कोह्-इ-नूर् (फारसीभाषायां 'प्रकाशस्य पर्वतः'; /ˌkoʊɪˈnʊər/ KOH-in-OOR), [lower-alpha १] [१] इति वर्तनी कोहिनूर् इति अपि भवति, विश्वस्य बृहत्तमेषु कटितहीरकेषु अन्यतमः अस्ति, यस्य भारः १०५.६ कैरेट् ( २१.१२ ग्रामः)।[lower-alpha २] अयं संयुक्तराज्यस्य मुकुटमणिस्य भागः अस्ति। सम्प्रति राज्ञीमातुः एलिसाबेथ् इत्यस्याः मुकुटे हीरकं स्थापितं अस्ति।

हीरकस्य उत्पत्तिविषये बहुविधाः परस्परविरोधिनः कथाः सन्ति। [५] परन्तु औपनिवेशिकप्रशासकस्य थियो मेट्काल्फस्य वचनेषु १७४० तमे दशके पूर्वं कोह्-इ-नूर्स्य प्रारम्भिक-इतिहासस्य "अति अल्पानि अपूर्णानि च" प्रमाणानि सन्ति [५] अस्य मूलभारस्य अभिलेखः नास्ति, परन्तु प्रारम्भिकः प्रमाणितः भारः १८६ पुरातनः कैरेट् (१९१ मेट्रिक कैरेट् अथवा ३८.२ ग्रामः) अस्ति। हीरकस्य प्रथमः सत्यापनीयः अभिलेखः मुहम्मदकाजिम मारवी इत्यस्य नादिरशाहस्य उत्तरभारतस्य १७४० तमे वर्षे आक्रमणस्य इतिहासात् आगतः । मारवी टिप्पणी करोति यत् कोह्-इ-नूरः मुगलमयूरसिंहासनस्य अनेकशिलासु अन्यतमः इति टिप्पणीं करोति यत् नादिरशाहः देहलीतः लुण्ठितवान् । [६] ततः दक्षिणपश्चिम एशियायाः विभिन्नसाम्राज्यानां मध्ये अयं हीरकः हस्तं परिवर्तयति स्म, यावत् १८४९ तमे वर्षे ब्रिटिश-ईस्ट् इण्डिया-कम्पनीयाः पञ्जाब-देशस्य विलयस्य अनन्तरं तत्कालीनस्य ११ वर्षीयस्य सिक्ख-साम्राज्यस्य दलीपस्य महाराजस्य शासनकाले राज्ञी विक्टोरिया-महोदयाय न दत्तः सिंह । दलीपसिंहः कम्पनीसहयोगिनः गुलाबसिंहस्य छायाप्रभावेण शासनं कृतवान्, यः जम्मू-कश्मीरस्य प्रथमः महाराजः आसीत्, यस्य पूर्वं शिला आसीत् । [७]

मूलतः एषः शिलाः अन्येषां मुगलयुगस्य हीराणां सदृशस्य कटस्य आसीत्, यथा दरिया-इ-नूर्, ये अधुना ईरानी-राष्ट्रीय-रत्नेषु सन्ति। १८५१ तमे वर्षे लण्डन्-नगरस्य महान् प्रदर्शन्यां प्रदर्शितम्, परन्तु तस्य अस्पष्टः कटः दर्शकान् प्रभावितं कर्तुं असफलः अभवत् । राजकुमारः अल्बर्टः, राज्ञ्याः विक्टोरियायाः पतिः, कोस्टर डायमण्ड्स् इत्यनेन अण्डाकारं तेजस्वीरूपेण पुनः कटयितुं आदेशं दत्तवान् । आधुनिकमानकेन क्युलेट् (रत्नस्य तलभागे बिन्दुः) असामान्यतया विस्तृतः भवति, यत् शिलायाः शिरः शिरसा दृष्ट्वा कृष्णरन्ध्रस्य आभासं ददाति; तथापि रत्नविज्ञानिभिः "जीवनपूर्णम्" इति गण्यते । [८]

यूके-देशम् आगत्य केवलं ब्रिटिश-राजपरिवारस्य महिलाभिः एव एतत् धारितम् अस्ति । [९] विक्टोरिया शिलाखण्डं ब्रोच-वृत्ते च धारयति स्म । १९०१ तमे वर्षे तस्याः मृत्योः अनन्तरं तस्य स्थापना राज्ञ्याः अलेक्जेण्ड्रा इत्यस्य मुकुटे अभवत् । १९११ तमे वर्षे राज्ञी मेरी इत्यस्याः मुकुटं प्रति, अन्ते च १९३७ तमे वर्षे राज्ञी एलिजाबेथ् द क्वीन् मदर इत्यस्याः अभिषेकार्थं मुकुटं प्रति स्थानान्तरितम् ।

अद्यत्वे लण्डन्-नगरस्य गोपुरे स्थिते ज्वेल हाउस् इत्यत्र हीरकं सार्वजनिकरूपेण प्रदर्शितम् अस्ति । भारतस्य, इरान्, पाकिस्तानस्य, अफगानिस्तानस्य च सर्वकारेण, तालिबान् -सङ्घस्य च सर्वकारेण १९४७ तमे वर्षे भारतस्य आङ्ग्लसाम्राज्यात् स्वातन्त्र्यं प्राप्तस्य समयात् आरभ्य कोह्-इ-नूर्स्य स्वामित्वस्य दावाः कृताः [५] आङ्ग्लाः सर्वकारः आग्रहं करोति यत् एतत् रत्नं लाहौरस्य अन्तिमसन्धिस्य शर्तानाम् अन्तर्गतं कानूनानुसारं प्राप्तम् आसीत् तथा च दावाः अङ्गीकृताः।


उद्धरणे दोषः : <ref> "lower-alpha" नामकस्य गणस्य अङ्कनं विद्यते, कीन्तु किमपि अनुरूपं <references group="lower-alpha"/> अङ्कनं न प्राप्तम्

  1. Collins English Dictionary. "Definition of 'Koh-i-noor'". HarperCollins. आह्रियत 26 November 2017. 
  2. २.० २.१ Israel, p. 176.
  3. Balfour, p. 184.
  4. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; rose31 इत्यस्य आधारः अज्ञातः
  5. ५.० ५.१ ५.२ Dalrymple & Anand 2017.
  6. Kohinoor: The Story of the WorldÕs Most Infamous Diamond. 2016. 
  7. Lady Login's Recollections: Court Life and Camp Life, 1820–1904. Jullundur City. pp. 75–83. 
  8. Howie, p. 293.
  9. Mears, et al., p. 27.
"https://sa.wikipedia.org/w/index.php?title=कोह्-इ-नूर्_हीरकम्&oldid=478336" इत्यस्माद् प्रतिप्राप्तम्