम्झौताः सन्ति | एतादृशाः सम्झौताः केवलं घरेलुरूपेण भवन्ति, न तु कानूनीसम्बन्धनिर्माणार्थम् ।यदि पक्षाः निर्दिशन्ति वा परिस्थितयः सूचयन्ति यत् पक्षाः तस्य माध्यमेन कानूनीसम्बन्धं निर्मातुम् इच्छन्ति तर्हि पतिपत्न्याः मध्ये सम्झौता अपि विधिपूर्वकं प्रवर्तनीयः भविष्यति। अपरं तु , यदि पक्षद्वयं स्पष्टतया अवैधदायित्वस्य नियमं करोति तर्हि सम्झौता प्रवर्तनीयो न भविष्यति यद्यपि व्यापारसम्झौता भवितुमर्हति।

एवं अनुबन्ध= सम्झौता + विधिना प्रवर्तनीयता

अतः सर्वे अनुबन्धाः सम्झौताः सन्ति किन्तु सर्वे सम्झौताः अनुबन्धाः न सन्ति। अनुबन्धनियमः न सम्पूर्णः सम्झौतनियमः न तु सम्पूर्णः दायित्वनियमः। दायित्वं ' vinculum juris' अथवा कानूनी आवश्यकतायाः बन्धः इति परिभाषितः यः द्वौ वा अधिकौ व्यक्तिं निर्धारयति एकत्र बध्नाति ।

अनुवर्तते,अतः, अनुबन्धे :

१) न्यूनातिन्यूनं द्वौ पक्षौ स्तः एकः पक्षः दायित्वस्य अधीनः अपरः पक्षः तस्य दायित्वस्य प्रवर्तनस्य अधिकारिणः।

२) दायित्वं निश्चितकर्मणां करणस्य वा करणस्य वा विषये भवितुमर्हति।

३) दायित्वं कानूनीविषयेषु भवितुमर्हति न तु सामाजिककार्येषु।

तत्र अनेकाः सम्झौताः सन्ति ये कानूनी दायित्वं न जनयन्ति अतः अनुबन्धाः न सन्ति । तथैव केचन दायित्वं सम्झौतात् न उत्पद्यन्ते अपितु विधिना प्रवर्तनीयाः ।

एतादृशानां दायित्वानाम् स्रोताः सन्ति:

नागरिकदोषाः

अर्ध-अनुबन्धाः

न्यायालयेन फरमानानि

अनुबन्धस्य नियमः व्यक्तिगतरूपेण अधिकारान् निर्माति यथा अधिकारेभ्यः भिन्नः। रिघ्त्स् इन् रेम् इत्यस्य अर्थः कस्यचित् वस्तुनः विरुद्धं वा तस्य विषये वा अधिकारः | अयं अधिकारः समग्रस्य जगतः विरुद्धं उपलभ्यते। रिघ्त्इ इन्त्य पेर्सोनम्स्य अर्थः कस्यचित् व्यक्तिविशेषस्य/ व्यक्तिविशेषस्य विरुद्धं वा तस्य विषये वा अधिकारः।

लव् ओफ़् कोन्त्रक्त्स् [१]

अनुबन्धस्य अत्यावश्यकतत्त्वानि:- सम्पादयतु

सर्वे सम्झौताः अनुबन्धाः सन्ति यदि ते अनुबन्धं कर्तुं सक्षमपक्षस्य स्वतन्त्रसहमत्या, विधिविचारार्थं, विधिवस्तुना च कृताः सन्ति तथा च स्पष्टतया शून्याः न घोषिताः।

