गर्भधारणम् सम्पादयतु

गर्भधारणं प्रायः यौनसम्बन्धेन भवति, परन्तु सहायकप्रजननप्रौद्योगिकीप्रक्रियाणां माध्यमेन अपि भवितुम् अर्हति । गर्भस्य समाप्तिः जीवितजन्मना, गर्भपातेन, प्रेरितगर्भपातेन, मृतजन्मेन वा भवितुम् अर्हति । प्रायः अन्तिममासिकधर्मस्य (LMP) आरम्भात् प्रायः ४० सप्ताहेभ्यः अनन्तरं प्रसवः भवति, यत् गर्भधारणकालः इति ज्ञायते । एतत् नवमासाभ्यः किञ्चित् अधिकं भवति । गर्भधारणकालः प्रायः ३८ सप्ताहाः भवति । गर्भधारणं "गर्भाशये प्रत्यारोपितस्य मानवभ्रूणस्य अथवा भ्रूणस्य उपस्थितिः"; प्रत्यारोपणं गर्भधारणस्य ८-९ दिवसेभ्यः अनन्तरं भवति । भ्रूणपदं प्रत्यारोपणानन्तरं प्रथमसप्तसप्ताहेषु (अर्थात् दशसप्ताहेषु गर्भधारणवयोः) विकासशीलसन्ततिनां कृते भवति, जन्मपर्यन्तं भ्रूणपदस्य प्रयोगः भवति।

प्रारम्भिकगर्भधारणस्य लक्षणं[१] च मासिकधर्मस्य अभावः, कोमलस्तनयोः, प्रातःकाले व्याधिः (उदरेण, वमनं), भूखः, प्रत्यारोपणस्य रक्तस्रावः, बहुधा मूत्रं च भवितुं शक्नोति गर्भपरीक्षा गर्भस्य पुष्टिं कर्तुं शक्नोति । गर्भनिरोधविधयः - अथवा, अधिकसटीकतया, गर्भनिरोधकाः - गर्भधारणस्य परिहाराय उपयुज्यन्ते ।

गर्भधारणं प्रायः त्रयः मासाः त्रयः त्रैमासिकाः भवन्ति । प्रथमत्रिमासे यदा शुक्राणुः अण्डं जनयति तदा गर्भधारणं भवति ।

ततः निषेचितं अण्डं गर्भनलिकां अधः गत्वा गर्भाशये सक्तं भवति, यत्र भ्रूणं नालं च निर्मातुं आरभते । प्रथमत्रिमासे गर्भपातस्य (भ्रूणस्य वा भ्रूणस्य वा स्वाभाविकमृत्युः) अधिका सम्भावना भवति । द्वितीयत्रिमासिकस्य मध्ये प्रायः गर्भः निश्चलः भवति । २८ सप्ताहे ९०% अधिकाः शिशवः गर्भात् बहिः जीवितुं शक्नुवन्ति यदि उच्चगुणवत्तायुक्ता चिकित्सासेवा प्रदत्ता भवति, यद्यपि अस्मिन् समये जाताः शिशवः गम्भीराः स्वास्थ्यजटिलताः अनुभवन्ति, यत्र हृदयस्य श्वसनस्य च समस्याः, दीर्घकालीनबौद्धिकविकासविकलाङ्गता च सन्ति ।

गर्भधारणम्
अन्ये नाम गर्भधारणम्
विशेषता प्रसूति, धात्री
लक्षणाः अवधिः चूकितः, कोमलस्तनः,

उदरेण वमनं च, क्षुधा, बहुधा मूत्रं च

जटिलताएँ गर्भपातः, गर्भावस्थायाः उच्चरक्तचापः,

गर्भावस्थायाः मधुमेहः, लोहस्य अभावेन रक्ताल्पता, तीव्रः उदरेण वमनं च

अवधि अन्तिममासिकधर्मात् ४० सप्ताहाः

(गर्भधारणानन्तरं ३८ सप्ताहाः)

कारणानि यौनसम्बन्ध, सहायक प्रजनन प्रौद्योगिकी
निदानविधिः गर्भपरीक्षा
निवारणम् जन्मनिरोधः

(आपातकालीन गर्भनिरोधः सहितम्)

मृत्युः २३०,६०० (२०१६) २.
 
