गुणकलिरागः

आरोहणम् स रे म प ध स
अवरोहणम् स ध प म रे स
थाट्भैरव
समयःप्रातः ६ तः ८ पर्यन्तम्
पक्कड(छायास्वराः)ध प म प म- रे स, ध स

गुणकलिरागः (Gunakali Raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन रागःभैरव थाट् गणस्य रागः भवति । अस्य रागस्य वादिस्वरः षड्जः(स) भवति। संवादिस्वरः पञ्चमः (प) भवति । वीररसप्रतिपादकः रागः भवति । अस्य रागस्य प्रशस्तकालः प्रातःकालः भवति।

  • आरोहः- स रे म प ध स
  • अवरोहः - स ध प म रे स
  • पक्कड - ध प म प म- रे स, ध स

समयः सम्पादयतु

प्रातः ६ तः ८ पर्यन्तं प्रशस्तकालः भवति।

थाट् सम्पादयतु

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=गुणकलिरागः&oldid=480238" इत्यस्माद् प्रतिप्राप्तम्