1. कानूनी सम्बन्धं निर्मातुं अभिप्रायेन समुचितप्रस्तावः समुचितस्वीकारः च

2. विधिविचारः विधिवस्तु च

3. अनुबन्धस्य क्षमता च

4. स्वतन्त्रसहमतिः च

5. सम्झौता शून्यं वा अवैधं वा न घोषितम् च

6. अर्थस्य निश्चयः च

7. सम्झौतेः निष्पादनस्य सम्भावना च

8. आवश्यकं कानूनी च

9. आवश्यकाः कानूनी औपचारिकताः ।

1. कानूनी सम्बन्धस्य निर्माणस्य अभिप्रायः- सम्पादयतु

पक्षेषु प्रस्तावस्य स्वीकारस्य च रूपेण तेषां मध्ये कानूनी दायित्वं निर्मातुं अभिप्रायः भवितुमर्हति। तेषां अभिप्रायः भवितुमर्हति यत् प्रतिज्ञातस्य उपरि प्रतिज्ञां पूर्णं कर्तुं कर्तव्यं आरोपयितुं प्रतिज्ञातस्य तस्य पूर्तिं दातुं अधिकारं दातुं च। केवलं नैतिकं न भवितुमर्हति अपितु वैधानिकं भवितुमर्हति। यदि अनुबन्धस्य समये पक्षेभ्यः एतादृशः अभिप्रायः अभावः भवति तर्हि तयोः मध्ये वैधः अनुबन्धः न भविष्यति यथा - पतिः विदेशे स्थित्वा प्रतिमासं स्वपत्न्याः भरणपोषणरूपेण निश्चितं राशिं दातुं सहमतः आसीत् पतिः प्रतिज्ञातं राशिं दातुं असफलः अभवत्। पत्नी तस्य विरुद्धं राशिं प्राप्तुं मुकदमान् अकरोत्। अत्र अस्मिन् प्रकरणे पत्नी पुनः प्राप्तुं न शक्तवती यतः एषः सामाजिकः सम्झौता आसीत् तथा च पक्षेभ्यः किमपि कानूनी सम्बन्धं निर्मातुं अभिप्रायः नासीत् (Balfour v.Balfour)।

2. "वैधविचारः" "वैधवस्तु" :- सम्पादयतु

वैधसन्धिस्य अत्यावश्यकः तत्त्वः भवति । विचारः एकः तान्त्रिकः शब्दः अस्ति यस्य अर्थः तेन quid pro quo अर्थात्. प्रतिदानं किमपि । तस्य परिणामः एकस्य पक्षस्य लाभः अन्यपक्षस्य हानिः वा उभयोः हानिः वा भवितुमर्हति उदाहरणम् : कः स्वपुस्तकानि ख इत्यस्मै १०० मूल्येन विक्रेतुं सहमतः भवति, खस्य १०० दातुं प्रतिज्ञा कस्य पुस्तकविक्रयणस्य प्रतिज्ञायाः विचारः अस्ति तथा च पुस्तकविक्रयणस्य प्रतिज्ञा खस्य १०० दातुं प्रतिज्ञायाः विचारः, अपि च, सम्झौतेः विषयः वैधानिकः भवितुमर्हति। अवैधं, अनैतिकं, सार्वजनिकनीतेः विरोधी वा न भवितुमर्हति । उदाहरणम् : कः 'ख' विरुद्धं चोरीकृत्य अभियोजनं त्यक्तुं प्रतिज्ञां करोति तथा च 'ख' गृहीतवस्तूनाम् मूल्यं पुनः स्थापयितुं प्रतिज्ञां करोति। सम्झौता शून्या, यतः तस्य विषयः अवैधः अस्ति। यदि द्वौ अत्यावश्यकतत्त्वौ स्तः तर्हि वयं वक्तुं शक्नुमः यत् एकः अनुबन्धः अस्ति यः प्राथमिकरूपेण उत्तमं धारयिष्यति; अथवा न्यूनतया अनुबन्धस्य अस्तित्वम् अस्ति इति वक्तुं शक्नुमः, यद्यपि वैधतायाः केचन अधिकाः आवश्यकाः तत्त्वानि अभाविताः भवेयुः।

3. अनुबन्धं कर्तुं क्षमता /सक्षमपक्षः : - सम्पादयतु

अनुबन्धस्य पक्षेषु वैध अनुबन्धं कर्तुं क्षमता (कानूनी क्षमता) भवितुमर्हति। प्रत्येकं सन्दर्भे पक्षानां सहमतिः भवितुमर्हति। अतः यदि सम्झौतेः पक्षयोः कश्चन अपि तस्य अवगमनप्रयोगात् वंचितः भवति अथवा यदि सः विधिना अप्राप्तः इति मन्यते तर्हि तादृशः सम्झौता न भवितुमर्हति यः तं बध्नाति भारतीय अनुबन्धकानूनस्य धारा ११ निर्दिशति यत् प्रत्येकः व्यक्तिः प्रदत्तं अनुबन्धं कर्तुं समर्थः अस्ति, (क) यस्य कानूनस्य अधीनः अस्ति तदनुसारं बहुसंख्यकवयसः अस्ति, तथा च (ख) यः सुदृढः मनः अस्ति, तथा च (ग) यस्य कस्यचित् नियमस्य अधीनः भवति तस्य अनुबन्धं कर्तुं न अयोग्यः भवति। अन्येषु शब्देषु (क) नाबालिगः, (ख) अस्वस्थचित्तस्य व्यक्तिः (अस्वस्थमनसः व्यक्तिः स्वस्य स्पष्टान्तरेषु अनुबन्धं कर्तुं शक्नोति) तथा (ग) यस्य कस्यचित् नियमस्य अधीनः भवति तस्य अनुबन्धं कर्तुं अयोग्यः व्यक्तिः , यथा । विदेशीयः सार्वभौमः विदेशीयाः राज्यस्य मान्यताप्राप्ताः प्रतिनिधिः च दिवालियाः दोषी च अनुबन्धं कर्तुं समर्थाः न भव।