गर्भधारणं स्त्रियाः कृते रोचकं वाक्यम् अस्ति

प्रसवपूर्वपरिचर्यायाः कारणेन गर्भधारणस्य परिणामेषु सुधारः भवति । गर्भावस्थायां पोषणं भ्रूणस्य स्वस्थवृद्ध्यर्थं महत्त्वपूर्णं भवति । प्रसवपूर्वस्य परिचर्यायां मनोरञ्जनात्मकमादकद्रव्याणां (तम्बाकू, मद्यं च सहितम्), नियमितव्यायामस्य, रक्तपरीक्षा, नियमितशारीरिकपरीक्षा च परिहारः भवितुं शक्नोति गर्भावस्थायाः जटिलतासु उच्चरक्तचापविकाराः, गर्भकालीनमधुमेहः, लोहस्य अभावेन रक्ताल्पता, तीव्रः उदरेण वमनं च भवितुम् अर्हति । आदर्शप्रसवे "समये" प्रसवः स्वयमेव आरभ्यते । ३७ सप्ताहात् पूर्वं जन्म प्राप्यमाणाः शिशवः "अकाल" भवन्ति, मस्तिष्कपक्षाघातादिस्वास्थ्यसमस्यानां च अधिकं जोखिमं प्राप्नुवन्ति । ३७ तः ३९ सप्ताहपर्यन्तं जायमानाः शिशवः "प्रारम्भिककालः" इति मन्यन्ते, ३९ तः ४१ सप्ताहाणां मध्ये जाताः शिशवः "पूर्णकालः" इति मन्यन्ते । ४१ तः ४२ सप्ताहपर्यन्तं जायमानानां शिशवानां "विलम्बितकालः" इति मन्यते, ४२ सप्ताहेभ्यः परं तेषां "विलम्बितकालः" इति मन्यते । अन्यचिकित्साकारणात् आवश्यकं यावत् प्रेरणेन वा सिजेरियनेन वा ३९ सप्ताहात् पूर्वं प्रसवः न अनुशंसितः

गर्भधारणस्य प्रथमत्रिमासः सम्पादयतु

गर्भावस्था महत्त्वपूर्णानां मनोवैज्ञानिकपरिवर्तनानां कालः अस्ति। अत्र कानिचन प्रमुखानि पक्षानि सन्ति। चिन्ता, मनोदशा च परिवर्तनं प्रथमत्रिमासे बहवः महिलाः अजन्मशिशुविषये चिन्ताम् अनुभवन्ति1. शरीरे घटमानानां अदृश्यानां तथापि महत्त्वपूर्णानां परिवर्तनानां कारणेन एतत् भवितुम् अर्हति2। द्रुतगत्या भावनात्मकपरिवर्तनं, नित्यं मनोदशायाः परिवर्तनं, अल्पस्वभावः च सामान्याः सन्ति ।

शारीरिकपरिवर्तनं भावनात्मकप्रतिक्रिया च हार्मोनपरिवर्तनस्य कारणेन उदरेण, क्लान्तता, मूत्रस्य वर्धनं च इत्यादयः शारीरिकपरिवर्तनानि अपि स्त्रियाः मनोवैज्ञानिकदशां प्रभावितुं शक्नुवन्ति एतेषां परिवर्तनानां कारणेन श्रमस्य भावाः, भावनात्मकसंवेदनशीलता च उत्पद्यन्ते ।आत्मप्रतिमा आत्मसम्मानं यथा यथा शरीरे परिवर्तनं प्रारभते तथा तथा केचन महिलाः स्वस्य रूपस्य विषये आत्मविवेकी अनुभवितुं शक्नुवन्ति । अनेन न्यूनात्मसम्मानस्य भावाः उत्पद्यन्ते ।प्रत्याशा भयं च मातापितृत्वस्य प्रत्याशा उत्साहं तनावं च जनयितुं शक्नोति1. अज्ञातस्य भयं अपि भवितुम् अर्हति, विशेषतः शिशुस्य स्वास्थ्यस्य, मातापितृत्वस्य समायोजनस्य च विषये ।स्वप्नाः बहवः महिलाः गर्भावस्थायां सजीवस्वप्नानि अनुभवन्ति । एते स्वप्नाः प्रसवस्य, नवजातस्य शिशुस्य, नूतनमातुः जीवनस्य वा विषये भवितुम् अर्हन्ति ।

