खैबर्पख्तूङ्ख्वाप्रदेशः

पाकिस्थानस्य प्रदेशः

खैबर्पख्तूङ्ख्वा (पश्तो: خیبر پښتونخوا) पाकिस्थानस्य चतुर्षु प्रदेषु अन्यतमम् अस्ति । अयं देशस्य वायव्यक्षेत्रे स्थितः अस्ति, अफगानिस्थान–पाकिस्थानसीमायाः पार्श्वे ताजिकिस्थानस्य सीमायाः समीपे च ।

खैबर्पख्तूङ्ख्वा

خېبر) پښتونخوا) (पश्तो)
उपरितः अधः यावत्- स्वातनदी, खैबर्द्वारम्, स्वातघाटी
Flag of Khyber Pakhtunkhwa, Pakistan
Flag
Official seal of खैबर्पख्तूङ्ख्वा
Seal
पाकिस्थानदेशे खैबर्पख्तूङ्ख्वायाः स्थानम्
पाकिस्थानदेशे खैबर्पख्तूङ्ख्वायाः स्थानम्
Coordinates: ३४°००′उत्तरदिक् ७१°१९′पूर्वदिक् / 34.00°उत्तरदिक् 71.32°पूर्वदिक् / ३४.००; ७१.३२निर्देशाङ्कः : ३४°००′उत्तरदिक् ७१°१९′पूर्वदिक् / 34.00°उत्तरदिक् 71.32°पूर्वदिक् / ३४.००; ७१.३२
देशः पाकिस्थानम्
संस्थापितम् १ जुलाई १९७०
राजधानी पेशावरम्
बृहत्तमं नगरम् पेशावरम्
Government
 • Type स्वशासितप्रदेशः सङ्घीयसर्वकारस्य अधीनम्
 • Body खैबर्पख्तूङ्ख्वासर्वकारः
 • राज्यपालः शाह फर्मान्
 • मुख्यमन्त्री मह्मूद् खान्
 • मुख्यसचिवः शाहजाद् खान् बगेश[१]
 • विधानमण्डलम् प्रादेशिकसभा
 • उच्चन्यायालयः पेशावर उच्चन्यायालयः
Area
 • Total १०१७४१ km
Area rank चतुर्थी (पाकिस्थाने)
Population
 (२०१७)[२]
 • Total ३,५५,०१,९६४
 • Rank तृतीया (पाकिस्थाने)
 • Density ३५०/km
Time zone UTC+०५:०० (पा.मा.स)
Area code(s) 9291
ISO 3166 code PK-KP
मुख्यभाषा(ाः) पश्तो, हिन्दको, सरायकी, खोवर, कोहिस्थानी, उर्दू
उल्लेखनीय क्रीडादलाः फलकम्:Unbulletedlist
मानवसंसाधनसूची (२०१९) ०.५२७ increase[३]
निम्न
राष्ट्रसभायां पीठानि ६५
प्रदेशसभायां पीठानी १४५
विभागाः
मण्डलानि ३५
अनुमण्डलानि १०५
सङ्घपरिषद् ९८६
Website kp.gov.pk

सम्बद्धाः लेखाः सम्पादयतु

सन्दर्भाः सम्पादयतु

  1. "Chief secy reviews progress on Mardan uplift projects". डॉन् (समाचारपत्रम्) (in आङ्ग्ल). ८ जनवरी २०२२. आह्रियत ८ जनवरी २०२२. 
  2. "Table 1: Area, Population by Sex, Sex ratio, Population density, Urban Proportion, Household Size and Annual Growth Rate". Pakistan Bureau of Statistics. आह्रियत ३० अगस्त २०१७. 
  3. "Sub-national HDI - Subnational HDI - Global Data Lab". Globaldatalab.org. आह्रियत २ मार्च २०२२.