4. निःशुल्क सहमति- सम्पादयतु

'सहमति' इत्यस्य अर्थः अस्ति यत् पक्षैः एकस्मिन् एव अर्थे एव सहमतिः कृता स्यात् । के अनुसार सेक. १३, "द्वौ वा अधिकौ वा एकस्मिन् अर्थे एकस्मिन् विषये सहमतौ अनुमतः इति उच्यते।" एतत् आङ्ग्लविधे Consensus ad idem इति कथ्यते । उदाहरणम् : कः खस्य गोली मारयिष्यामि इति धमकीम् अयच्छत् यदि सः (ख) तस्मै ऋणं न ददाति? २,०००, ख च तदनुमोदितवान् । अत्र सम्झौता बाध्यतापूर्वकं क्रियते अतः खस्य विकल्पेन निरस्तः भवति उदाहरणम् : कः यस्य द्वौ कारौ अस्ति, एकः मारुतिः अपरः सन्तोः, सः B एकं कारं विक्रेतुं प्रस्तावति। अ इच्छन् मारुतिकारः इति। ख सन्तो इति मत्वा प्रस्तावम् अङ्गीकुर्वति। न सम्मतिः अतः अनुबन्धः नास्ति। धारा १४ इत्यस्य अनुसारं सहमतिः तदा स्वतन्त्रा इति कथ्यते यदा सा 1. बलात्, अथवा २. अनुचितप्रभावेन, अथवा ३. धोखाधड़ी, अथवा ४. दुरुपयोगेन, अथवा ५. त्रुटिना न भवति।

5. स्पष्टतया शून्यं न घोषितम् : - सम्पादयतु

केचन सम्झौताः सन्ति ये देशस्य नियमेन शून्याः इति घोषिताः सन्ति, ततः एतादृशः सम्झौता यदि कृतः तर्हि न्यायालयेन प्रवर्तनीयः न भविष्यति यद्यपि सम्झौते वैधसन्धिस्य अन्ये सर्वे अत्यावश्यकाः तत्त्वानि सन्ति अत्र सम्झौताः सन्ति येषां स्पष्टतया शून्यं घोषितं यतः एते सम्झौताः जनहिताय न सन्ति यथा व्यापारनिरोधे सम्झौता, विवाहः, कानूनी प्रक्रिया इत्यादयः उदाहरणम् : अमरः अकबरं प्रति ₹50,000 दातुं प्रतिज्ञां करोति यदि अकबरः सर्वथा विवाहं न करोति। विवाहः प्रत्येकस्य व्यक्तिस्य अधिकारः इति कारणतः एषः सम्झौता शून्यः अस्ति । विवाहनिरोधः स्पष्टतया विधिना शून्यः इति घोषितः।

6. अर्थस्य निश्चयः : - सम्पादयतु

सम्झौता निश्चिता भवितुमर्हति न तु अस्पष्टः अनिश्चितः वा। उदाहरणम् : कः ख इत्यस्मै शतटनं तैलं विक्रेतुं सहमतः भवति। कीदृशं तैलं अभिप्रेतम् इति दर्शयितुं किमपि निश्चितं नास्ति ।

7. सम्झौतेः निष्पादनस्य सम्भावना :- सम्पादयतु

सम्झौतेः शर्ताः कार्यान्वितुं समर्थाः भवेयुः। स्वयमेव असम्भवं कार्यं कर्तुं सम्झौता प्रवर्तयितुं न शक्यते । उदाहरणम् : कः खेन सह मायाद्वारा निधिं आविष्कर्तुं सहमतः भवति। सम्झौतां न सम्भवति इति कारणेन प्रवर्तयितुं न शक्यते।

8. आवश्यककानूनी औपचारिकतानां अनुपालनम् :- सम्पादयतु

यत्र यत्र कस्यचित् विशेषप्रकारस्य अनुबन्धस्य कानूनेन लिखितरूपेण पञ्जीकरणं च आवश्यकं भवति, तत्र अन्यथा अप्रवर्तनीयस्य लेखनस्य, प्रमाणीकरणस्य, पञ्जीकरणस्य च विषये आवश्यकानां औपचारिकतानां अनुपालनं करणीयम् उदाहरणम् : यत्र स्वाभाविकप्रेमस्नेहयोः कृते उपहारं कर्तुं सम्झौता आवश्यकी भवति, तत्र तत् लिखितरूपेण पञ्जीकृतरूपेण च भवितुमर्हति, वैधतां प्राप्तुं।


{{tocleft}}

 
contract
shreya pk
जन्म 18/7/2004
देशीयता india
  1. https://www.britannica.com/topic/contract-law
"https://sa.wikipedia.org/w/index.php?title=कोन्त्रक्त्&oldid=483662" इत्यस्माद् प्रतिप्राप्तम्