एते मनोवैज्ञानिकपरिवर्तनानि गर्भधारणस्य सामान्यः भागः इति ज्ञातव्यम् । परन्तु यदि एते परिवर्तनाः दैनन्दिनजीवने वा सम्बन्धे वा बाधां जनयन्ति तर्हि स्वास्थ्यसेवाप्रदातृणां साहाय्यं प्राप्तुं शस्यते ।

गर्भधारणस्य द्वितीये त्रैमासिके सम्पादयतु

चतुर्षुभ्यः षड्मासपर्यन्तं अन्तर्गते, प्रायः सामान्यसौख्यस्य अनुभूतेः लक्षणम् अस्ति। अत्र कानिचन प्रमुखानि मनोवैज्ञानिकानि पक्षानि सन्ति।कम चिंता और मनोदशा प्रथमत्रैमासिकस्य तनावः, व्यग्रता च प्रायः द्वितीयत्रैमासिकायां न्यूनीभवति। मनःस्थिति-परिवर्तनानि अत्र बहुधा न भवन्ति, गर्भपातस्य भीतिः च सामान्यतया न्यूनीभवति।शारीरिक परिवर्तन एवं भावनात्मक प्रतिक्रिया प्रथम-त्रैमासिकस्य शारीरिक-कष्टानि प्रायः न्यूनीभवति, येन मनोविकारस्य स्थितिः संवर्धिता भवेत्। परन्तु, दृश्यमानानां शारीरिकपरिवर्तनानां तथा भ्रूणस्य चलनानां च आरम्भः कदाचित् गर्भिणीमातॄन् उद्विग्ना भवितुम् अर्हति।

आत्मसम्मान और आत्मसम्मान यथा यथा शरीरस्य परिवर्तनम् अनुवर्तते तथा च भारवृद्धिः अधिकतया दृश्यते, काश्चन महिलाः आत्म-चेतनं अनुभवितुम् आरभन्ते। एताः भावनाः आत्मसम्मानं न्यूनीकर्तुं शक्नुवन्ति।अपेक्षा एवं उत्साह द्वितीयत्रैमासिकाः प्रायः तदा भवन्ति यदा मातापितरूपेण वास्तविकतां अनुभवितुं आरभते। एतत् प्रतीक्षायाः उत्साहस्य च मिश्रणं आनेतुं शक्नोति, परन्तु किञ्चित्कम् आशङ्काम् अपि आनेतुं शक्नोति।अधिक भावनात्मक निर्भरता अस्मिन् समये सहभागिन्याः उपरि भावात्मक-अवलंबनम् अधिकं भवितुम् अर्हति।

वर्धितं लिबिडो केचन स्त्रियः द्वितीयत्रैमासिके वर्धितां कामवासना अनुभवन्ति।स्वप्नेषु। गर्भावस्थायां बहूनि स्त्रियः यत् सजीवं स्वप्नं पश्यन्ति तत् प्रायः द्वितीयत्रैमासपर्यन्तं अनुवर्तते। एताः स्वप्नाः शिशुं, प्रसवस्य, अथवा नवमातृरूपेण जीवनस्य विषये भवितुम् अर्हन्ति। सर्वदा इव एते मनोवैज्ञानिकपरिवर्तनाः गर्भावस्थायाः सामान्यभागाः सन्ति। परन्तु, यदि एतानि परिवर्तनानि दैनन्दिनजीवने वा सम्बन्धेषु वा बाधन्ते, तर्हि स्वास्थ्य-प्रदायकस्य साहाय्यं प्राप्तुं अनुशंसितम्।

गर्भावस्थायाः तृतीयः त्रैमासिकः सम्पादयतु

यस्मिन् सप्ततः नवपर्यन्तं मासाः सन्ति, सः प्रतीक्षायाः चिन्तायाः च कालः अस्ति। अत्र कानिचन प्रमुखानि मनोवैज्ञानिकानि पक्षानि सन्ति।पुनः चिन्ता तृतीये त्रैमासिके जन्मविषये चिन्तायाः पुनरागमनं द्रष्टुं शक्यते। एषः एव समयः यदा भवान् शारीरिकरूपेण भावात्मकरूपेण च प्रसवस्य कृते सज्जतां कर्तुम् आरभते। अग्रिमे त्रैमासिके जन्मस्य विषये भयः, चिन्ता च तीव्रं भवितुम् अर्हति।

