गजेन्द्रसिंह शेखावत (जन्म ३ अक्टूबर १९६७) राजस्थानस्य भारतीयराजनेता अस्ति यः सम्प्रति जलशक्तिमन्त्रालये केन्द्रीयमन्त्रिमण्डलमन्त्रीरूपेण कार्यं कुर्वन् अस्ति। सः लोकसभायां जोधपुरस्य प्रतिनिधित्वं कुर्वन् भारतीयजनतापक्षस्य संसदसदस्यः अस्ति।[१]

गजेन्द्रसिंह शेखावत
सांसद
In office
३०/०५/२०१९ – पदारूढः
Constituency जोधपुर
व्यैय्यक्तिकसूचना
Born (१९६७-२-२) ३ १९६७ (आयुः ५६)
जैसलमेर, राजस्थानराज्यम्
Political party भारतीयजनतापक्षस्
Spouse(s) नोनन्द कँवर

प्रारम्भिकजीवने सम्पादयतु

भारतस्य राजस्थानराज्यस्य जैसलमेरनगरे तस्य जन्म अभवत्। तस्य पिता शङ्करसिंहशेखावतः जनस्वास्थ्यविभागे वरिष्ठः सर्वकारीयः अधिकारी आसीत्, राज्ये नित्यं कार्यं कुर्वन् आसीत्, अतः शेखावतः अनेकविभिन्नविद्यालयेषु शिक्षितः जोधपुरस्य जयनारायणव्यासविश्वविद्यालयात् कलास्नातकोत्तरं दर्शनशास्त्रे च स्नातकोत्तरपदवीं प्राप्तवान्।[२]

राजनीतिकजीवने सम्पादयतु

शेखावतः छात्रराजनीतिषु स्वस्य राजनैतिकवृत्तिम् आरब्धवान् यदा १९९२ तमे वर्षे जेएनवीयू विश्वविद्यालये छात्रसङ्घस्य अध्यक्षत्वेन निर्वाचितः अभवत्। ततः पूर्वं अन्येभ्यः अखिलभारतीयविद्यालयपरिषदः समर्थकेभ्यः अधिकं मतं प्राप्तवान्। भारतीयजनतापक्षस्य कृषकपक्षस्य भाजपा किसानमोर्चायाः राष्ट्रियमहासचिवः शेखावतः नियुक्तः। सः भारतीयजनतापक्षस्य राजस्थानराज्यकार्यकारीयाः सदस्यः अपि आसीत्।[३]

सः २०१४ तमे वर्षे १६ तमे लोकसभायाः संसदसदस्यत्वेन निर्वाचितः, यत्र जोधपुरस्य निर्वाचनक्षेत्रात् अद्यपर्यन्तं सर्वाधिकं विजयान्तरं (४,१०,०५१ मतं) प्राप्तवान्। सांसदरूपेण कार्यकाले तस्य एकः प्रमुखः उपलब्धिः जोधपुर-विमानस्थानकस्य विस्तारः अस्ति, एषा माङ्गलिका विगत-१८ वर्षेषु निरन्तरं उत्थापिता आसीत्।[४]

केन्द्रीय मन्त्रीपदे सम्पादयतु

२०१७ तमस्य वर्षस्य सितम्बर्-मासस्य ३ दिनाङ्के सः कृषि-कृषक-कल्याण-मन्त्रालयस्य केन्द्रीयराज्यमन्त्री नियुक्तः । सः २०१९ तमस्य वर्षस्य भारतीयसामान्यनिर्वाचने जोधपुरतः राजस्थानस्य मुख्यमन्त्री अशोकगहलोतस्य पुत्रं वैभवगहलोत् २.७४ लक्षमतानां अन्तरेन पराजितवान् । शेखावतः 31 मे 2019 दिनाङ्के जलशक्तिमन्त्री अभवत्।20 अगस्त 2020 दिनाङ्के शेखावतस्य कोविड्-19 इति परीक्षणं पॉजिटिव अभवत्।

सामाजिककार्येषु सम्पादयतु

निर्वाचनराजनीत्यां प्रवेशात् पूर्वं शेखावतः अनेकेषु मञ्चेषु, संस्थासु च अनेकेषु पदस्थानेषु कार्यं कृतवान्:। सः स्वदेशी जागरणमञ्चस्य सहसंयोजकः, संघपरिवारस्य आर्थिकपक्षस्य तथा सीमाजननगरानां ग्रामाणां च विकासेन राष्ट्रियसुरक्षां सुदृढं कर्तुं समर्पितायाः संस्थायाः सीमाजन कल्याणसमितेः महासचिवः आसीत्। महासचिवत्वेन सः द्वितीयरक्षारेखायाः निर्माणे महत्त्वपूर्णः आसीत् यस्मिन् राजस्थानस्य सीमाक्षेत्रस्य समीपे निवसन्तः नागरिकाः आसन्। भारत-पाकसीमायां ४० विद्यालयाः, चत्वारि छात्रावासाः च स्थापयित्वा नागरिकरक्षायाः प्रभावं प्रवर्तयितुं अपि सः महत्त्वपूर्णः आसीत्।

उल्लेख: सम्पादयतु

  1. "सदस्य बायोप्रोफाइल". loksabhaph.nic.in (लोकसभा सचिवालय). 20 अगस्त 2020. 
  2. "गजेन्द्रसिंह शेखावत कौन हैं?". indianexpress.com (द इण्डियन एक्स्प्रेस्). 3 सितम्बर 2017. 
  3. Report, TOI. "सम्यक् मार्गे". PTI. 
  4. "निर्वाचन परिणाम 2019: मोदी लहर ने अशोक गहलोत के पुत्र को जोधपुर में डुबोया". इंडिया टुडे. 24 मई 2019. 
"https://sa.wikipedia.org/w/index.php?title=गजेन्द्र_सिंह_शेखावत&oldid=476371" इत्यस्माद् प्रतिप्राप्तम्