श्री गुन्दन अनिवारिताचारी विरूपाक्षमन्दिरस्य मुख्यः शिल्पकारः आसीत्, यः पट्टडाकलस्य विश्वविरासतमन्दिरसङ्कुलस्य प्रसिद्धतमः केन्द्रबिन्दुः च आसीत् । शिलालेखानुसारं सः "अनिकपुरवस्तु पितामहः" "तेनकादेशीय सूत्रधारी" इत्यादीनि उपाधिं धारयति स्म । [१] [२]

पट्टडाकल स्थित विरूपाक्ष मन्दिर

अस्य काञ्ची-नगरस्य कैलासनाथ-मन्दिरस्य सदृशानि अनेकानि विशेषतानि सन्ति ।मन्दिरस्य मूलयोजना एवं प्रचलति यत् गर्भगृहं अन्तराल प्रति उद्घाट्य मूर्तिः (निहितप्रतिमा) पिठे (पादपीठे) स्थापयति विस्तृतस्तम्भमण्डपः अन्तरालस्य समीपस्थः अस्ति। गर्भगृहस्य उपरि शिखरः (अधिसंरचना) उत्तिष्ठति, तस्य अन्तिमे कलशः (आम्रपत्रैः नारिकेलेण च सह घटः) सह अमलकः (पट्टिकायुक्तः पाषाणः) भवति विमानं ततः गर्भगृहं शिखरं च द्वयम् ।

कालगणना सम्पादयतु

विक्रमादित्यद्वितीयस्य (क्रिस्त्वब्दम् ७३३-७४६) वरिष्ठराज्ञ्याः लोकमहादेवीयाः आज्ञानुसारं पल्लवेषु विजयस्य स्मरणार्थं एतत् मन्दिरं निर्मितम् । अतः सप्तमशतकम् अस्य जीवनसमयम् गणयन्ति पण्डिताः।

सन्दर्भाः सम्पादयतु

  1. Menon, Srikumar M.; G, Apoorva. "In Search of a Mythical Artisan: Tracking the Jakanachari Legend of Karnataka". Human and Heritage: An Archaeological Spectrum of Asiatic Countries (Felicitation to Professor Ajit Kumar) Volume – II, Delhi, New Bharatiya Book Corporation (in English). 
  2. "Badami Chalukya architecture". HiSoUR - Hi So You Are. 10 May 2018. 

बाह्यलिङ्काः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=गुण्डन_अनिवारिताचारी&oldid=484390" इत्यस्माद् प्रतिप्राप्तम्