सम्बन्धाणां विषये चिन्तां सहभागिना, परिवारेण, मित्रैः च सह सम्बन्धेषु परिवर्तनानां विषये चिन्तायाः भवेयुः। केचन पिताः गर्भावस्थायां परित्यक्ताः इति मन्यन्ते अथ वा मातापितृणां क्षमतायाः विषये शङ्किताः भवितुम् अर्हन्ति।आर्थिक-चिन्ताः अस्मिन् काले आर्थिकचिन्तासु वृद्धिः भवेत्।अपेक्षा एवं उत्साह तृतीयः त्रैमासिकः शिशोः आगामि-जन्मविषये प्रतीक्षायाः उत्साहस्य च कालः अस्ति। परन्तु, एतेन प्रसवस्य विषये चिन्ता, चिन्ता च वर्धेत।शारीरिक वेदना एवं मनोदशा भवन्तः कण्ठस्य, पादस्य, पृष्ठभागस्य च अधिकं शारीरिकं वेदनां अनुभवन्ति, येन भवतः मनःस्थितिः अध्वान्नं भवेत्। नेस्टिङ्ग् तृतीये त्रैमासिके भवान् यत् नूतनं मनःस्थिति-परिवर्तनम् अनुभवति तत् "नेस्टिङ्ग्" इति अस्ति-भवतः शिशोः कृते स्वगृहं सज्जीकर्तुं प्रबलः अभिलाषा।

स्वप्नेषु। बहवः महिलाः प्रसवस्य विषये, नवजातशिशुः विषये, नवमातृरूपेण जीवनस्य विषये च जीवन्तानि स्वप्नानि निरन्तरं अनुभवन्ति।सर्वदा इव एते मनोवैज्ञानिकपरिवर्तनाः गर्भावस्थायाः सामान्यभागाः सन्ति। परन्तु, यदि एतानि परिवर्तनानि दैनन्दिनजीवने वा सम्बन्धेषु वा बाधन्ते, तर्हि स्वास्थ्य-प्रदायकस्य साहाय्यं प्राप्तुं अनुशंसितम्।

प्रसवोत्तर अवसाद सम्पादयतु

प्रसवोत्तर-अवसादः (पी. पी. डी.) एकः प्रकारः मनःस्थिति-विकारः अस्ति यः प्रसवानन्तरं भवितुम् अर्हति। प्रायः 60% नूतन-माताः प्रसवोत्तर-अवसादस्य कस्मिंश्चित् रूपं अनुभवन्ति इति अनुमानितम् अस्ति। लक्षणेषु व्यग्रता, अवसादः, क्षोभः, भ्रमः, रोदनम्, अपि च निद्रायाः क्षुधायाः च समस्याः भवितुम् अर्हन्ति। एते लक्षणानि सौम्यानि वा तीव्रानि वा भवितुम् अर्हन्ति।

यदा लक्षणानि केवलं 24 तः 72 घण्टाः यावत् एव तिष्ठन्ति, तदा ते "बेबी ब्लूस्" इत्यस्य अस्थायी-प्रकरणम् इति गणयितुं शक्यन्ते, परन्तु यदा ते सप्ताहद्वयं यावत् तिष्ठन्ति, तदा तत् गम्भीरतया स्वीकृत्य व्यावसायिकस्य साहाय्यस्य आवश्यकता भवति। सर्वेषु प्रकरणेषु प्रायः अर्धभागे लक्षणानि वस्तुतः गर्भावस्थायां आरभन्ते, अन्ये बहूनि प्रसवानन्तरं सप्ताहपर्यन्तं न दृश्यन्ते।

