गिरिडीहमण्डलम् (Giridih District) झारखण्डराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं गिरिडीह नगरम् ।

गिरिडीहमण्डलम्
मण्डलम्
झारखण्डराज्ये गिरिडीहमण्डलम्
झारखण्डराज्ये गिरिडीहमण्डलम्
Country भारतम्
States and territories of India झारखण्डराज्यम्
Area
 • Total ४,८५४ km
Population
 (२००१)
 • Total २४,४५,२०३
 • Density ३०८/km
Website http://giridih.nic.in/

भौगोलिकम् सम्पादयतु

गिरिडीहमण्डलस्य विस्तारः४८५४ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे देवघरमण्डलम्, पश्चिमे हजारीबागमण्डलम्, कोडर्मामण्डलम् च, उत्तरे बिहारराज्यम्, दक्षिणे धनबादमण्डलम्, बोकारोमण्डलम् च अस्ति ।

जनसङ्ख्या सम्पादयतु

२००१ जनगणनानुगुणं गिरिडीहमण्डलस्य जनसङ्ख्या २४४५२०३ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४९७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४९७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २८.०२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४३ अस्ति । अत्र साक्षरता ६५.१२ % अस्ति ।

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले द्वादश उपमण्डलानि सन्ति । तानि-

  1. गिरिडीह
  2. गाण्डेय
  3. बेङ्गाबाद
  4. पीरटांड़
  5. डुमरी
  6. बगोदर
  7. बिरनी
  8. धनवार
  9. जमुवा
  10. देवरी
  11. तिसरी
  12. गाँवा

वीक्षणीयस्थलानि सम्पादयतु

अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  1. शिखार्जी
  2. कबीर्-ज्ञान मन्द्रम् इत्यादि ।

बाह्यानुबन्धाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=गिरिडीहमण्डलम्&oldid=458377" इत्यस्माद् प्रतिप्राप्तम्