प्रसवोत्तर-अवसादस्य चरम-प्रकरणेषु पीडितेषु अवसादः, आतङ्कः, लज्जा, अपराधबोधः, आत्महत्यायाः विचाराः, शिशुहत्यायाः विचाराः इत्यादयः गम्भीर-लक्षणानि अनुभवन्ति, यानि सप्ताहान् मासान् वा यावत् तिष्ठन्ति। p.p. d। अस्य गम्भीरप्रकरणैः नूतनायाः मातायाः स्वशिशुना सह सम्बन्धस्य क्षमता प्रभाविता भवति।

संशोधकाः प्रसवोत्तर-अवसादस्य कृते अनेकान् सम्भाव्य-सङ्कट-कारकाणि अभिज्ञातवन्तः, यथा वैवाहिक-तनावः, सीमित-सामाजिक-समर्थनम्, धुम्रपानम्, हार्मोनल्-असंतुलनं, अवसादस्य वा चिन्तायाः वा व्यक्तिगत-इतिहासः च। 1.2 सामाजिक-एकान्तवासः, दुर्बल-समर्थनजालं च प्रसवस्य अनन्तरं चिन्तायाः विकासस्य सम्भावनां वर्धयन्ति इति दर्शितम् अस्ति।

मातापितृरूपेण भूमिकायाः भारस्य, आग्रहस्य च दृष्ट्या कदाचित् नूतनाः माताः पिताः च विलापम् अकुर्वन्। परन्तु, प्रसवोत्तर-अवसादेन पीडिताः नूतनाः माताः सम्पूर्णे दिने विलापयन्ति, कार्यं कर्तुं असमर्थाः च अनुभवन्ति। ते सर्वदा निद्रां इच्छन्ति-अथवा केषुचित् सन्दर्भेषु निद्रां सर्वथा असम्भवं जानन्ति। यदा नूतनः मातापितरः एतान् लक्षणान्, अथवा क्रोधं, आत्महत्यायाः विचारान्, अथवा स्वसन्तानं प्रति भयम् अथवा द्वेषं वा अनुभवति, तदा ते चिकित्साम् अन्विष्यन्ति।

एतत् लक्षणीयं भवति यत् पी. पी. डी. इति। एषा काचित् अपि महिलां प्रभावयितुं शक्नोति-यस्याः गर्भधारणं सुलभं वा समस्यायुक्तं वा भवति, प्रथमवारं माता, एकेन वा अधिकेन वा शिशूनां माता, विवाहित-महिलाः ये महिलाः न सन्ति, आयस्य, वयस्य, वंशस्य, जातीयस्य, संस्कृतेः, शिक्षायाः च विचारं विना। यदि भवान् वा भवतः ज्ञाता कश्चित् वा प्रसवोत्तर-अवसादस्य लक्षणानि अनुभवति तर्हि स्वास्थ्यसेवा-व्यावसायिकस्य साहाय्यं प्राप्तुं महत्त्वपूर्णं भवति।माता सिमन्तोनयनम् अनुसरणं कुर्यात्।

गर्भधारणस्य रोचकतथ्यानि सम्पादयतु

गर्भधारणं आकर्षकतथ्यैः विकासैः च परिपूर्णा विलक्षणयात्रा अस्ति । अत्र गर्भधारणस्य केचन रोचकाः पक्षाः सन्ति-

1. निषेचनम् : गर्भधारणस्य आरम्भः निषेचनेन भवति, यत्र शुक्राणुः अण्डे प्रविशति । एतत् सामान्यतया अण्डाशयस्य घण्टाभिः अन्तः एव फैलोपियन ट्यूबे भवति ।

2. प्रत्यारोपणम् : निषेचनानन्तरं निषेचितं अण्डं गर्भाशयस्य अधः गत्वा गर्भाशयस्य आस्तरणे स्वयमेव प्रत्यारोपयति, यत्र तस्य वृद्धिः विकासश्च भविष्यति

3. नालः - प्रत्यारोपणस्य अनन्तरं शीघ्रमेव नालस्य निर्माणं भवति । एतत् अङ्गं विकासशीलं भ्रूणं गर्भाशयस्य भित्तिना सह संयोजयति, येन मातुः रक्तप्रवाहद्वारा पोषकद्रव्याणां ग्रहणं, अपशिष्टस्य निष्कासनं, गैसस्य आदानप्रदानं च भवति

4. भ्रूणस्य विकासः प्रथमत्रिमासे भ्रूणस्य तीव्रविकासः भवति । हृदयं, मस्तिष्कं, अङ्गं च इत्यादयः प्रमुखाः अङ्गाः, संरचनाः च निर्मातुं आरभन्ते ।

5. भ्रूणस्य गतिः : द्वितीयत्रिमासिकपर्यन्तं गर्भाशयस्य अन्तः भ्रूणस्य गतिः आरभते । प्रारम्भे सूक्ष्माः एताः गतिः गर्भस्य प्रगतेः क्रमेण अधिकं स्पष्टाः भवन्ति ।

6. गर्भावस्थायाः हार्मोनाः : गर्भावस्थायां हार्मोनलपरिवर्तनं महत्त्वपूर्णं भवति । एस्ट्रोजेन्, प्रोजेस्टेरोन् इत्यादयः हार्मोनाः गर्भधारणे, शरीरस्य प्रसवस्य सज्जीकरणे च महत्त्वपूर्णां भूमिकां निर्वहन्ति ।

7. प्रातःकाले व्याधिः : उदरेण वमनं च, यत् सामान्यतया प्रातःकाले व्याधिः इति ज्ञायते, अनेकेषां गर्भवतीनां व्यक्तिनां प्रभावं करोति, विशेषतः प्रथमत्रिमासे। यद्यपि प्रातःकाले रोगः इति कथ्यते तथापि दिवसस्य कस्मिन् अपि समये एतत् भवितुम् अर्हति ।

8. अन्नतृष्णा, विरक्तिः : गर्भधारणेन प्रायः कतिपयेषु आहारपदार्थेषु असामान्यतृष्णा, विरक्तिः च भवति । एताः तृष्णाः, विरक्ताः च व्यक्तिषु बहुधा भिन्नाः भवितुम् अर्हन्ति, ते च सम्पूर्णे गर्भावे परिवर्तनं भवितुम् अर्हन्ति ।

9. भ्रूणस्य विकासस्य माइलस्टोन्स् : सम्पूर्णे गर्भावस्थायां विविधाः माइलस्टोन्स् भ्रूणस्य विकासस्य चिह्नं कुर्वन्ति । यथा प्रथमत्रिमासिकस्य अन्ते यावत् सर्वे प्रमुखाः अङ्गाः निर्मीयन्ते, द्वितीयत्रिमासिकस्य अन्ते यावत् भ्रूणस्य निद्रा-जागरण-चक्रं विकसितम् अस्ति

10. भ्रूण इन्द्रियाणि : अध्ययनेन ज्ञायते यत् भ्रूणः गर्भे शब्दानां, प्रकाशस्य, स्वादसंवेदनानां च प्रतिक्रियां दातुं शक्नोति। ते सङ्गीतस्य, स्वरस्य, अन्येषां बाह्य-उत्तेजनानां प्रति प्रतिक्रियां कुर्वन्ति ।

11. भ्रूणस्य हिचकी : बहवः गर्भवतीः व्यक्तिः स्वस्य भ्रूणस्य गर्भे हिचकी अनुभवति इति अनुभवन्ति । एतानि लयात्मकानि गतिविधयः भ्रूणस्य विकासस्य सामान्यः भागः भवन्ति, प्रायः अहानिकारकाः भवन्ति ।

12. नीडस्य वृत्तिः : केचन गर्भवतीः व्यक्तिः नीडस्य वृत्तिम् अनुभवन्ति, यत्र तेषां गृहं शिशुस्य आगमनाय स्वच्छतां, संगठनं, सज्जीकरणं च कर्तुं प्रबलः आग्रहः भवति एतत् सामान्यतया गर्भधारणस्य उत्तरपदेषु भवति ।

13. खिंचावचिह्नम् : यथा यथा उदरस्य विस्तारः भवति यत् वर्धमानस्य भ्रूणस्य समायोजनं भवति तथा तथा त्वचायां खिन्नचिह्नानि विकसितुं शक्नुवन्ति । एतानि गुलाबी-रक्त-बैंगनी-रेखाः गर्भावस्थायां सामान्याः भवन्ति ।

14. लाइनिया निग्रा : अनेके गर्भवतीषु उदरात् अधः लम्बवत् धावन्ती कृष्णा रेखा विकसिता भवति, या लाइनिया निग्रा इति कथ्यते । एषः वर्णकपरिवर्तनः हार्मोनस्य उतार-चढावस्य कारणेन भवति, प्रायः प्रसवानन्तरं क्षीणः भवति ।

15. ब्रैक्सटन हिक्स संकोचन : "अभ्याससंकोचन" इति अपि ज्ञायते, ब्रैक्सटन हिक्स संकोचनं विच्छिन्न गर्भाशयसंकोचनं भवति यत् सम्पूर्णे गर्भावस्थायां भवितुम् अर्हति ते गर्भाशयं प्रसवार्थं सज्जीकर्तुं साहाय्यं कुर्वन्ति परन्तु सामान्यतया सत्यानां प्रसवसंकोचनानां अपेक्षया न्यूनतीव्राः भवन्ति ।

16. भ्रूणस्य हृदयस्पन्दनम् : प्रथमवारं भ्रूणस्य हृदयस्पन्दनं श्रुत्वा अनेकेषां अपेक्षितानां मातापितृणां कृते स्मरणीयः क्षणः भवति। प्रायः गर्भावस्थायाः १०-१२ सप्ताहेषु डॉप्लर-अल्ट्रासाउण्ड्-यन्त्रस्य उपयोगेन भ्रूणस्य हृदयस्पन्दनस्य ज्ञापनं कर्तुं शक्यते ।

17. भ्रूणस्य स्थितिः : यथा यथा नियततिथिः समीपं गच्छति तथा तथा भ्रूणः सामान्यतया जन्मस्य सज्जतायै शिरः-अधः स्थाने निवसति । परन्तु केचन भ्रूणाः ब्रीच् अथवा अनुप्रस्थस्थितौ तिष्ठन्ति, सुरक्षितप्रसवस्य सुविधायै हस्तक्षेपस्य आवश्यकता भवति ।

18. श्लेष्मप्लगः : गर्भावस्थायाः अन्ते गर्भाशयः गर्भाशयस्य उद्घाटनं सीलयितुं स्थूलं श्लेष्मप्लगं उत्पादयति, येन संक्रमणात् रक्षणं भवति प्रायः रक्तस्रावसहितं श्लेष्मप्लगस्य हानिः प्रसवस्य आसन्नतायाः लक्षणं भवितुम् अर्हति ।

19. गर्भाशयस्य विस्तारः : यथा यथा प्रसवः आरभ्यते तथा तथा गर्भाशयः क्रमेण विस्तारितः (उद्घाटितः) भवति येन शिशुः जन्मनहरद्वारा गन्तुं शक्नोति। गर्भाशयस्य विस्तारः सेन्टिमीटर् मध्ये मापितः भवति, प्रसवकाले ० तः १० पर्यन्तं भवति ।

20. जलभङ्गः : सामान्यतया "जलभङ्गः" इति उच्यमानस्य एम्नियोटिक-पुटस्य भङ्गः अनेकेषां व्यक्तिनां कृते प्रसवस्य आरम्भस्य संकेतं ददाति एतत् प्रसवपूर्वं प्रसवकाले वा भवितुं शक्नोति, प्रायः एम्नियोटिकद्रवस्य प्रवाहः वा स्रवः वा भवति ।

21. श्रमसंकोचनाः : यथा यथा श्रमस्य प्रगतिः भवति तथा तथा सत्या श्रमसंकोचनाः नियमितरूपेण, अधिकाधिकं तीव्राः, समीपस्थाः च भवन्ति । एते संकोचनाः गर्भाशयस्य निष्कासनं (पतले) विस्तारं च कर्तुं साहाय्यं कुर्वन्ति, येन शिशुस्य जन्मनहरद्वारा गमनं सुलभं भवति ।

22. प्रसवः- गर्भस्य पराकाष्ठा शिशुस्य जन्म भवति। प्रसवविधयः भिन्नाः सन्ति, यत्र मातुः स्वास्थ्यं, शिशुस्य स्थितिः इत्यादीनां कारकानाम् आधारेण योनिप्रसवः, सिजेरियन-सेक्शन् (C-section) च समाविष्टाः विकल्पाः सन्ति

23. जन्मोत्तरम् : शिशुस्य जन्मनः अनन्तरं जन्मोत्तरम् इति प्रक्रियायाः माध्यमेन नालः गर्भाशयात् निष्कासितः भवति । एतेन जन्मप्रक्रियायाः समाप्तिः भवति ।

24. प्रसवोत्तरपुनर्प्राप्तिः : प्रसवस्य अनन्तरं शरीरस्य पुनर्प्राप्तेः समायोजनस्य च अवधिः भवति यः प्रसवोत्तरकालः इति प्रसिद्धः भवति । अस्मिन् चरणे शरीरस्य गर्भपूर्वस्थितौ पुनः आगच्छति चेत् शारीरिकः भावनात्मकः च परिवर्तनः भवति ।

25. शिशुना सह बन्धनम् : प्रसवोत्तरकालः अपि नवजातेन सह बन्धनस्य समयः भवति । त्वचा-त्वक्-संपर्कः, स्तनपानं, एकत्र गुणवत्तापूर्णं समयं व्यतीतुं च मातापितृ-बाल-सम्बन्धस्य पोषणं कर्तुं सहायकं भवति ।

26. स्तनपानस्य लाभाः : स्तनपानेन शिशुस्य मातुः च कृते अनेकाः लाभाः प्राप्यन्ते, यथा प्रतिरक्षातन्त्रस्य समर्थनं, बन्धनं, मातुः कृते प्रसवोत्तरं वजनं न्यूनीकर्तुं च।

27. प्रसवोत्तर अवसादः - केचन व्यक्तिः प्रसवोत्तर अवसादं अनुभवन्ति, यत् प्रसवस्य अनन्तरं दुःखस्य, चिन्ता, थकानस्य च भावाः भवन्ति प्रसवोत्तर अवसादस्य लक्षणं अनुभवति चेत् समर्थनं चिकित्सां च प्राप्तुं अत्यावश्यकम्।

28. प्रजननचक्रस्य पुनः आरम्भः : अनेकेषां व्यक्तिनां कृते गर्भधारणं प्रजननचक्रे अस्थायीविरामस्य चिह्नं भवति । परन्तु स्तनपानं, गर्भनिरोधकप्रयोगः इत्यादीनां कारकानाम् आधारेण प्रायः प्रसवस्य अनन्तरं कतिपयेभ्यः मासेभ्यः एकवर्षेभ्यः यावत् अण्डाशयस्य निर्वहनं मासिकधर्मं च पुनः आरभ्यते

29. भ्रातृबन्धनम् : नूतनभ्रातुः परिवारे स्वागतं वृद्धबालानां कृते महत्त्वपूर्णं समायोजनं भवितुम् अर्हति। भ्रातृबन्धनस्य निर्माणं, भ्रातृभ्रातृणां मध्ये मित्रतायाः भावस्य पोषणं च पारिवारिकगतिशीलतायाः महत्त्वपूर्णः पक्षः अस्ति ।

30. मातृवृत्तिः : गर्भधारणस्य प्रसवस्य च यात्रा प्रायः व्यक्तिषु प्रबलमातृवृत्तिः जागृयति, येन ते स्वस्य नवजातशिशुस्य पोषणं, रक्षणं, परिचर्या च कर्तुं प्रेरयन्ति।

गर्भधारणं एकः जटिलः चमत्कारिकः च प्रक्रिया अस्ति या गहनं शारीरिकं, भावनात्मकं, मनोवैज्ञानिकं च परिवर्तनं जनयति । प्रत्येकं गर्भधारणं अद्वितीयं भवति, यात्रायाः प्रत्यक्षम् अनुभवः च भयङ्करः परिवर्तनकारी च भवति ।[१]

सन्दर्भः सम्पादयतु

https://www.degruyter.com/document/doi/10.1515/opth-2020-0010/html?lang=en

https://www.medpulse.in/Ayurveda/Article/Volume1Issue1/Ayurveda_1_1_2.pdf

https://en.wikipedia.org/wiki/Simantonnayana

गर्भाधानसंस्कारः

  1. "Benefits Of Garbh Sanskar Mantra And Shloka During Pregnancy". 
"https://sa.wikipedia.org/w/index.php?title=गर्भधारणम्&oldid=485544" इत्यस्माद् प्रतिप्राप्तम्